चाणक्य-सूत्राणि - षष्ठोऽध्यायः

नीतिवर्णनात्मक संस्कृत ग्रंथांमध्ये, चाणक्य-नीतिदर्पण ग्रंथाचे महत्वपूर्ण स्थान आहे. जीवन सुखमय आणि ध्येयपूर्ण बनविण्यासाठी, विविध विषयांचे वर्णन या ग्रंथात आहे. व्यवहार संबंधी सूत्रे तसेच राजनीति संबंधी श्लोकांचा यात समावेश आहे.


१ - अनुपद्रवं देशमावसेत् ।
२ - साधुजनबहुलो देशः आश्रयणीयः ।
३ - राज्ञो भेतव्यं सार्वकालम् ।
४ - न राज्ञः परं दैवतम् ।
५ - सुदूरमपि दहति राजवन्हिः ।
६ - रिक्तहस्तो न हाजानमभिगच्छेत् गुरुं दैवे च ।
७ - कुटुम्बिनो भेतव्यम् ।
८ - गन्तव्यं च सदा राजकुलम् ।
९ - राजपुरुषैस्संबन्धं कुर्यात् ।
१० - हाजदाशी न सेवितव्या ।
११ - न चक्षुषाऽपि राजानं निरीक्षेत ।
१२ - पुत्रे गुणवति कुटुम्बिनः स्वर्गः ।
१३ - पुत्रा विद्यानां पारं गमचितव्याः ।
१४ - जनपदार्थं ग्रमं त्यजेतम ।
१५ - ग्रामार्थं कुटुम्बस्त्यजते ।
१६ - अतिलाभः पुत्रलाभः ।
१७ - दुर्गतेर्यः पितरौ रक्षति स पुत्रः ।
१८ - यः कुलं प्रख्यापयति स पुत्रः ।
१९ - नानपत्यस्य स्वर्गः ।
२० - या प्रसूते सा भार्या ।
२१ - तीर्थसमवाये पुत्रवतीमनुगच्छेत् ।
२२ - न तीर्थाभिगमनाद्ब्रह्मचर्यं नश्यति ।
२३ - न परक्षेत्रे बीजं विनिक्षिपेत् ।
२४ - पुत्रार्था हि स्त्रियः ।
२५ - स्वदासीपरिग्रहो हि स्वस्यैव दासभावापादनम् ।
२६ - उपस्थितविनाशः पथ्यवाक्यं न शृणोति ।
२७ - नास्ति देहिनां सुखदुःखाभावः ।
२८ - मातरमिव वत्साः सुखदुःखानि कर्तारमेवानुगच्छन्ति ।
२९ - तिलमात्रमप्युपकारं शैलमात्रं मन्यते साधः ।
३० - उपकारोऽनार्थष्वकर्तव्य़ः ।
३१ - प्रत्युपकारभयादनार्यश्शत्रुर्भवति ।
३२ - स्वल्पोपकारकृतेऽपि प्रत्युपकारं कर्तुमार्यो जागर्त्ति ।
३३ - न कदाऽपि देवता मन्तव्या ।
३४ - न चक्षुषः समं ज्योतिरस्ति ।
३५ - चक्षुर्हि शरीरिणां नेता ।
३६ - अपचक्षुषः किं शरीरेण?
३७ - नाप्सु मूत्रं कुर्यत् ।
३८ - न नग्नो जलं प्रविशेत् ।
३९ - यथा शरीरं तथा ज्ञानम् ।
४० - यथा बुद्धिस्तथा विभवः ।
४१ - अग्वावक्निं न निङिपेत् ।
४२ - तपस्विनः पूजनीयाः ।
४३ - परदारान् न गच्छेत् ।
४४ - अन्नदानं भ्रूणहत्यामपि मार्ष्टि ।
४५ - न वेदबाह्यो धर्मः ।
४६ - कथंचिदपि धर्मं निषेवेत ।
४७ - स्वर्गं नयति सूनृतम् ।
४८ - नास्ति सत्यात् परं तपः ।
४९ - सत्यं स्वर्गस्य साधनम् ।
५० - सत्येन धार्यते लोकः ।
५१ - सत्याद्देवो वर्षति ।
५२ - नानृतात् पातमं परम् ।
५३ - न मीमांस्या गुरवः ।
५४ - खलत्वं नोपेयात् ।
५५ - नास्ति खलस्य मित्रं  ।
५६ - लोकयात्रा तरिद्रं बाधते ।
५७ - अतिशूरो दानशूरः ।
५८ - गुरुदेवब्राह्मणेषु भक्तिर्भूषणम् ।
५९ - सर्वस्य भूषणं विनयः ।
६० - अकुलीनोऽपि विनीतः कुनीनात्वीशिष्टः ।
६१ - आचारादायुर्वर्धते कीर्तिः श्रेयश्च ।
६२ - प्रियमप्यहितं न वक्तव्यम् ।
६३ - बहुजनविरुद्धमेकं नानुवर्तेत ।
६४ - व कृतार्थस्य नीचेषु संबन्धः ।
६५ - ऋणशत्रुव्याधयो निःशेषाः कर्तव्याः ।
६६ - भूत्यवुवर्तनं पुपुषस्य रसायनम् ।
६७ - नार्थिष्ववज्ञा न्कान्निवर्तन्म ।
६८ - दुष्करं कर्म कारयित्वा कर्तारमवमन्यते नीचः ।
६९ - नाकृतज्ञस्य नरकान्निवर्तनम् ।
७० - जिह्वायत्तौ वृद्धिविनाशौ ।
७१ - विषामृतयोराकरी जिह्वा ।
७२ - प्रियवादिनो न शत्रुः ।
७३ - स्तुता अपि देवतास्तुष्यन्ति ।
७४ - अन-तमपि दुर्वचनं चिरं तिष्ठति ।
७५ - राजद्विष्टं न वक्तव्यम् ।
७६ - श्रुतिसुखात् कोकिनानापादपि तुष्यन्ति जनाः ।
७७ - स्वधर्महेतुस्सत्पुरुषः ।
७८ - नास्त्यर्थिनो गौरवम् ।
७९ - स्त्रीणां भूषणं सौभाग्यम् ।
८० - शत्रोरपि न पातनीया वृत्तिः ।
८१ - अप्रयत्नोदकं क्षेत्रम् ।
८२ - एरण्डमवलम्ब्य कुञ्जरं न कोपयेत् ।
८३ - अतिप्रवृद्धापि शाल्मली वारणस्तम्भो न भवति ।
८४ - अतिदीर्घोऽपि कर्णिकारो न मुसली भवति ।
८५ - अतिदीप्तोऽपि खद्योतो न पावकः ।
८६ - न प्रवृद्धत्वं गुणहेतुः ।
८७ - सुजीर्णोऽपि पुचुमल्दो न शङ्कुलायते ।
८८ - यथा बीजं तथा निष्पत्तिः
८९ - यथा श्रुतं तथा बुद्धिः ।
९० - यथा कुलं तथाऽऽचारं ।
९१ - संस्कृतः पिचुमन्दो न सहकारो भवति ।
९२ - न चागतं सुखं त्यजेत् ।
९३ - स्वयमेव दुःखमधिगच्छति ।
९४ - रात्रिचारणं न कुर्यात् ।
९५ - न चार्धरात्रं स्वपेत् ।
९६ - तद्विद्विद्भिः परीक्षेत ।
९७ - परगृहमकारणतो न प्रविशेत् ।
९८ - ज्ञात्वाऽपि दोषमेव करोति लोकः ।
९९ - शास्त्रप्रधाना लोकवृत्तिः ।
१०० - शास्त्राभावे शिष्टाचारमनुगच्छेत् ।
१०१ - नाचरिताच्छास्त्रं गरीयः ।
१०२ - दूरस्थमपि चाचक्षुः पश्यति राजा ।
१०३ - गतानुकतिको लोकः ।
१०४ - यमनुजीवेत् तं नापवदेत् ।
इति षष्ठोऽध्यायः

N/A

References : N/A
Last Updated : October 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP