ऐश्वर्य कादम्बिनी - सप्तमी वृष्टिः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. ऐश्वर्य कादम्बिनी काव्याचे कवी आहेत,श्रीबलदेवविद्याभूषण.


शीघ्रगैः प्रति निवेदिते हरौ
दुन्दुभिः किल जगर्ज सुस्वनम् ।
मङ्गलध्वनिरभूद्गृहे गृहे
काननानि दधिरे मधुस्रुतिम् ॥१॥

उदिते विधौ प्रमुदे दधे ।
व्रजभूरसौ जलधिर्यथा ॥२॥
समुपागते बत माधवे ।
अटवीव सागमदेत ताम् ॥३॥

परिषस्वजिरे हरिं मुदा
निजभावनिखिला व्रजौकसाः ।
स्रवदस्रपरीतवक्षसो
वरनीपस्तवकप्रभोज्ज्वलाः ॥४॥

तत्रागतास्ते मुनयो वनस्था
द्रष्टुं हरिं संयमिनो वनस्थाः ।
सम्पूजितास्तेन धृतात्मभावास्
तं तुष्ठुवुः संस्फुरदात्मभावाः ॥५॥

सर्वेश्वरस्त्वं परमुक्तिदस्त्वं
स्वात्मप्रदस्त्वं स्वजनानुरागी ।
त्वमेव विज्ञानसुखात्ममूर्तिः
श्रीवत्सलक्ष्मीनिलयस्त्वमेव ॥६॥

विभ्राजितः कौस्तुभकान्तिवृन्दैर्
जगज्जनिस्थेमलयैकहेतुः ।
अचिन्त्यशक्तिः पुरुषादिरूपो
विध्यादयो देव तवैव भृत्याः ॥७॥

गोविन्द नन्दात्मजकंसवंश
निसूदनः श्रीधरः नः पुणीहि ।
श्रीगोकुलाधीश जयत्वमुच्चैर्
इह स्वकैः सार्धमुदारकीर्तिः ॥८॥

तव भक्तिरच्युत करोति परां
मुदिरद्युते मुदमुदारमणे ।
प्रति देहि तां नवविधां तदिमां
वृणुमो वयं वरमतोन न परम् ॥९॥

शिविका रथवाजिराजितर्
विपिनेषु स्वजनैरथावृतः ।
विहरन्रसभोजनैरथो
मुमुदेऽसौ परयाश्रियार्चितः ॥१०॥

सखिभिः सह धेनुसञ्चयान्
स्वसमानैर्गुणरूपसम्पदा ।
गिरिराजवनेषु पालयन्
विविधाः केलिकलास्ततान सः ॥११॥

वनिताः स नितान्तसुन्दरीर्
निशि वृन्दाविपिने विशन्दरीः ।
सुखसीमविलासलालसः
प्रभुरानन्दमयोऽप्यरीरमत॥१२॥

एता विष्णोर्नन्दपुत्रस्य नित्या
लीलानित्यानन्दमूर्तेः प्रदिष्टाः ।
श्रद्धावद्भिः कीर्त्यमानाः समन्तात्
संसाराग्निप्रौढमुन्मूलयति ॥१३॥

विद्याभूषणप्रणीतं हरिचरितं
चित्सुखात्मकं ह्येतत।
परिगीतं शुकमुनिना सदसि
सेव्यं स्वरूपमिव ॥१४॥

ऐश्वर्यापरिकीर्तनाद्व्रजविधोः कृष्णस्य ये साधवस्
तापाग्निप्रतिलीढहृत्सरसिजा म्लायन्ति शुष्यत्त्विषः ।
तेषां तापविमर्दनाय विशदा श्रीसार्वभौमप्रभोः
कारुण्यादुदितेयमाशु भवतादैश्वर्यकादम्बिनी ॥१५॥

ऐश्वर्ये पूर्वेयं पूर्वपर्वा
कादम्बिनी नन्दसुतावलम्बा ।
स्याद्भूवियत्सिन्धुशशाङ्कशाके
सतां प्रिया तच्चरणाश्रितानाम् ॥१६॥

इत्यैश्वर्यकादम्बिन्यां
श्रीगोकुलागमनाद्युत्तरलीलावर्णनं नाम
सप्तमी वृष्टिः
॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP