संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
शृङ्गारप्रवाहवीचयः

शृङ्गारप्रवाहः - शृङ्गारप्रवाहवीचयः

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


वयसोः सन्धिरुदञ्चद्युवभावा युवतिरङ्गनाश्चर्यम् ।
मुग्धा मध्या प्रौढा नवपरिणीता च सैव विस्रब्धा ॥१॥
गर्भवती सत्यवती स्वैरिण्युपदेशगुप्तबन्धक्यौ ।
वैदग्ध्यवती कुलटा लक्षितकुलटा च वारवनिता च ॥२॥
अपि दाक्षिणात्यपाश्चात्यौदीच्यप्राच्ययुवतयो ग्राम्याः ।
स्त्रीमात्रं खण्डितया सहान्यसंभोगचिह्नदूना च ॥३॥
कलितविरहिणी विरहिण्यस्या वागश्रु दूतिकावचनम् ।
दयिते प्रियपुर्षोत्तरवचसी चेष्टानुकथनं च ॥४॥
ताप तन्त्वोद्वेगक्षणदावस्थाविभावनं तस्याः ।
वासकसज्जा स्वाधीनभर्तृका विप्रलब्धा च ॥५॥
कलहान्तरिता तद्वाक्सखीवचो गोत्रतः स्खलनम् ।
मानिन्युदात्तमानिन्यनुरक्तमनस्विनी तदीयोक्तिः ॥६॥
तस्यां सखीप्रबोधोऽनुनयो मानक्षतिः प्रवसतः स्त्री ।
यात्राक्षेपः प्रोषितपतिका तद्वाक्सखीषु तद्वचनम् ॥७॥
तस्याः प्रियसंवादोऽवस्थाकथनं प्रतीक्षणं पत्युः ।
काकः प्रियसंभेदोऽप्यथाभिसारक्रियारम्भः ॥८॥
अभिसारिका दिनतमोज्योत्स्नादुर्दिनगता च कुलटानाम् ।
प्रलपितमबलारूपं भ्रूदृक्कर्णाधराननं वचनम् ॥९॥
बाहुस्तनरोमावलिमध्यं च क्रीडितानि युवतीनाम् ।
अनुकूलो दक्षिणशठधृष्टग्राम्याश्च नायका मानी ॥१०॥
प्रोषितपथिकौ वर्षापथिकः पथिकस्य नायिकास्मरणम् ।
यात्राभङ्गो विरहो विरहिस्त्रीस्मरणमवलोकः ॥११॥
चित्रं स्वप्नो यूनोरभिलाषस्तानवं गुणाख्यानम् ।
उद्वेगः परिदेवनमिद्नुस्मरजलमुचामुपालम्भः ॥१२॥
उन्मादः स्मरलेखः क्रीडावनवारिणोरलङ्कारः ।
दूतीसंवदनं स्त्री पुंलोभनदूत्युपालम्भौ ॥१३॥
मिथुनागमनं वाद्यं गीतं दुरोदरं दृष्टिः ।
स्त्रीणां कटाक्षचाटू मधुपानं तल्पसंश्रयणम् ॥१४॥
परिरम्भचुम्बनाधरदंशनखन्यासकण्ठकूजश्च ।
वस्त्राकर्षनवोढासंभोगौ निधुवनारम्भः ॥१५॥
सुरतं विपरीतरतं विपरीतरतानुकथनसुरतान्तौ ।
उषसि प्रियावलोकनमथ वनितानिष्क्रमो रतश्लाघा ॥१६॥
आलीनामितरेतरकथा शुकालापलज्जमाना च ।
प्रत्यूषादित्योदयमध्याह्नास्तमयसायतिमिराणि ॥१७॥
दीपेन्दूदयरजनय आरम्भः कुसुमसमयस्य ।
कुसुमसमयोऽस्य वासरतरुपिकमधुपा निदाघतद्वेशौ ॥१८॥
ग्रीष्मभवः शृङ्गारो दववह्निः प्रावृडारम्भः ।
वर्षा वार्षिकवारिदतटिनीदिनरात्रयः ॥१९॥
शरदेतदीयह्रद्नी खञ्जनहेमन्ततत्तमस्विन्यः ।
हैमनहालिकपथिकौ शिशिरस्तद्ग्रामशस्यशर्माणि ॥२०॥
उच्चावचमिति नवसप्तत्यधिकशतेन सरसवीचीनाम् ।
श्रीधरदासेन सतारचि शृङ्गारप्रवाहोऽयम् ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP