अथ लङ्केश्वरो मानी रावणो राक्षसाधिपः  -
रामपत्नीं बलात्सीतां जहार मदनातुरः  -- १
ततस्तं बलवान्रामो रिपुं जायापहारिणं  -
हृतो वानरसैन्येन जघान रणमूर्धनि  -- २
हते तस्मिन्सुरारातौ रावणे बलगर्विते  -
देवराजः सहस्राक्षः परितुष्टश्च राघवे  -- ३
तत्र ये वानराः केचिद्राक्षसैर्निहता रणे  -
तानिन्द्रो जीवयामास संसिच्यामृतवृष्टिभिः  -- ४
ततो येषु प्रदेशेषु कपिगात्रात्परिच्युताः  -
पीयूषबिन्दवः पेतुस्तेभ्यो जाता गुडूचिका  -- ५
गुडूची मधुपर्णी स्यादमृतामृतवल्लरी  -
छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च  -- ६
जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली  -
चक्रलक्षणिका धीरा विशल्या च रसायनी  -- ७
चन्द्रहासा वयःस्था च मण्डली देवनिर्मिता  -
गुडूची कटुका तिक्ता स्वादुपाका रसायनी  -- ८
संग्राहिणी कषायोष्णा लघ्वी बल्याग्निदीपिनी  -
दोषत्रयामतृड्दाहमेहकासांश्च पाण्डुतां  -- ९
कामलाकुष्ठवातास्रज्वरक्रिमिवमीन्हरेत् -
प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोगवातनुत् -- १०
ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी  -
ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरं  -- ११
वश्यं तिक्तं कटु क्षारं रक्तपित्तकरं लघु  -
बल्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहं  -- १२
बिल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि  -
श्रीफलस्तुवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत् -
वातश्लेष्महरो बल्यो लघुरुष्णश्च पाचनः  -- १३
गाम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका  -
काश्मीरी काश्मरी हीरा काश्मर्यः पीतरोहिणी  -- १४
कृष्णवृन्ता मधुरसा महाकुसुमिकापि च  -
काश्मरी तुवरा तिक्ता वीर्योष्णा मधुरा गुरुः  -- १५
दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित् -
दोषतृष्णामशूलार्शोविषदाहज्वरापहा  -- १६
तत्फलं बृंहणं वृष्यं गुरु केश्यं रसायनं  -
वातपित्ततृषारक्तक्षयमूत्रविबन्धनुत् -- १७
स्वादु पाके हिमं स्निग्धं तुवराम्लं विशुद्धिकृत् -
हन्याद्दाहतृषावातरक्तपित्तक्षतक्षयान् -- १८
पाटलिः पाटलामोघा मधुदूती फलेरुहा  -
कृष्णवृन्ता कुबेराक्षी कालस्थाल्यलिवल्लभा  -- १९
ताम्रपुष्पी च कथितापरा स्यात्पाटला सिता  -
मुष्कको मोक्षको घण्टापाटलिः काष्ठपाटला  -- २०
पाटला तुवरा तिक्तानुष्णा दोषत्रयापहा  -
अरुचिश्वासशोथास्रच्छर्दिहिक्कातृषाहरी  -- २१
पुष्पं कषायं मधुरं हिमं हृद्यं कफास्रनुत् -
पित्तातिसारहृत्कण्ठ्यं फलं हिक्कास्रपित्तहृत् -- २२
अग्निमन्थो जयः स स्याच्छ्रीपर्णी गणिकारिका  -
जया जयन्ती तर्कारी नादेयी वैजयन्तिका  -- २३
अग्निमन्थः श्वयथुनुद्वीर्योष्णः कफवातहृत् -
पाण्डुनुत्कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः  -- २४
श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकाः  -
मण्डूकपर्णपत्त्रोर्णशुकनासकुटन्नटाः  -- २५
दीर्घवृन्तोऽरलुश्चापि पृथुशिम्बः कटंभरः  -
श्योनाको दीपनः पाके कटुकस्तुवरो हिमः  -
ग्राही तिक्तोऽनिलश्लेष्मपित्तकासप्रणाशनः  -- २६
टुण्टुकस्य फलं बालं रूक्षं वातकफापहं  -- २७
हृद्यं कषायं मधुरं रोचनं लघु दीपनं  -
गुल्मार्शःकृमिहृत्प्रौढं गुरु वातप्रकोपणं  -- २८
श्रीफलः सर्वतोभद्रा पाटला गणिकारिका  -
श्योनाकः पञ्चभिश्चैतैः पञ्चमूलं महन्मतं  -- २९
पञ्चमूलं महत्तिक्तं कषायं कफवातनुत् -
मधुरं श्वासकासघ्नमुष्णं लघ्वग्निदीपनं  -- ३०
शालिपर्णी स्थिरा सौम्या त्रिपर्णी पीवरी गुहा  -
विदारिगन्धा दीर्घाङ्गी दीर्घपत्त्रांशुमत्यपि  -- ३१
शालिपर्णी गुरुश्छर्दिज्वरश्वासातिसारजित् -- ३२
शोषदोषत्रयहरी बृंहण्युक्ता रसायनी  -
तिक्ता विषहरी स्वादुः क्षतकासक्रिमिप्रणुत् -- ३३
पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यहिपर्ण्यपि  -
क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनिर्गुहा  -- ३४
पृश्निपर्णी त्रिदोषघ्नी वृष्योष्णा मधुरा सरा  -
हन्ति दाहज्वरश्वासरक्तातीसारतृड्वमीः  -- ३५
वार्त्ताकी क्षुद्रभण्टाकी महती बृहती कुली  -
हिङ्गुली राष्ट्रिका सिंही महोष्ट्री दुष्प्रधर्षिणी  -- ३६
बृहती ग्राहिणी हृद्या पाचनी कफवातकृत् -
कटुतिक्तास्यवैरस्यमलारोचकनाशिनी  -
उष्णा कुष्ठज्वरश्वासशूलकासाग्निमान्द्यजित् -- ३७
कण्टकारी तु दुःस्पर्शा क्षुद्रा व्याघ्री निदिग्धिका  -
कण्टालिका कण्टकिनी धावनी बृहती तथा  -- ३८
श्वेता क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका  -
गर्भदा चन्द्रमा चन्द्री चन्द्रपुष्पा प्रियंकरी  -- ३९
कण्टकारी सरा तिक्ता कटुका दीपनी लघुः  -- ४०
रूक्षोष्णा पाचनी कासश्वासज्वरकफानिलान् -
निहन्ति पीनसं पार्श्वपीडाकृमिहृदामयान् -- ४१
तयोः फलं कटु रसे पाके च कटुकं भवेत् -
शुक्रस्य रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु  -
हन्यात्कफमरुत्कण्डूकासमेदःक्रिमिज्वरान् -- ४२
तद्वत्प्रोक्ता सिता क्षुद्रा विशेषाद्गर्भकारिणी  -- ४३
गोक्षुरः क्षुरकोऽपि स्यात्त्रिकण्टः स्वादुकण्टकः  -
गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि  -- ४४
पलंकषा श्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका  -
गोक्षुरः शीतलः स्वादुर्बलकृद्वस्तिशोधनः  -- ४५
मधुरो दीपनो वृष्यः पुष्टिदश्चाश्मरीहरः  -
प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोगवातनुत् -- ४६
शालिपर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका  -
गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकं  -- ४७
पञ्चमूलं लघु स्वादु बल्यं पित्तानिलापहं  -
नात्युष्णं बृंहणं ग्राहि ज्वरश्वासाश्मरीप्रणुत् -- ४८
उभाभ्यां पञ्चमूलाभ्यां दशमूलं उदाहृतं  -
दशमूलं त्रिदोषघ्नं श्वासकासशिरोरुजः  -
तन्द्राशोथज्वरानाहपार्श्वपीडारुचीर्हरेत् -- ४९
जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा  -
मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी  -- ५०
जीवन्ती शीतला स्वादुः स्निग्धा दोषत्रयापहा  -
रसायनी बलकरी चक्षुष्या ग्राहिणी लघुः  -- ५१
मुद्गपर्णी काकपर्णी सूर्यपर्ण्यल्पिका सहा  -- ५२
काकमुद्गा च सा प्रोक्ता तथा मार्जारगन्धिका  -
मुद्गपर्णी हिमा रूक्षा तिक्ता स्वादुश्च शुक्रला  -- ५३
चक्षुष्या क्षतशोथघ्नी ग्राहिणी ज्वरदाहनुत् -
दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारजित् -- ५४

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP