विषवैद्यं - दर्व्वीकरविषत्तिन्

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


किंशुकछदतोयत्तिल्रामठं मरिचं वचा ।
पेषिच्चु लेपनंचेय्ताल्तीरुं दर्व्वीकरन्विषम् ॥५.१॥

टङ्कणं गृहधूमं च मूत्रए पिष्त्वा प्रलेपये ॥५.२॥

शिवमल्लियुटे जीर्ण्णपत्रवुं कायमेन्निव ।
रण्टुं कूट्टियरच्चिट्टु तेच्चाल्फणिविषं केटुम् ॥५.३॥

मातृघातियतिन्मूलं कायवुं नरवारिणा ।
पेषिच्चु लेपनं चेय्ताल्फणिनां विषमाशुपोम् ॥५.४॥

लशुनं मरिचं नल्ल रामठं चुक्कु तिप्पलि ।
अर्क्कपत्ररसे पिष्ट्वा लेपनाद्यैर्व्विषं केटुम् ॥५.५॥

क्ष्वेलवेगमतिन्वेरुं चुक्कुं कूट्टियरच्चुटन् ।
कुटिप्पू लेपनं चेय्वू विषं नष्यति तल्क्षणाल् ॥५.६॥

नीलीमूलमरच्चिट्टु शुद्धतोये पिबेत्ततः ।
दंशप्रदेशे तेच्चीटू तीर्न्निटुं विषमोक्केयुम् ॥५.७॥

व्योषं तुल्यमरच्चिट्टु कुटिप्पू काञ्चिके जले ।
शुद्धतोये+अथवा सद्यो नश्यति क्ष्वेलमोक्केयुम् ॥५.८॥

अश्वगन्धमरच्चिट्टु शुद्धतोये पिबेद्रुतम् ।
नन्त्यार्वट्टमतिन्मूलं मुलकुं कूट्टियुं तथा ॥५.९॥

करञ्जवेरुमव्वण्णं मुलकोटु कलर्न्नुटन् ।
अरच्चु तेप्पू सेविप्पू नष्टमां क्ष्वेलमोक्कवे ॥५.१०॥

तथा शार्ङ्ङेष्टमूलं च मरिचेन समं पिबेल् ।
गुलूचितन्नुटे मूलं मुलकुं कूट्टियुं तथा ॥५.११॥

अरच्चु चन्दनोशीरं कुटिच्चालुं विषं केटुम् ।
चेŸउचीरयतुं नल्लोरश्वगन्धमतुं तथा ॥५.१२॥

सैन्धवार्क्कदलं पिष्त्वा पाययेन्नरवारिणा ।
सर्व्वदर्व्वीविषं हन्न्यात्तिमिरं भानुमानिव ॥५.१३॥

शिरीषार्क्कसमं बीजं व्योषवुं तुल्यमायुटन् ।
अर्क्कक्षीरे+अथ संपिष्त्वा विषं पानादिना हरेल् ॥५.१४॥

तांबूलोन्मत्तपत्राणां रसे पिष्त्वाथ सैन्धवम् ।
नस्यं चेय्तालुणर्न्नीटुं विषसुप्तकन्ञ्जसा ॥५.१५॥

गुञ्जाबीजं च मरिचमेरिञ्ञिक्कुरुवेन्निव ।
नृजले द्रोणतोये वा पिष्ट्वा नस्याञ्जने हितम् ॥५.१६॥

तुलसीतुम्पतन्तोये मरिचं कूट्टि नस्यमाम् ।
ओŸŸअयुल्लि वचा कायं नस्यं चेय्क नरांबुना ॥५.१७॥

रामठं मरिचं नल्ल सैन्धवं रसमेन्निव ।
नृजले वाथ वैकुण्ठतोये नस्यं प्रबोधकृल् ॥५.१८॥

कय्यन्निच्चाŸŸइल्मरिचं नस्यं चेय्तालुणर्न्निटुम् ।
उल्लियुं कायवुं कूट्टि नस्यं च नरवारिणा ॥५.१९॥

लशुणं टङ्कणं व्योषं वचाकायङ्ङलेन्निव ।
तुम्पच्चाŸŸइलरच्चिट्टु गुलिकीकृत्य संग्रहेल् ॥५.२०॥

काक्कमुट्टयिलिट्टिट्टङ्ङुणक्किक्कोण्टु पिन्नतु ।
तुलसीपत्रतोये वा किंशुकस्वरसे+अथवा ॥५.२१॥

नृजले द्रोणतोये वा शिग्रुपत्ररसे+अपि वा ।
नस्यं चेय्तालुणर्न्नीटुं विषमूर्च्छ कलर्न्नवन् ॥५.२२॥

मŸŸउं पलतुमुण्टेवं नस्यपानादिकल्क्किह ।
समस्तयोगं चोल्लुम्पोल् चोल्लिटामवयोक्कयुम् ॥५.२३॥

इति ज्योत्स्निकाचिकित्सायां दर्व्वीकरचिकित्साधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP