विषवैद्यं - पशुक्कल्क्कु विषप्पेट्टाल्

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


पशुक्कल्क्कु विषप्पेट्टाल्कुलुक्कुं तलयेअवुम् ।
रोमभेदमतुण्टाकुं दंशे शोफमतुं तथा ॥१३.१॥

अंगसादवुमत्यर्त्थं कण्णुकाणातेयुं वरुम् ।
पनियुं कोटुतायीटुं नट्पानरुतातेयाम् ॥१३.२॥

नुर पारं चोरिञ्ञीटुं वायिलुं रण्टु मूक्किलुम् ।
तथा दन्तङ्ङल् बन्धिक्कुं पोरियुं रोममेअवुम् ॥१३.३॥

लोहं चुट्टिट्टेटुत्तिट्टु दंशे वेच्चीटुकञ्जसा ।
छेदिक्क गुणमेन्नालुं छेदिक्करुतु गोक्कले ॥१३.४॥

इन्तुपूं पशुविन्नेय्युं व्रणे तेच्चीटणं द्रुतम् ।
वयम्पुं मरिचं नल्ल सैन्धवं चुक्कु तिप्पलि ॥१३.५॥

तुल्यभागमरक्केणं शुद्ध काञ्चिकनीरतिल् ।
पानलेपादि कोण्टाशु पशुक्कल्क्कु विषं केटुम् ॥१३.६॥

नेन्मेनिवाकपञ्चांगं मूलं नीलीभवं तथा ।
चेउचीरयतुं रण्टु मञ्ञलुं सममायुटन् ॥१३.७॥

काटिनीरिलरच्चिट्टु सर्व्वांगं परिमर्द्दयेल् ।
कोरिक्कोण्टु कुटिप्पिप्पू सद्योनष्टमतां विषम् ॥१३.८॥

मञ्जरी नीलिकापत्रमश्वगन्धं च सैन्धवम् ।
तुल्यांशं पानलेपाद्यैः पशूनां विषमाशुपोम् ॥१३.९॥

नेन्मेनि वाकतन्वेरुमुल्लिकायं वचं समम् ।
मुलकुं काटियिल्पिष्ट्वा पानाद्यैर्व्विषनाशनम् ॥१३.१०॥

उङ्ङिन्तोलु उइतूउक्कीटे मूलवुं व्योषमेन्निव ।
काञ्चिके पानलेपाद्यैर्न्नश्यतीति गवां विषम् ॥१३.११॥

विषं मोहिच्चुपोयेन्नाल्नस्यं चेय्तालुणर्न्निटुम् ।
नरन्मार्क्कु पअञ्ञुल्ल नस्यं तन्निविटेक्कुमाम् ॥१३.१२॥

इच्चोन्नौषधजालङ्ङलिटिच्चिट्ट जलत्तिनाल् ।
कुलिप्पिक्कयतुं पत्थ्यं पुरट्टीटानुमामत् ॥१३.१३॥

इति गवां चिकित्साधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP