ऐश्वर्य कादम्बिनी - प्रथमा वृष्टिः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. ऐश्वर्य कादम्बिनी काव्याचे कवी आहेत,श्रीबलदेवविद्याभूषण.


कृष्णाभिधायै कनकाम्बरायै
श्यामाब्जतन्वै सरसीरुहायै ।
नित्यश्रियै नित्यगुणव्रजायै
नमोऽस्तु तस्यै परदेवतायै ॥१॥

सनातनं रूपमिहोपदर्शयन्न्
आनन्दसिन्धुं परितः प्रवर्धयन।
अन्तस्तमःस्तोमहरः स राजतां
चैतन्यरूपो विधुरद्भुतोदयः ॥२॥

बहुभूमसौधसदृशो विज्ञानघनो बहिःस्तोमस्तोमात।
परमव्योमाभिख्यो विभाति विष्णोर्महाद्भुतो लोकः ॥३॥

आस्ते कृष्णो यत्र नारायणात्मा
व्यूहैर्जुष्टो वासुदेवादि संज्ञैः ।
कुर्वन्क्रीडां पार्षदग्रामसिद्धां
दीव्यद्भूतिनारसिंहादिरूपी ॥४॥

नित्यं लक्ष्मीर्यमुपास्ते स्वनाथं
नानारूपा बहुरूपं परेशम् ।
चित्सौख्यात्मा स्वसमाभिः सखीभिः
सर्वेशाना बहुसम्भारपूर्णा ॥५॥

दीव्यति तदुपरि लोकः कुशस्थली मधुपुरी व्रजाभिख्यः ।
यस्मिन्विलसति कृष्णो जनैः स्वकीयैः स देवकीसूनुः ॥६॥

द्वारवत्यां मधुपुर्यां च कृष्णं
शनैर्याद्यैः रुद्धवाद्यैश्च पूज्यम् ।
नानासम्पन्निभ्र्तायां परेशं
रुक्मिण्याद्याः सम्भजन्ते श्रियस्तम् ॥७॥

श्रीगोकुले हरिरसौ व्रजनाथसूनुः
श्रीचर्चिते बहुसखोऽस्ति सभृत्यवर्गः ।
श्रीराधिकाप्रियसखीभिरधीश्वरीयं
संसेवते स्वसदृशीभिरनन्यवृत्तिः ॥८॥

एवं रूपो हरिरुद्भाति नित्यं
यद्गोपालोपनिषत्तं तथाह ।
प्रादुर्भावं स कदाचित्प्रपञ्चेऽप्य्
अञ्चेत्स्वामी सकलांशैर्विशिष्टः ॥९॥

मधुरैश्वर्यचरित्ररूपवत्त्वान्
मधुराद्वेणुरवाच्च नन्दसूनुः ।
प्रियतमतापूर्णतमाज्जनव्रजाच्च
स्फुटमुक्तः कविभिर्विभुर्वरीयान॥१०॥

इत्यैश्वर्यकादम्बिन्यां भगवत्त्रिपादविभूतिवर्णनं नाम
प्रथमा वृष्टिः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP