विषवैद्यं - अभिवन्दनाधिकारं

आयुर्वेदातील विषासंबंधी एक महान ग्रंथ


हरिः ष्री गणपतये नमः
अविघ्नमस्तु

मंगलं
वन्दे वरदमाचार्य्यमन्तरायोपशान्तये ।
गणनाथं च गोविन्दं कुमारकमलोत्भवौ ॥१.१॥

मुटियिल्तिङ्कलुं पांपुं मटियिल्गौरियुं सदा ।
कुटि कोण्टोरु देवन्तन्नटियां पङ्कजं भजे ॥१.२॥

गत्वा स्वर्ग्गमतन्द्रितस्सुरवरं
जित्वा सुधां बाहुभिर्द्धृत्वा
मातरमेत्य विद्रुततरं
दत्वाशु तस्यै ततः
हृत्वा दास्यमनेककद्रुतनयान्
हत्वा मुहुर्म्मातरं
नत्वा यस्तु विराजते तमनिशं
वन्दे खगाधीश्वरम् ॥१.३॥

येनविष्णोर्द्ध्वजं साक्षाद्राजते परमात्मनः ।
तस्मै नमोस्तु सततं गरुडाय महात्मने ॥१.४॥


प्रतिज्ञा
विषपीडितरायुल्ल नराणां हितसिद्धये ।
तच्चिकित्सां प्रवक्ष्यामि प्रसन्नास्तु सरस्वती ॥१.५॥

गुरुदेवद्विजातीनां भक्तः शुद्धो दयापरः ।
स्वकर्म्माभिरतः कुर्य्याल्गरपीडितरक्षणम् ॥१.६॥

तथा बहुजनद्रोहं चेय्वोनुं ब्रह्महाविनुम् ।
स्वधर्म्माचारमर्य्यादाहीननुं द्विषतामपि ॥१.७॥

कृतघ्नभीरुशोकार्त्तचण्डानां व्यग्रचेतसाम् ।
गतायुष्मानुमव्वण्णमविधेयनुमङ्ङिने ॥१.८॥

राजकोपमतुल्लोनुं हीनोपकरणन्नथ ।
राजविद्वेषिणां तन्नेप्परीक्षिक्कुन्नवन्नपि ॥१.९॥

चिकित्सिप्पान्तुटङ्ङोल्ला विपर्य्यासमतां फलम् ।
सम्यग्विचार्य्य नितरामो×इन्ञीटुक बुद्धिमान् ॥१.१०॥

गुरुद्विजमहीपालबन्धुपान्धविपश्चिताम् ।
रक्षणं यत्नतः कुर्य्याल्गवां चापि महीयसाम् ॥१.११॥

दानयागादि कर्म्मङ्ङल् पलतुं चेय्किलुं तथा ।
विषार्त्तरक्षणत्तोटु सममल्लेन्नु केल्प्पित्† ॥१.१२॥

तस्मादारभतां चेति मनुष्याणां विशेषतः ।
अविघ्नमस्तु विख्यातकीर्तिश्च भुवनेष्विह ॥१.१३॥

स्थावरं जंगमं चेति विषं रण्टुप्रकारमाम् ।
स्थावरं लतवृक्षादिसंभवं विषमुच्यते ॥१.१४॥

जंगमं सर्प्पकीटाखु लूतादिजनितं विदुः ।
विषमुल्लोरु जन्तुक्कल् पलतुण्टिह भूमियिल् ॥१.१५॥

पाम्पुं मूषिकनुं तेलुं चिलन्तीकीरिपूच्चयुम् ।
मण्डूकमर्क्कटाश्वङ्ङल् विश्वकद्रुक्कलुं पुनः ॥१.१६॥

नरन्माररणा गौलि कृकलासं कटन्नलुम् ।
अट्ट तेरट्टयुं थोट्टालोट्टि वेट्टालियन्झषम् ॥१.१७॥

मŸŸउं पलतुमुण्टेवं विषमुल्ल् अतु भूतले ।
तत्तच्चिह्नं चिकित्षां च ज्ञाअत्वा कुर्य्याल्भिषग्वरः ॥१.१८॥

अतिल्प्रधानं पाम्पिन्Ÿ विषत्तिन्नतुकोण्टु ञान् ।
मुम्पिनालतिनुल्लोरु लक्षणङ्ङल् चिकित्सयुम् ॥१.१९॥

चोल्लुन्नु पि×अयेन्नालुं क्षमिच्चीटुवर्सोरिकल् ।
कुŸŸअं मŸŸउल्लवन्छोन्नालेन्तु चेतं नमुक्किह ॥१.२०॥


विषयानुक्रमणिका
आदौ श्वासविभागं च दूतचेष्टकलुं तथा ।
निन्नुचोन्नोरु देशत्तिन्भेदवुं वचनङ्ङलुम् ॥१.२१॥

वर्ज्ज्यङ्ङलाय तारङ्ङल् तिथिवारङ्ङलुं तथा ।
दुष्टयोगङ्ङल् दोषाणां बलाबलविषेषवुम् ॥१.२२॥

उपश्रुतियतिल्चेर्न्न शुभाशुभफलङ्ङलुम् ।
नल्लतल्लात्त शकुनं तथा कल्याणमायतुम् ॥१.२३॥

कालभेदमतुं पिन्ने निन्द्यमाय प्रदेशवुम् ।
मर्म्मस्थानमतुं तद्वल्दन्तक्षतविशेषवुम् ॥१.२४॥

तेषां गन्धं विषाणां च वेगवुं वर्ण्णभेदवुम् ।
धातुक्कलिल्विषं चेन्नालुण्टाकुन्न विकारवुम् ॥१.२५॥

मृति वन्नीटुमेन्नुल्लतŸइयेण्टुं प्रकारवुम् ।
मृत्यु वन्नोरु देहत्तिन्नुल्ल लक्षणवुं तथा ॥१.२६॥

सिद्धौषधङ्ङलुं नस्यपानलेपाञ्जनादिनाम् ।
क्रमवुं धार चेय्येण्टुं प्रकारङ्ङलुमङ्ङिने ॥१.२७॥

पत्थ्याशनत्तिन्वस्तुक्कलपत्थ्याशनवस्तुवुम् ।
आज्यतैलादिपाकत्तिन्नौषधङ्ङल् क्रमङ्ङलुम् ॥१.२८॥

स्वेदाप्लवादिकर्म्माणि रक्तं नीक्कुं प्रकारवुम् ।
औषधङ्ङल् चतच्चिट्टु धूपिक्केण्टुं प्रकारवुम् ॥१.२९॥

सर्प्पोल्पत्तियतुं तेषां देहलक्षणवुं पुनः ।
वसिच्चीटुन्न देषं च सञ्चरिक्कुन्न कालवुम् ॥१.३०॥

भक्षणद्रव्यवुं पिन्ने वीक्षणादिविशेषवुम् ।
गमनत्तिङ्कलुल्लोरु भेदवुं वर्ण्णभेदवुम् ॥१.३१॥

(जननत्तिङ्कलुल्लोरु भेदवुं मन्त्रभेदवुं) ।
तत्र तत्र परञ्ञीटुन्नुण्टु मŸŸउल्लतुं पुनः ।
अŸइञ्ञतेल्लां चोल्लुन्नेनस्मल्श्रीगुरवे नमः ॥१.३२॥


इति ज्योत्स्निकानामविषचिकित्सायां गुरुगणेशाद्यभिवन्दनाधिकारः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP