नारायणीय - भाग २

"नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते.


२-४-१-१ कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया ।
२-४-१-२ स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयां ॥
२-४-२-१ भ्रह्मचर्यदृढतादिभिर्यमैराप्ल्वादिनियमैश्च पाविताः ।
२-४-२-२ कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥
२-४-३-१ तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः ।
२-४-३-२ इन्द्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखाः ॥
२-४-४-१ अस्फुटे वपुषि प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः ।
२-४-४-२ तेन भक्तिरसमन्तराद्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः ॥
२-४-५-१ विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् ।
२-४-५-२ अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥
२-४-६-१ ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनां ।
२-४-६-२ सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमयि! तेऽविभासते ॥
२-४-७-१ तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक! ।
२-४-७-२ आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकं ॥
२-४-८-१ इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः ।
२-४-८-२ मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥
२-४-९-१ त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा ।ö
२-४-९-२ योगवश्यमनिलं षडाश्रयैरुन्नयत्यज! सुषुम्णया शनैः ॥
२-४-१०-१ लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः ।
२-४-१०-२ ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥
२-४-११-१ अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः ।
२-४-११-२ प्रापितो रविपदं भवत्परो मोदवान्ध्रुवपदान्तमीयते ॥
२-४-१२-१ आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते ।
२-४-१२-२ ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥
२-४-१३-१ तत्र वा तव पदेऽथवा वसन्प्राकृतप्रलय एति मुक्ततां ।
२-४-१३-२ स्वेच्छया खलु पुरापि मुच्यते संचिभिद्य जगदण्डमोजसा ॥
२-४-१४-१ तस्य च क्षितिपय्ॐअहोनिलद्य्ॐअहत्प्रकृतिसप्तकावृती ।
२-४-१४-२ तत्तदात्मकतया विशन्सुखी याति ते पदमनावृतं विभो! ॥
२-४-१५-१ अर्चिरादिगतिमीदृशीं व्रजन्विच्युतिं न भजते जगत्पते! ।
२-४-१५-२ सच्चिदीत्मक! भवद्गुणोदयानुच्चरन्तमनिलेश! पाहि मां ॥
२-५-१-१ व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये
२-५-१-२ मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयं ।
२-५-१-३ नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थिति-
२-५-१-४ स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥
२-५-२-१ कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो!
२-५-२-२ चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः ।
२-५-२-३ तेषां नैव वदन्त्यसत्त्वमयि भोः! शक्त्यात्मना तिष्ठताम्
२-५-२-४ नो चेत्किं गगनप्रसुनसदृशां भूयो भवेत्सम्भवः ॥
२-५-३-१ एवञ्च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां
२-५-३-२ बिभ्राणे त्वयि चुक्षुमे त्रिभुवनीभावाय माया स्वयं ।
२-५-३-३ मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च
२-५-३-४ प्रादुर्भूय गुणान्विकास्य विदधुस्तस्याः सहायक्रियां ॥
२-५-४-१ मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान्
२-५-४-२ भेदैस्तां प्रतिबिम्बतो विविशिवान्जीवोऽपि नैवापरः ।
२-५-४-३ कालादिप्रतिबोधिताथ भवता सञ्चोदिता च स्वयं
२-५-४-४ माया सा खलु बुद्धितत्त्वमसृजद्योऽसौ महानुच्यते ॥
२-५-५-१ तत्रासौ त्रिगुणात्मकोऽपि च महान्सत्त्वप्रधानः स्वयं
२-५-५-२ जीवेऽस्मिन्खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः ।
२-५-५-३ चक्रेऽ स्मिन्सविकल्पबोधकमहन्तत्त्वं महान्खल्वसु
२-५-५-४ संपुष्टं त्रिगुणैस्तमोतिबहुलं विष्णो! भवत्प्रेरणात् ॥
२-५-६-१ सोऽहं च त्रिगुणक्रमात्त्रिविधतामासाद्यवैकारिको
२-५-६-२ भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना ।
२-५-६-३ देवानिद्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो
२-५-६-४ वह्नीन्द्राच्युतमित्रकान्विधुविधिश्रीरुद्रशारीरकान् ॥
२-५-७-१ भूमन्! मानसबुद्ध्यहङ्कृतिमिलच्चित्ताख्यवृत्त्यन्वितं
२-५-७-२ तच्चान्तः करणं विभो! तव बलात्सत्त्वांशेवासृजत् ।
२-५-७-३ जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन-
२-५-७-४ स्तन्मात्रं नभसो मरुत्पुरपते! शब्दोऽजनि त्वद्बलात् ॥
२-५-८-१ शब्दाद्व्याम ततः ससर्जिथ विभो! स्पर्शं ततो मारुतं
२-५-८-२ तस्माद्रूपमतो महोऽथच रसं तोयं गन्धं महीं ।
२-५-८-३ एवं माधव! पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं
२-५-८-४ भूतग्राममिमं त्वमेव भगवन्! प्राकाशयस्तामसात् ॥
२-५-९-१ एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ्
२-५-९-२ नो शेकुर्भुवनाण्डनिर्मितिविधादेवैरमीभिस्तदा ।
२-५-९-३ त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशं-
२-५-९-४ श्चेष्टाशक्तिमुदीर्य तानि बटयन्हैरण्यमण्डं व्यधाः ॥
२-५-१०-१ अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत्सहस्रं समा
२-५-१०-२ निर्बिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयं ।
२-५-१०-३ साहस्रैः करपादमूर्धनीवहैर्निश्शेषजीवात्मको
२-५-१०-४ निर्भातोऽसि मरुत्पुराधिप! स मां त्रायस्व सर्वामयात् ॥
२-६-१-१ एवं चतुर्दशजगन्मयतां गतस्य
२-६-१-२ पातालमीश! तव पादतलं वदन्ति ।
२-६-१-३ पादोर्ध्वदेशमपि देव! रसातलं त
२-६-१-४ गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥
२-६-२-१ जङ्घे तलातलमथो सुतलं च जान्
२-६-२-२ किञ्चोरुभागयुगलं वितलातेले द्वे ।
२-६-२-३ क्षोणीतलं जघनमम्बरमङ्ग! नाभिर्-
२-६-२-४ वक्षश्च शक्रनिलयस्तव चक्रेपाणे! ॥
२-६-३-१ ग्रीवा महस्तव मुखं च जनस्तपस्तु
२-६-३-२ फालं शिरस्तव समस्तमयस्य सत्यं ।
२-६-३-३ एवं जगन्मयन्तयो! जगदाश्रीतैर-
२-६-३-४ प्यन्यैर्निबद्धवपुषे भगवन्! नमस्ते ॥
२-६-४-१ त्वद्ब्रह्मरन्ध्रपदमीश्वर! विश्वकन्द-
२-६-४-२ च्छन्दांसि केशष्! धनास्तव केशपाशाः ।
२-६-४-३ उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं
२-६-४-४ पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥
२-६-५-१ निश्शेषविश्वरचना च कटाक्षमोक्षः
२-६-५-२ कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे ।
२-६-५-३ लोभत्रपे च भगवन्नधरोत्तरोष्ठौ
२-६-५-४ तारागणाश्च रदनाः शमनश्च दंष्ट्रा ॥
२-६-६-१ माया विलासहसितं श्वसितं समीरो
२-६-६-२ जिह्वा जलं वचनमीश्! शकुन्तपङ्क्तिः ।
२-६-६-३ सिद्धादयः स्वरगणा मुखरन्ध्रमग्निर्
२-६-६-४ देवा भुजाः स्तनयुगं तव धर्मदेवः ॥
२-६-७-१ पृष्ठं त्वधर्मैह देव! मनः सुधांशु-
२-६-७-२ रव्यक्तमेव हृदयाम्बुजमम्नुजाक्ष! ।
२-६-७-३ कुक्षिः समुद्रनिवहा वसनं तु सन्ध्ये
२-६-७-४ शेफः प्रजापतिरसौ वृष्णौ च मित्रः ॥
२-६-८-१ श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते
२-६-८-२ हस्त्य्ष्ट्रसैन्धवमुखा गमनं तु कालः ।
२-६-८-३ विप्रादिवर्णभवनं वदनाब्जबाहु-
२-६-८-४ चारूरुयुग्मचरणंकरुणाम्बुधे! ते ॥
२-६-९-१ संसारचक्रमायि चक्रधर! क्रियास्ते
२-६-९-२ वीर्यं महासुरगणोऽस्थिकुलानि शैलाः ।
२-६-९-३ नाड्यः सरित्समुदयास्तरवश्च र्ॐअ
२-६-९-४ जीयादिदं वपुरनिर्वचनीयमीश्! ॥
२-६-१०-१ ईदृग्जगन्मयवपुस्तव कर्मभाजां
२-६-१०-२ कर्मावसानसमये स्मरणीयमाहुः ।
२-६-१०-३ तस्यान्तरात्मवपुषे विमलात्मने ते
२-६-१०-४ वातालयाधिप! नमोऽस्तु निरुन्धि रोगान् ॥  
२-६-१०-५ एवं देव! चतुर्दशात्मकजगद्रूपेण जातः पुनस्
२-६-१०-६ तस्योधर्वं खलु सत्यलोकनिकलये जातोऽसि धाता स्वयं ।
२-६-१०-७ यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं
२-६-१०-८ योऽभूत्स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥
२-७-२-१ सोऽयं विश्वविसर्गदत्तहृदयः संपश्यमानः स्वयं
२-७-२-२ बोधं खल्वनवाप्य विश्वविषयं हि चिन्ताकुलस्तस्थिवान् ।
२-७-२-३ तावत्त्वं जगतां पते! तप तपेत्येवं हि वैहायसीं
२-७-२-४ वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणां ॥
२-७-३-१ कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले
२-७-३-२ दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता ।
२-७-३-३ दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधितस्
२-७-३-४ तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतं ॥
२-७-४-१ माया यत्र कदापि नो विकुरुते भाते जगद्भ्यते बहिः
२-७-४-२ शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः ।
२-७-४-३ सान्द्रानन्दझरी च यत्र परमज्योतिः प्रकाशात्मके
२-७-४-४ तत्ते धाम विभावितं विजयते वैकुण्ठरूपं विभो! ॥
२-७-५-१ यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो
२-७-५-२ नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः ।
२-७-५-३ भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्यो जनास्
२-७-५-४ तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥
२-७-६-१ नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया
२-७-६-२ विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा ।
२-७-६-३ त्वत्पादाम्बुजसौरमैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते
२-७-६-४ यस्मिन्विस्मयनीयदिव्यविभवा तत्ते ओअदं देहि मे ॥
२-७-७-१ तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं
२-७-७-२ भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृति ।
२-७-७-३ श्रीवत्साङ्कितमात्तकौस्तुभणिच्छायारुणं कारणं
२-७-७-४ विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो! भातु मे ॥
२-७-८-१ कालाम्भोदकलायक्ॐअलरुची चक्रेण चक्रं दिशा-
२-७-८-२ मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननं ।
२-७-८-३ राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं
२-७-८-४ स्रष्टुस्तुष्टिकरं वपुस्तव विभो! मद्रोगमुद्वासयेत् ॥
२-७-९-१ दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे
२-७-९-२ हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् ।
२-७-९-३ जानास्येव मनीषितं मम विभो! ज्ञानं तदापादय
२-७-९-४ द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥
२-७-१०-१ आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन्
२-७-१०-२ बोधस्ते भविता न सर्गविधिभिर्बन्दोऽपि सञ्जायते ।
२-७-१०-३ इत्याभाष्य गिरं प्रतोष्य्त नितरां तच्चित्तगूढः स्वयं
२-७-१०-४ सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघतां ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP