संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित ८४१ - ८६०

शृङ्गारप्रवाहः - सुभाषित ८४१ - ८६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


७४. वचनम्

कलक्वाणे वीणे विरम रणितात्कोकिल सखे  
सखेदो मा भूस्त्वं द्रुहिणविहितस्ते परिभवः ।
सुधे मुञ्च स्पर्धामधरमधुसंसर्गसरसाः  
स्फुटन्त्येता वाचः किमपि कमनीया मृगदृशः ॥८४१॥

सूर्यधरस्य ।

नैवोदञ्चय पञ्चमं पिकरुतं मा शारिके सारय
त्वं धीरो भव कीर वल्लकिवरात्तन्त्रीमतन्त्रीं कुरु ।
उन्मीलद्युवभावसंभृतरसप्रत्युन्मिषद्वक्रिम
प्रकान्तस्मितकौमुदीसहभुवो वाचः श्रुताः सुभ्रुवः ॥८४२॥

सेन्दुभस्य ।

तिर्यक्तयैव परपुष्टवधूरपात्रं
वीणाप्यमानुषगुणा गणना कुतोऽस्याः ।
वाचां न किंचिदनुकारि मृगायताक्ष्या
माधुर्यसीमनि सुधां पुनरालिखामि ॥८४३॥

कालिदासनन्दिनः ।

तन्व्या मनोज्ञस्वरनैपुणेन
विनिर्जितो रोषविलोहिताक्षः ।
प्रसक्तचित्ताहितमन्यपुष्टः
शोकेन कार्ष्ण्यं वहतीति मन्ये ॥८४४॥

कुमारदासस्य । (Jआनकीहरण ७.१७)

शिरीषपुष्पादपि कोमलाया
वेधा विधायाङ्गमशेषमस्याः ।
प्राप्तप्रकर्षः सुकुमारसर्गे
समापयद्वाचि मृदुत्वतत्त्वम् ॥८४५॥

कविपण्डितश्रीहर्षस्य । (ण्च्. ७.४७)

७५. बाहुः

इमां विधातुं भुजवल्लि मुज्ज्वलां  
गृहीतसारं विधिना नतभ्रुवः ।
कठोरभावप्रियमेव केवलं  
मृणालमन्तस्तरलं कुतोऽन्यथा ॥८४६॥

दूनोकस्य ।

किं स्यात्फलं स्फुटमधूकमयेन दाम्ना
का वार्थिता विकचचम्पकमालया मे ।
धिक्तां च काञ्चनसरोजमृणालनालां
लीलाभुवो भुजलता ललितास्तु सैव ॥८४७॥

कविकुसुमस्य ।

दयिता बाहुपाशस्य कुतोऽयमपरो विधिः ।
जीवयत्यर्पितः कण्ठे मारयत्यपवर्जितः ॥८४८॥

कश्मीरकश्यामलस्य । (स्व१५२९, शा.प. ३३३०, सूक्तिमुक्तावलि ५३.४०)

सरले एव दोर्लेखे यदि चञ्चलचक्षुषः ।
अमुग्धाभ्यो मृणालीभ्यः कथमाजह्रतुः श्रियम् ॥८४९॥

बिल्हणस्य । (Vच्८.६४)

बाहू तस्याः कुचाभोग
निषिद्धान्योन्यदर्शनौ ।
मन्त्रितं कथमेताभ्यां
मृणालीकीर्तिलुण्ठनम् ॥८५०॥

तस्यैव । (Vच्. ८.६६)

७६. स्तनः

एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर
प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।
तत्पल्लीपतिपुत्रि कुञ्जरकुलं जीवाभयाभ्यर्थना
दीनं त्वामनुनाथति स्तनयुगं पत्रावृतं मा कृथाः ॥८५१॥

वल्लणस्य । (सु.र. १६६४, Kप्१४२)

विलसतु फलजातं चारु हृद्यं तरूणां
तरुणि न पदवीं तद्यास्यति श्रीफलस्य ।
असमनिजमहिम्ना येन ते तन्वि तुङ्ग
स्तनयुगलजिगीषा साहसेनार्जिता श्रीः ॥८५२॥

तालहडीयदङ्कस्य ।

अयं लोलन्मुक्तावलिकिरणावलिकिरणमालापरिकरः
स्फुटस्येन्दोर्लक्ष्मीं क्षपयितुमलं मन्मथसुहृत।
विशालः श्यामायाः स्थगितघननीलांशुकवृतः
स्तनाभोगः स्विद्यन्मसृणघुसृणालेपसुभगः ॥८५३॥

मनोविनोदकृतः । (सु.र. ४७२)

सजन्मानौ तुल्यावपि जनितुराजन्म च सह
प्रवृद्धौ नाम्ना च स्तन इति समानावुदयिनौ ।
मिथः सीमामात्रे यदिदमनयोर्मण्डलभृतोर्
अपि स्पर्धा नूनं तदिह हि नमस्या कठिनता ॥८५४॥

राजशेखरस्य । (सु.र. ४२९)

उद्भूतं किमिदं मनोभवनृप क्रीडारविन्दद्वयं
तत्सूतिः कथमेकतस्तनुवसद्रोमावलीनालतः ।
चक्रद्वन्द्वमपि क्षमं तदपि किं स्थातुं मुखेन्दोः पुरो
लावण्याम्बुधिमग्नयौवनगजस्यावैमि कुम्भद्वयम् ॥८५५॥

कस्यचित।

७७. रोमवली

रोमावली कनकचम्पकदामगौर्या
लक्ष्मीं तनोति नवयौवनसम्भृतश्रीः ।
त्रैलोक्यलब्धविजयस्य मनोभवस्य
सौर्वर्णपट्टलिखितेव जयप्रशस्तिः ॥८५६॥

कस्यचित। (सु.र. ३९४)

रोमावली सत्रिवली तरङ्ग
नाभीह्रदस्योपरि राजतेऽस्याः ।
मुखेन्दुभीतस्तनचक्रवाक
वक्त्रच्युता शैवलमञ्जरीव ॥८५७॥

धोयीकस्य ।

दग्धे मनोभवतरौ बाला कुचकुम्भसम्भृतैरमृतैः ।
त्रिवलीकृतालबाला जाता रोमावलीवल्ली ॥८५८॥

भासस्य ।

उद्धृतः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापमधिकं रोमावली केन मे ॥८५९॥

कस्यचित। (स्व१३५४)

हरति रतिपतेर्नितम्बबिम्ब
स्तनतटचङ्क्रमसङ्क्रमस्य लक्ष्मीम् ।
त्रिवलिभवतरङ्गनिम्ननाभी
ह्रदपदवीमधिरोमराजिरस्याः ॥८६०॥

जयदेवस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP