विषवैद्यं - आखुविषत्तिन्न्

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


कुअलचन्द्रः करघ्नश्च विषघाति भयानकः ।
क्रूरो+अप्युग्रश्च कुमुदो मेघनादः भयानकः ॥११.१॥

तीक्ष्णस्सुदर्शस्सिंहास्यस्सुदन्तस्सुमुखस्तथा ।
एकचारी सुगर्भ्श्च कीर्त्तिताष्षोडशाख्वः ॥११.२॥

एवं मूषिकवंशङ्ङल् पतिनाउण्टवइन् ।
ओरोकालत्तिलोन्नन्नेअमुण्टां विषं तुलोम् ॥११.३॥

पतिनाएलिकल्क्कुल्ल विषमोरोरोधातुविल् ।
कटन्नलतिनुल्लोरु लक्षणङ्ङल् चिकित्सयुम् ॥११.४॥

वेइट्टु चोन्नतेल्लां तानइवान्पणियेअवुम् ।
आकयालिह सामान्यं चिकित्सा लक्षणङ्ङलुम् ॥११.५॥

चोल्लुन्नू प्राणिनां साक्षादुपकारार्त्थमायिह ।
इवइन्पल्लुपेट्टालुं शुक्लं देहे पतिक्किलुम् ॥११.६॥

नखङ्ङल्क्कोण्टु देहत्तिल्मुइञ्ञीटुकिलुं तथा ।
शवशुक्लादि वीणुल्लतुपजीविच्चिताकिलुम् ॥११.७॥

विषपीडकलुण्टाकुं क्रम्त्ताल्प्राणिकल्क्किह ।
कटिच्चोरु प्रदेशत्तु तअम्पायिट्टिरिक्किलुम् ॥११.८॥

पुण्पेट्टिट्टतुणङ्ङाते नोम्परत्तोटिरिक्किलुम् ।
विषमुण्टतु दष्टन्ए देहत्तिङ्कलतोर्र्क्कणम् ॥११.९॥

दंशप्रदेशे वीङ्ङीटुं नोम्परङ्ङलुलां तुलोम् ।
तलनोवोटु पनियुं कुक्षिवेदनयुं तथा ॥११.१०॥

रुचियोन्निलुमिल्लाते वन्नीटुं नेत्ररोगवुम् ।
कम्पवुं कफवुं शीतं तथा सर्व्वांगसादवुम् ॥११.११॥

मेलेल्लां वट्टमायिट्टु पोट्टुं कूञ्चोइयुं पुनः ।
नोम्परङ्ङल् शरीरत्तिलेल्लां वर्द्धिच्चु वन्निटुम् ॥११.१२॥

आतपेच्छयतुण्टाकुं मूक्किलूटे जलं वरुम् ।
मलमूत्रङ्ङल् बन्धिक्कुं पीडकल् पलतुं वरुम् ॥११.१३॥

एलितन्नखदन्तादि तट्टियालवनप्पोए ।
कय्युण्णिवेल्लं मूर्द्धाविल्तेच्चीटिल्विषमाशु पोम् ॥११.१४॥

कार्प्पासपल्लवं तैले पेषिच्चिट्टु कुटिक्किलुम् ।
तथा तैलत्तिलाकाशतार्क्ष्यचूर्ण्णं कुटिक्किलुम् ॥११.१५॥

कार्प्पासपत्रं क्षीरत्तिल्पिइञ्ञिट्टतिलप्पोए ।
किञ्चिल्चूरण्णमतुं कूट्टि कोटुप्पू मूषिकार्त्तन् ॥११.१६॥

कउत्तोलं जले निन्नु कुटिच्चाप्पात्त्रमञ्जसा ।
मूर्द्धाविनेक्कटत्तीट्टु पिम्पोट्टेक्कङ्ङेइञ्ञिटू ॥११.१७॥

शीतप्पेट्टु विअप्पोलं मुङ्ङवेणं यथाबलम् ।
दिनत्रयमतीवण्णं चेय्तुकोल्लु विषं केटुम् ॥११.१८॥

ओन्नरद्दिवसं चेल्लुं मुम्पिले चेय्तुकोल्लणम् ।
अल्लाय्किलौषधं मउ कुटिक्केणं पुरट्टणम् ॥११.१९॥

चेउचीर समूलत्ते काटिनीरिल्पिबेत्ततः ।
तथा शिरीषपञ्चांगं पाययेल्क्ष्वेलशान्तये ॥११.२०॥

अङ्कोलमूलं क्षीरत्तिल्कुटिप्पू काञ्चिके+अथवा ।
तद्वच्चारणयुं नीलीमूलवुं चेउचीरयुम् ॥११.२१॥

तुल्यमायि कुटिप्पू व्रणे तेप्पू विषापहम् ।
श्वेतार्क्कमूलं गन्धं च गोक्षीरे पाययेत्तथा ॥११.२२॥

उन्मत्तार्क्कदलं वेलिप्परुत्तिक्कुल्ल पत्र्वुम् ।
पिइञ्ञ नीरिल्कायत्ते मेलिच्चिट्टु पुरट्टुक ॥११.२३॥

कटुत्रयं कुटिक्केणं तथा सैन्धवचन्दने ।
लेपनं चेय्कयुं वेणं विषशान्तिक्कु दष्टन् ॥११.२४॥

करलेकमघोरीटे मूलवुं चन्दनं वचा ।
ननाइ पाटतन्वेरुं शंख्पुष्पमवल्प्पोरि ॥११.२५॥

इवयेल्लां समं कूट्टू तत्तुल्या वेल्लटम्पुतन्पत्रवुम् ।
कूट्टि गोक्षीरे पिष्ट्वा सप्तदिनं पिबेल् ॥११.२६॥

लेपनादिकलुं चेय्क वीक्कवुं तीर्न्नुपों द्रुतम् ।
नाना मूषिकदोषङ्ङल् विद्रुतं पोय्मअञ्ञिटुम् ॥११.२७॥

पोअप्परत्तित्तोलिन्ए रसत्तिल्तउतामयुम् ।
मुरिङ्ङात्तोलि कोञ्ञाणित्तोलियुं करलेकवुम् ॥११.२८॥

वयम्पुं चन्दनं पाटक्किअङ्ङुं गृहधूमवुम् ।
पिष्ट्वा सर्व्वांगवुं तेप्पू नष्टमां मौषिकं विषम् ॥११.२९॥

कअञ्चोरोन्नु कोल्लेणं कुअयाते फलत्रयम् ।
चुण्टवेर्मुक्कअञ्चावू पोटिच्चिट्टिवयोक्कयुम् ॥११.३०॥

कल्लिप्पालिलुरुक्कीट्टु कुप्पिप्पात्रत्तिलिट्टुटन् ।
अटच्चातपमुल्लेटं वच्चुकोण्टतुणक्कुक ॥११.३१॥

पोटिच्चु पोटियाक्कीट्टु मुम्पिलुण्णुन्न चोअतिल् ।
नेय्युं पोटियतुं चेर्त्तु भ्क्षिप्पु विषमाशु पोम् ॥११.३२॥

उप्पुनीरिल्ननच्चिट्टु तिलं तोलु कलञ्ञुटन् ।
चुक्कुमोप्पिच्चु चूर्ण्णिच्चु मेलिच्चु गुलमोटत् ॥११.३३॥

सेविच्चुकोण्टालार्त्तन्नु वैरस्यङ्ङलकन्नु पोम् ।
पशुविन्पालिलेट्टोन्नु कल्लिप्पालु कलर्न्नुटन् ॥११.३४॥

काच्चिक्कोण्टोअ तोट्टिट्टु दधियाक्किक्कलक्कुक ।
उद्धृत्य वेण्ण सेविच्चालोइयुं मौषिकं विषम् ॥११.३५॥

शिवमल्लियुटे वेरुं पुष्पवुं चन्दनं वचा ।
विषवेगं तथा पाटक्किअङ्ङुं मरमञ्ञलुम् ॥११.३६॥

मत्तङ्ङा रोहिणी व्योषपृथुकप्पोरियेन्निव ।
तुल्यमायिप्पोटिच्चिट्टु सेविप्पू तेनुमायत् ॥११.३७॥

मअन्नुपोयेनिन्तुप्पुं कूट्टिक्कोल्क पोटिच्चतिल् ।
अनेन नश्यति क्ष्वेलं तिमिरं हि यथेन्दुना ॥११.३८॥

पइच्चु तूक्कू पुकयत्तर्क्कपत्रं वेलुत्तत् ।
पुकयेअं पिटिच्चालङ्ङेटुत्तिट्टु पोटिच्चतिल् ॥११.३९॥

नालोन्नु सैन्धवं चेर्प्पू तदर्धं टङ्कणं तथा ।
तेनिल्क्कुअच्चु सेविप्पू समस्ताखु विषापहम् ॥११.४०॥

पोरिच्चानयटीमूलं शतमूलीटे कन्दवुम् ।
कोट्टत्तेङ्ङाप्पुअन्तोलुं नीलिच्चुल करिम्पतुम् ॥११.४१॥

तूक्कित्तुल्यमताक्कीट्टु वउत्तिट्टङ्ङरच्चत् ।
तोट्टुटेच्चालोइञ्ञीटुं विषं मौषिकदोषञम् ॥११.४२॥

वीक्कं पारमतायीटिल्मण्डलिक्कु पअञ्ञव ।
मरुन्नुं धारयुं चेय्तालोइयुं विषवीक्कवुम् ॥११.४३॥

जलदोशीरशीतं च विशवं पर्प्पटतोयवुम् ।
कषायं वेन्तु सेविच्चाल्पनि शीघ्रमोइञ्ञु पोम् ॥११.४४॥

नीली करञ्ज पिचुमन्द शिरीष शिग्रुमुस्तोग्रविश्व
सुरभूरुह चन्दनानि
एभिः समांशसहितैः परिपक्वमंभः
शीघ्रं विनाशयति मूषिकदोषजातम् ॥११.४५॥

पाठाशिरीषपृथुकाख्या वचाहरिद्रा
कुष्ठाब्दविश्वमधुकैस्समभागयुक्तैः ।
क्वाथोहरत्य्खिलमूषिकदोषजातं
क्ष्वेलं क्षणेन दहनो हि यथा तृणौघम् ॥११.४६॥

पञ्चांगं च शिरीषजं त्रिकटुकं
काकोलवेगं वचा
पत्थ्या चन्दन वाजिगन्ध तकरो
शीराब्द निंबत्वचः
संक्वात्थ्याशु समांशमत्र तु जलेप्येतल्
समस्तं प्रगे
पीत्वा सैन्धवसंयुतं परिहरेल्
काकोलम्खूत्भवम् ॥११.४७॥

नालिटङ्ङइ कोल्लेणं कउकक्कुल्ल नीरत् ।
नानाइयेण्णयुं चेर्त्तु काच्चू कल्क्कस्य यष्टियाम् ॥११.४८॥

दशपुष्पं पिइञ्ञुल्ल तोये काच्चुकिलुं गुणम् ।
तथा भृंगामृतरसे काच्चिक्कोण्टुल्ल तैलवुम् ॥११.४९॥

मूषिकार्त्तनु तेच्चिट्टु कुलिप्पान्गुणमेअवुम् ।
कुलिप्पिच्चालप्पोए नल्लोरौषधत्ते कुटिक्कणम् ॥११.५०॥

सङ्कटं पलतुं पारमेईटिलवनप्पोए ।
छर्द्दिप्पिक्क गुणं शीघ्रं सरिप्पिच्चीटिलुं तथा ॥११.५१॥

निलनारकमूलत्ते क्षीरं तन्ने कुटिक्किलो ।
आखुजातमतायुल्ल विषं छर्द्दिच्चुपों नृणाम् ॥११.५२॥

तथैव महिषीतक्रे कुटिप्पू पेच्चुरक्कुरु ।
काटियिल्पुन्नबीजत्तेक्कुटिच्चालुं वमिच्चु पोम् ॥११.५३॥

करुवल्लियुटे मूलं विरकिन्मूलवुं तथा ।
इवयोन्नेण्णयिल्पीत्वा विषं छर्द्दिचू पों द्रुटम् ॥११.५४॥

कालमेएक्कइञ्ञीटिलिवयोन्नु कोटुत्तुटन् ।
एण्णतेच्चिलवैलत्तु निर्त्तीटू विषदष्टने ॥११.५५॥

एन्नाल्छर्द्दिच्चु पोयीटुं आखूनां विषमोक्केयुम् ।
चन्दनं शुद्धतोयत्तिल्कुटिच्चाल्छर्द्दि निन्नु पोम् ॥११.५६॥

परिप्पुं मलरुं चुक्कुं बलाविल्वं च धान्यवुम् ।
कषायं वेच्चु सेविच्चाल्छर्द्दियेल्लामिलच्चु पोम् ॥११.५७॥

काविक्कल्लञ्जनक्कल्लुं चुक्कुं तिप्पलि यष्टियुम् ।
धात्रीफलमतुं सेविच्चाल्छर्द्दि निन्नु पोम् ॥११.५८॥

आवणक्केण्णयुं पालुं कुटिक्किलिलकुं मलम् ।
तथा च कोन्न सेविप्पू काञ्ञ वेल्लमतिल्पुनः ॥११.५९॥

अमृतुं पूगवुं पत्थ्या कषायं चुक्कुमायुटन् ।
वेच्चु सेविच्चुकोल्केन्नलुटने सरणं वरुम् ॥११.६०॥

कम्पिप्पालयुटे वेर्मेल्त्तोलियुं नल्क्कटुक्कयुम् ।
अमृतुं चुक्कुमाय्वेच्च कषायं तु विरेचकम् ॥११.६१॥

स्नानं चन्दनपानं च दधिभोजनमेन्निव ।
चेय्तुकोण्टाल्शमिच्चीटुं सरणं चौषधोल्भवम् ॥११.६२॥

कषायं वेच्चु नल्लोरु करलेकमवल्प्पोरि ।
नालोन्नायाल्पिइञ्ञिट्टङ्ङतिनालोन्नु नेय्यतुम् ॥११.६३॥

पकर्न्नु वेन्तु कोल्लेणं कल्क्कत्तिन्नु कटुत्रयम् ।
सेविच्चल्मूषिकक्ष्वेलमोइञ्ञीटुमशेषवुम् ॥११.६४॥

कोट्टं कुमिउतन्वेरुं कषायं वेच्चतिल्पुनः ।
वेन्तुकोल्लां घृतं कल्क्कं मधुकं मुन्तिरिङ्ङयुम् ॥११.६५॥

समं नेय्योटु गोमूत्रं कूट्टि वेन्तु कुटिक्कणम् ।
तथा ब्रह्मीरसे वेन्तु सेविच्चालुं गुणं तुलोम् ॥११.६६॥


इति ज्योत्स्निका चिकित्सायां आखुविषचिकित्साधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP