संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ९६१ - ९८०

शृङ्गारप्रवाहः - सुभाषित ९६१ - ९८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


९८. तनुता

विगलन्तीं दधे यावद्दोष्णा जघनमेखलाम् ।
तावत्कलापवलयं विवेद गलितं न सा ॥९६१॥

रुद्रटस्य ।

स्मरेण संतक्ष्य वृथैव बाणैर्
लावण्यशेषां कृअतामनायै ।
अनङ्गतामप्ययमाप्यमानः
स्पर्धां न सार्धं विजहासि तेन ॥९६२॥

कविपण्डितश्रीहर्षस्य । (ण्च्३.१०९)

सर्वात्मना प्रहरतापि मनोभवेन
संदर्शितं परमकौतुकमायताक्ष्याः ।
लावण्यविभ्रमविलासविचेष्टितानि
नो खण्डितानि गमिता च तनुस्तनुत्वम् ॥९६३॥

भासोकस्य । (स्व१०८८)

एकां कृत्वा तनुमनुपमां चन्द्रचूडेन सार्धं  
यस्त्यक्तोऽर्धः सततविरहक्लेशभागी भवान्या ।
तेनाङ्गानां रचितमुचितं संविभक्तेन कर्तुं
नूनं दूनां तनुतनुलतां निर्ममे तां विरिञ्चिः ॥९६४॥

आचार्यगोपीकस्य ।

अपनिद्रमधूकपाण्डुरा
सुदृशोऽदृश्यत गण्डमण्डली ।
गमिताश्रुजलप्लवैरिव
क्रशिमाकीर्णतयापि निम्नताम् ॥९६५॥

शिल्हणस्य ।

९९. गुणकीर्तनं

तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद्द्युतिस्
तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत्स्मितं का सुधा ।
धिक्कन्दर्पधनुर्भ्रुवौ च यदि ते किं वा बहु ब्रूमहे
यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ॥९६६॥

राजशेखरस्य । (बा.रा. २.१७, स.क.आ. ४.७२, वि.शा.भ. १.१४, सा.द. उन्देर्१०.११३, सु.र. ४५७, शा.प. ३३७३)

दृष्टं चेन्मुखमुन्मुखेन शशिना धूमायिते चक्षुषी
स्पृष्टा चेदिदमीयकान्तिकुलिशैः क्लिश्यन्ति हन्त त्वचः ।
जाता स्मो बत वीणयापि वधिरास्तस्याः श्रुतं चेद्वचः
पीतश्चेदधरस्तदिद्त्थमभजद्द्राक्षारसः क्षारताम् ॥९६७॥

कस्यचित।

निर्माणनैपुणविधेरवधिविधातुर्
उद्दामधाम मकरध्वजराजधानी ।
सा चन्द्रबिम्बवदना तरलायताक्षी
साक्षादियं किमपि जन्मपरिग्रहस्य ॥९६८॥

कस्यचित।

सा यैर्दृष्टा न वा दृष्टा मुषिताः सममेव ते ।
हृतं हृदयमेकेषामन्येषां चक्षुषः फलम् ॥९६९॥

कस्यचित। (सु.र. ५००)

आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥९७०॥

कालिदासस्य । (Vइक्२.३)

१००. उद्वेगः

दुःखानि तिष्ठत चिरं मम चित्तभूमौ
युष्माकमेव वसतिर्विधिना कृतेयम् ।
यद्दैवदुर्विलसितक्रकचप्रहारैश्
छिन्नोऽपि न त्रुटति जीवनतत्त्वबन्धः ॥९७१॥

कस्यचित।

अग्न्याकारं कलयसि पुरश्चक्रवाकीव चन्द्रं
बद्धोत्कम्पं शिशिरमरुता दह्यसे पद्मिनीव ।
प्राणान्धत्से कथमपि बलाद्गच्छतः शल्यतुल्यांस्
तत्केनासौ सुतनु जन्तिओ मान्मथस्ते विकारः ॥९७२॥

रुद्रटस्य । (शृ.ति. २.११अ)

एते चूतमहीरुहोऽप्यविरलैर्धूमायिताः षट्पदैर्
एते प्रज्वलिताः स्फुटत्किसलयोद्भेदैरशोकद्रुमाः ।
एते किंशुकशाखिनोऽपि मलिनैरङ्गारिताः कुड्मलैः  
कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः ॥९७३॥

वाक्कूटस्य । (सु.र. ७५९)

कान्तामुखं सुरतकेलिविमर्दखेद
संजातघर्मकणविच्छुरितं रतान्ते ।
आपाण्डुरं तरलतारनिमीलिताक्षं  
संस्मृत्य हे हृदय किं शतधा न यासि ॥९७४॥

कस्यचित। (स्व१२८९, शा.प. ३४६६)

चन्द्रोदञ्च चिरं मनोभवचमूचिह्नांशुकैरंशुभिर्
मन्दं चन्दनशैलसौरभभरैश्चैत्रानिलाः सर्पत ।
उज्जृम्भस्व मधो मधुव्रतवधूवाचालवल्लीशतैश्
चापं मण्डलयन्नयं विरहिणां प्राणैः स्मरः क्रीडतु ॥९७५॥

शान्त्याकरस्य ।

१०१. विलापः ।

यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेघैरन्तरितः प्रिये तव मुखच्छायाभिरामः शशी ।
ये च त्वद्गमनानुकारिगतयस्ते राजहंसा गतास्
त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥९७६॥

कालिदासस्य । (ंन्५.२, Kउवल्, प्.१२; स.क.आ. ४.२१, ५.४८६; स्व१३६६, सा.द. उन्देर्१०.८१)

दग्धा स्निग्धवधूविलासकदली वीणा समुन्मूलिता
पीता पञ्चमकाकलीकवलिता शीतद्यूतेः कौमुदी ।
प्लुष्टाः स्पष्ट्मनेकरत्ननिवहा नालं रतेः केवलं
कन्दर्पं हरता हरेण भुवनं निःसारमेतत्कृतम् ॥९७७॥

रुद्रटस्य । (शृ.ति. २.६०अ)

स्निग्धश्यामलकान्तिलिप्तनियतो वेल्लद्बलाका घना
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वंसहे
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥९७८॥

कस्यचित। (सा.द. उन्देर्२.१६)

एह्येहि क्व गतासि मैथिलि मृगः प्राप्तो मया काञ्चनीम्
एतस्य त्वचमुच्चरामि कुचयोर्विन्यस्य वर्णांशुकम् ।
मत्सौभाग्यबुभुत्सयापि विपिनेष्वेकाकिनी मा स्म भूर्
विद्विष्टा मयि संचरन्ति सरले मायाविनो राक्षसाः ॥९७९॥

कस्यचित।

किं खिद्यसे भुज मुधाधर ताम्यसि त्वं
चक्षुर्विमुञ्च शुचमस्ति हृदि प्रियेयम् ।
आश्लेषचुम्बनविलोकनकेलयोऽपि
सेत्स्यन्ति वः स्फुटति मे हृदयं मुहूर्तम् ॥९८०॥

शान्त्याकरगुप्तस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP