नारायणीय - भाग ११

"नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते.


११-९१-१-१ श्रीकृष्ण! त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टेर्-
११-९१-१-२ मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मैव ।
११-९१-१-३ यत्तावत्त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे
११-९१-१-४ धावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन्! ॥
११-९१-२-१ भूमन्! कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मा
११-९१-२-२ यद्यत्कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि ।
११-९१-२-३ जात्यापीह श्वपाकस्त्वयि निहितमनः कर्मवागिन्द्रियार्थ-
११-९१-२-४ प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः ॥
११-९१-३-१ भीतिर्नाम द्वितीयाद्भवति ननु मनःकल्पितं च द्वितीयं
११-९१-३-२ तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्यां ।
११-९१-३-३ मायाविद्धे तु तस्मिन्पुनरपि न तथा भाति मायाधिनाथं
११-९१-३-४ तत्त्वां भक्त्या महत्या सततमनुभजन्नीश! भीतिं विजह्यां ॥
११-९१-४-१ भक्तेरुत्पत्तिवृद्धी तव चरणजुषं सङ्गमेनैव पुंसा-
११-९१-४-२ मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन ।
११-९१-४-३ तत्सङ्गो देव! भूयान्मम खलु सततं तन्मुखादुन्मिषद्धिस्-
११-९१-४-४ त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ॥
११-९१-५-१ श्रेय्ॐआर्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो
११-९१-५-२ गायन्क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा ।
११-९१-५-३ उद्यद्धासः कदाचित्कुहाचिदपि रुदन्क्वापि गर्जन्प्रगाय-
११-९१-५-४ न्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयं ॥
११-९१-६-१ भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान्मृगादीन्
११-९१-६-२ मर्त्यान्मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि ।
११-९१-६-३ त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदार्ढ्यं विरागस्-
११-९१-६-४ त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते! यत्नभेदं विनैव ॥
११-९१-७-१ नो मुह्यन्क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा-
११-९१-७-२ च्चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः ।
११-९१-७-३ इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा-
११-९१-७-४ ज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयं ॥
११-९१-८-१ भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत्
११-९१-८-२ त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा ।
११-९१-८-३ आर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे
११-९१-८-४ त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वं ॥
११-९१-९-१ आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती
११-९१-९-२ जीवीन्भूयिष्ठकर्मावलिविवशगतीन्दुःखजाले क्षिपन्ती ।
११-९१-९-३ त्वन्माया माभिभून्मामयि भुवनपते! कल्पते तत्प्रशान्त्यै
११-९१-९-४ त्वत्पादे भक्तिरेवेत्यवददयि विभो! सिद्धयोगी प्रबुद्धः ॥
११-९१-१०-१ दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या-
११-९१-१०-२ ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भक्तिभूमा ।
११-९१-१०-३ मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे
११-९१-१०-४ तस्यायं पूर्वरङ्गः पवनपुरपते! नाशयाशेषरोगान् ॥
११-९२-१-१ वैदैः सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा
११-९२-१-२ तानि त्वय्यर्पितान्येव हि समनुचरन्यानि नैष्कर्म्यमीश! ।
११-९२-१-३ मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्तिर्-
११-९२-१-४ दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥
११-९२-२-१ यस्त्वन्यः कर्मय्ॐअस्तव भजनमयस्तत्र चाभीष्टमूर्तिं
११-९२-२-२ हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा ।
११-९२-२-३ पुष्पैर्मन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतैर्-
११-९२-२-४ नित्यं वर्यां सपर्यां विदधदयि विभो! त्वत्प्रसादं भजेयं ॥
११-९२-३-१ स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हास्-
११-९२-३-२ त्वत्पादासन्नयातान्द्विजकुलजनुषो हन्त शोचाम्यशान्तान् ।
११-९२-३-३ वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो
११-९२-३-४ दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा मां ॥
११-९२-४-१ पपोऽयं कृष्ण! रामेत्यभिलपति निजं गूहितुं दिश्चारित्रं
११-९२-४-२ निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि ।
११-९२-४-३ भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते
११-९२-४-४ निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा मां ॥
११-९२-५-१ श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि-
११-९२-५-२ स्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते ।
११-९२-५-३ सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं
११-९२-५-४ नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥
११-९२-६-१ सोऽयं कालेयकालो जयति मुररिपो! यत्र सङ्कीर्तनाद्यैर्-
११-९२-६-२ निर्यत्नैरेव मार्गैरखिलद! नचिरात्त्वत्प्रसादं भजन्ते ।
११-९२-६-३ जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते
११-९२-६-४ दैवात्तत्रैव जातान्विषयविषरसैर्मा विभो! वञ्चयास्त्मान् ॥
११-९२-७-१ भक्तास्तावत्कलौ स्पुर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चैः
११-९२-७-२ कावेरीं ताम्रपर्णीमन्किल कृतमालां च पुण्यां प्रतीचीं ।
११-९२-७-३ हा मामप्येतदन्तर्भवमपि च विभो! किञ्चिदञ्चिद्रसं त्व-
११-९२-७-४ य्याशापाशैर्निबध्य भ्रमय न मगवन्! पूरय त्वन्निषेवां ॥
११-९२-८-१ दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षि-
११-९२-८-२ द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान्सारवेदी मुणांशात् ।
११-९२-८-३ त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरुर्-
११-९२-८-४ यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनं ॥
११-९२-९-१ गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत्
११-९२-९-२ सालग्रामाभिपूजा परपुरुष! तथैकादशी नामवर्णाः ।
११-९२-९-३ एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्या
११-९२-९-४ क्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः ॥
११-९२-१०-१ देवर्षीणां पित्णामपि न पुनरृणी किङ्गरो वा स भूमन्!
११-९२-१०-२ योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा ।
११-९२-१०-३ तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं
११-९२-१०-४ तन्मे पपोत्थतापान्पवनपुरपते! रुन्दि भक्तिं प्रणीयाः ॥
११-९३-१-१ बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा
११-९३-१-२ सर्वं त्वक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासं ।
११-९३-१-३ नानात्वाद्भृआन्तिजन्यात्सति खलु गुणदोषावबोधे विधिर्वा
११-९३-१-४ व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥
११-९३-२-१ क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तघः सन्त्यनन्ता-
११-९३-२-२ स्तेभ्यो विज्ञानवत्त्वात्पुरुष इह वरस्तज्जनिर्दुर्लभैव ।
११-९३-२-३ तत्राप्यात्मात्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता-
११-९३-२-४ स्तापोच्छित्तेरुपाथं स्मरति स हि सुहृत्स्वात्मवैरी ततोऽन्यः ॥
११-९३-३-१ त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन्!
११-९३-३-२ सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयं ।
११-९३-३-३ गृह्णीयामीश! तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीराद्
११-९३-३-४ व्याप्तत्वं चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥
११-९३-४-१ स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णां
११-९३-४-२ सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयां ।
११-९३-४-३ पुष्टिर्नष्टिः कलानांं शशिन इव तनोर्नात्मनोऽस्तीति विद्यां
११-९३-४-४ तोयादिव्यस्तमार्तण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥
११-९३-५-१ स्नेहाद्व्याधास्तपुत्रप्रणयमृतकपोतीयितो मा स्म भूवं
११-९३-५-२ प्राप्तं प्राश्नन्सहेय क्षुधमपि शयुवत्सिन्धुवत्स्यामगाधः ।
११-९३-५-३ मा पप्तं योषिदादौ शिखिनि शलभवद्भृङ्गवत्सारभागी
११-९३-५-४ भूयासं किन्तु तद्वद्धनचयनवशान्माहमीश! प्रनेशं ॥
११-९३-६-१ मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं
११-९३-६-२ हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा गुहं ग्राम्यगीतैः ।
११-९३-६-३ नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गलावन्निराशः
११-९३-६-४ सुप्यां भर्तव्ययोगात्कुरर इव विभो! सामिषोऽन्यैर्न हन्यै ॥
११-९३-७-१ वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं
११-९३-७-२ कन्याया एकशेषो वलय इव विभो! वर्जितान्योन्यघोषः ।
११-९३-७-३ त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं
११-९३-७-४ गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥
११-९३-८-१ त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात्प्रतीयां
११-९३-८-२ त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षेये पेशकारात् ।
११-९३-८-३ विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिं
११-९३-८-४ धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥
११-९३-९-१ ही ही मे देहमोहं त्यज पवनपुराधीश! यत्प्रेमहेतोर्-
११-९३-९-२ गेहे चित्ते कलत्रादिषु च विवाशितास्त्वत्पदं विस्मरन्ति ।
११-९३-९-३ सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतः चाक्षिकर्ण-
११-९३-९-४ त्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥
११-९३-१०-१ दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्
११-९३-१०-२ हृत्वा भक्तिं द्रधिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष! ।
११-९३-१०-३ नूनः नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं
११-९३-१०-४ क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश! ॥
११-९४-१-१ नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते
११-९४-१-२ वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥
११-९४-२-१ आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरारे-
११-९४-२-२ ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने ।
११-९४-२-३ कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे
११-९४-२-४ दाह्याभावने विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥
११-९४-३-१ एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो
११-९४-३-२ नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः ।
११-९४-३-३ दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता
११-९४-३-४ मत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान्विषादान् ॥
११-९४-४-१ त्वल्लोकादन्यलोकः क्व नु भयरहितो यत्परार्धद्वयान्ते
११-९४-४-२ त्वद्भीतः सप्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभः! ।
११-९४-४-३ एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां
११-९४-४-४ तन्मे त्वं छिन्धि बन्धं वरद! कृपणबन्धो! कृपापूरसिन्धो! ॥
११-९४-५-१ याथार्थ्यात्त्वन्मस्यैव हि मम न विभो! वस्तुतो बन्धमोक्षौ
११-९४-५-२ मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ ।
११-९४-५-३ बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावेदेको
११-९४-५-४ भुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥
११-९४-६-१ जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे
११-९४-६-२ तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् ।
११-९४-६-३ तन्मे विष्णो! कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं
११-९४-६-४ येन स्यां मङ्क्षु किञ्चिद्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥
११-९४-७-१ शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित्
११-९४-७-२ कष्टं वन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिं ।
११-९४-७-३ यस्याः विश्वाभिरामाः सकलमलाहरा दिव्यलीलावताराः
११-९४-७-४ सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासं ॥
११-९४-८-१ यो यावान्यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम-
११-९४-८-२ न्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन्! ।
११-९४-८-३ त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादिर्-
११-९४-८-४ भयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥
११-९४-९-१ यद्यल्लभ्येत तत्तत्तव समुपहृतं देव! दासोऽस्मि तेऽहं
११-९४-९-२ त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव ।
११-९४-९-३ सूर्याग्निब्राह्मणात्मादिसु लसितचतुर्बाहुमाराधये त्वां
११-९४-९-४ त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥
११-९४-१०-१ एक्यं ते दानोहिमव्रतनियमतपस्साङ्ख्ययोगैर्दुरापं
११-९४-१०-२ त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रं ।
११-९४-१०-३ भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां
११-९४-१०-४ तन्मे त्वद्भक्तिमेव द्रढय हर गदान्कृष्ण! वातालयेश! ॥
११-९५-१-१ आदौ हैरण्यगभीं तनुमविकलजीवात्मिकामास्थितस्त्वं
११-९५-१-२ जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने! ।
११-९५-१-३ तत्रोद्वृद्धेन सत्त्वेन तु गणयुगलं भक्तिभावं गतेन-
११-९५-१-४ च्छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥
११-९५-२-१ सत्त्वोन्मेषात्कदाचित्खलु विषयरसे दोषबोधेऽपि भूमन्!
११-९५-२-२ भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा ।
११-९५-२-३ चित्तं तावद्गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं
११-९५-२-४ तुर्ये त्वय्येकभक्तिः शरणमिति भवान्हंसारूपी न्यगादीत् ॥
११-९५-३-१ सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि
११-९५-३-२ क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण! तेभ्यो भवेयुः ।
११-९५-३-३ त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां
११-९५-३-४ त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥
११-९५-४-१ त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः
११-९५-४-२ सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः ।
११-९५-४-३ सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या
११-९५-४-४ नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ॥
११-९५-५-१ त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतोर्-
११-९५-५-२ भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः ।
११-९५-५-३ सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं
११-९५-५-४ त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणां ॥
११-९५-६-१ चित्तार्द्रीभाववमुच्चैर्वपुषि च पुलकं हर्षबाष्यं च हित्वा
११-९५-६-२ चित्तं शुध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्तेः ।
११-९५-६-३ त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा
११-९५-६-४ चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ॥
११-९५-७-१ ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र-
११-९५-७-२ न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववाञ्चं ।
११-९५-७-३ ऊर्ध्वाग्रं भवयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात्
११-९५-७-४ तत्रस्थं भावये त्वां सजलजलधरश्यामलं क्ॐअलाङ्गं ॥
११-९५-८-१ आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास-
११-९५-८-२ स्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामं ।
११-९५-८-३ श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं
११-९५-८-४ चारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तं ॥
११-९५-९-१ सर्वाङ्गेष्वङ्ग! रङ्गत्कुतुकमतिमुहुर्धारयन्नीश! चित्तं
११-९५-९-२ तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे ।
११-९५-९-३ तत्रालीनं तु चेतः परमसुखचिदद्वैतरूपे वितन्व-
११-९५-९-४ न्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयं ॥
११-९५-१०-१ इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता
११-९५-१०-२ दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे! ।
११-९५-१०-३ त्वत्सम्प्राप्तौ विलम्बावहमखिमिदं नाद्रिये कामयेऽहं
११-९५-१०-४ त्वामेवानन्दपूर्णं पवनपुरपते! पाहि मां सर्वतापात् ॥
११-९६-१-१ त्वं हि ब्रह्मैव साक्षात्परमुरुमहिमन्नक्षराणामकार-
११-९६-१-२ स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि ।
११-९६-१-३ प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो
११-९६-१-४ नागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते! ॥
११-९६-२-१ ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसो वीरेषु पार्थो
११-९६-२-२ भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वं ।
११-९६-२-३ नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव
११-९६-२-४ त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित्प्रपञ्चे ॥
११-९६-३-१ धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या
११-९६-३-२ कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते ।
११-९६-३-३ सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं
११-९६-३-४ निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धं ॥
११-९६-४-१ ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र तावद्
११-९६-४-२ निर्विण्णानामशेषे विषय इह भवेद्ज्ञानयोगेऽधिकारः ।
११-९६-४-३ सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता
११-९६-४-४ नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषां ॥
११-९६-५-१ ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते
११-९६-५-२ तस्मात्तत्रैव जन्म स्पृहयति भगवन्! नाकगो नारको वा ।
११-९६-५-३ आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे
११-९६-५-४ त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥
११-९६-६-१ अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः
११-९६-६-२ क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति ।
११-९६-६-३ दुरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग-
११-९६-६-४ स्त्वामूलादेव हृद्यस्त्वरितमयि! भवत्प्रापको वर्धतां मे ॥
११-९६-७-१ ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन्
११-९६-७-२ गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे ।
११-९६-७-३ त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो-
११-९६-७-४ रभ्यासादाशु शक्यं वशयितुं त्वत्कृपाचारुताभ्यां ॥
११-९६-८-१ निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं
११-९६-८-२ जातश्रद्धोऽपि कामानयि भुवनपते! नैव शक्न्ॐइ हातुं ।
११-९६-८-३ तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान्
११-९६-८-४ पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गाः ॥
११-९६-९-१ कश्चित्क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः
११-९६-९-२ प्रागेवं प्राहि विप्रो न खलु मम जनः कालकर्मग्रहा वा ।
११-९६-९-३ चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारी-
११-९६-९-४ त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो! तादृशीं चित्तशान्तिं ॥
११-९६-१०-१ एलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां
११-९६-१०-२ गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् ।
११-९६-१०-३ त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूय सङ्गं
११-९६-१०-४ भक्तोत्तंसं क्रिया मां पवनपुरपते! हन्त मे रुन्धिरोगान् ॥
११-९७-१-१ त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य-
११-९७-१-२ ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः ।
११-९७-१-३ त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं
११-९७-१-४ प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयं ॥
११-९७-२-१ त्वय्येव न्यस्तचित्तः सुखमयि विचरन्सर्वचेष्टास्त्वदर्थं
११-९७-२-२ त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन्पुंण्यदेशान् ।
११-९७-२-३ दस्यौ विप्रे गृहादिष्वपि च सममतिर्मुच्यमानावमान-
११-९७-२-४ स्पर्धासूयादिदोषः सततमखिलभूतेषु सम्पूजये त्वां ॥
११-९७-३-१ त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं
११-९७-३-२ कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयं ।
११-९७-३-३ त्वद्धर्मस्यास्य तावत्किमपि न भगवन्! प्रस्तुतस्य प्रणाश-
११-९७-३-४ स्तस्मात्सर्वात्मनैव प्रदिश मम विभो! भक्तिमार्गं मनोझं ॥
११-९७-४-१ तं चैनं भक्तियोगं द्रढयितुमयि! मे साध्यमारोग्यमायुर्-
११-९७-४-२ दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धं ।
११-९७-४-३ मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः
११-९७-४-४ सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युं ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP