नारायणीय - भाग ५

"नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते.


५-२०-१-१ प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः ।
५-२०-१-२ त्वां दृष्टवानिष्टदमिष्टमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥
५-२०-२-१ अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः ।
५-२०-२-२ स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते! ॥
५-२०-३-१ नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूरृषभाभिधानः ।
५-२०-३-२ अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥
५-२०-४-१ त्वयि त्रिलोकीभृति राज्य्भारं निधाय नाभिः सह मेरुदेव्या ।
५-२०-४-२ तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥
५-२०-५-१ इन्द्रस्त्वदुत्कर्षकृतादमर्षाद्ववर्ष नास्मिन्नजनाभवर्षे ।
५-२०-५-२ यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधाः सुवर्षं ॥
५-२०-६-१ जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहन्नात्मरताशयोऽपि ।
५-२०-६-२ अजीजनत्तत्र शतं तनूजान्येषां क्षितीषो भरतोऽग्रजन्मा ॥
५-२०-७-१ नवाभवन्योगिवरा नवान्ये त्वपालयन्भारतवर्षखण्डान् ।
५-२०-७-२ सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद्भूसुरभूयमीयुः ॥
५-२०-८-१ उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गं ।
५-२०-८-२ स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्यां ॥
५-२०-९-१ परात्मभूतोऽपि परोपदेशं कुर्वन्भवन्सर्वनिरस्यमानः ।
५-२०-९-२ विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥
५-२०-१०-१ शयुव्रतं ग्ॐऋगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपं ।
५-२०-१०-२ दवाहृताङ्गः कुटकाचले त्वं तापान्ममापाकुरु वातनाथ! ॥
५-२१-१-१ मध्योद्भवओ भुव इलावृतनाम्रि वर्षे
५-२१-१-२ गौरीप्रधानवनिताजनमात्रभाजि ।
५-२१-१-३ शर्वेण मन्त्रनुतिभिः सुमुपास्यमानं
५-२१-१-४ सङ्कर्षणात्मकमधीश्वर! सम्श्रये त्वां ॥
५-२१-२-१ भद्राश्वनामक इलावृतपूर्ववर्षे
५-२१-२-२ भद्रश्रवोभिरृषिभिः परिणूयमानं ।
५-२१-२-३ कल्पान्तगूढनिगमोद्धरणप्रवीणं
५-२१-२-४ ध्यायामि देव! हयशीर्षतनुं भवन्तं ॥
५-२१-३-१ ध्यायामि दक्षिणगते हरिवर्षवर्षे
५-२१-३-२ प्राह्लादमुख्यपुरुषैः परिषेव्यमाणं ।
५-२१-३-३ उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध-
५-२१-३-४ ज्ञानप्रदं नरहरिं भगवन्! भवन्तं ॥
५-२१-४-१ वर्षे प्रतीचि ललितात्मनि केतुमाले
५-२१-४-२ लीलाविशेषललितस्मितशोभनाङ्गं ।
५-२१-४-३ लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं
५-२१-४-४ तस्याः प्रियाय धृतकामतनुं भजे त्वां ॥
५-२१-५-१ रम्येऽप्युदीचि खलु रम्यकनाम्रि वर्षे
५-२१-५-२ तद्वर्षनाथमनुवर्य्सपर्यमाणं ।
५-२१-५-३ भक्तैकवत्सलममत्सरहृत्सु भान्तं
५-२१-५-४ मत्स्याकृतिं भुवननाथ! भजे भवन्तं ॥
५-२१-६-१ वर्षं हिरण्मयसमाह्वयमौत्तराह-
५-२१-६-२ मासीनमद्रिधृतिकर्मठकामठाङ्गं ।
५-२१-६-३ संसेवते पितृगणप्रवरोऽर्यमायं
५-२१-६-४ तं त्वां भजामि भगवन्! परचिन्मयात्मन्! ॥
५-२१-७-१ किञ्चोत्तरेषु कुरुषु प्रियया धरण्या
५-२१-७-२ संसेवितो महितमन्त्रनुतिप्रभेदैः ।
५-२१-७-३ दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा
५-२१-७-४ त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते! ॥
५-२१-८-१ याम्यां दिशं भजति किम्पुरुषाख्यवर्षे
५-२१-८-२ संसेवितो हनुमता दृढभक्तिभाजा ।
५-२१-८-३ सीताभिरामपरमाद्भुतरूपशाली
५-२१-८-४ रामात्मकः परिलसन्परिपाहि विष्णो! ॥
५-२१-९-१ श्रीनारदेन सह भारतखण्डमुख्यैस्
५-२१-९-२ त्वं साङ्ख्ययोगनुतिभिः समुपास्यमानः ।
५-२१-९-३ आकल्पकालमिह साधुजनाभिरक्सी
५-२१-९-४ नारायणो नरसखः परिपाहि भूमन्! ॥
५-२१-१०-१ प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं
५-२१-१०-२ द्वीये भजन्ति कुशनामनि वह्निरूपं ।
५-२१-१०-३ क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके
५-२१-१०-४ त्वां ब्रह्मरूपमयि पुष्करनाम्रि लोकाः ॥
५-२१-११-१ सर्वैर्ध्रुवीदिभिरुडुप्रकरैर्ग्रहैश्च
५-२१-११-२ पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः ।
५-२१-११-३ त्वं शिंशुमारवपुषा महतामुपास्यः
५-२१-११-४ सन्ध्यासु रुन्धि नरकं मम सिन्धुशायैन्! ॥
५-२१-१२-१ पातालमूलभुवि शेषतनुं भवन्तं
५-२१-१२-२ लोलैककुण्डलविराजिसहस्रशीर्षं ।
५-२१-१२-३ नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्-
५-२१-१२-४ जुष्टं भजे हर गदान्गुरुगेहनाथ! ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP