चाणक्य-सूत्राणि - तृतीयोऽध्यायः

नीतिवर्णनात्मक संस्कृत ग्रंथांमध्ये, चाणक्य-नीतिदर्पण ग्रंथाचे महत्वपूर्ण स्थान आहे. जीवन सुखमय आणि ध्येयपूर्ण बनविण्यासाठी, विविध विषयांचे वर्णन या ग्रंथात आहे. व्यवहार संबंधी सूत्रे तसेच राजनीति संबंधी श्लोकांचा यात समावेश आहे.


१ - बालादपि युक्तमर्थ श्रृणुयात् ।
२ - सत्यमप्यश्रद्धेयं न वदेत् ।
३ - नाल्पदोषाद्बहुगुणास्त्यज्यन्ते ।
४ - विपश्चित्स्वपि सुलभा दोषाः ।
५ - नास्ति रत्नमखण्डितम् ।
६ - मर्यादातीतं न कदाचिदपि विश्वसेत् ।
७ - अप्रिये कृते प्रियमपि द्वेष्यं भवति ।
८ - नमन्त्यपि हि तुलाकोटिः कृपोदकक्षयं करोति ।
९ - सतां मतं नातिक्रामेत् ।
१० - गुणवदाश्रयान्निर्गुणोऽपि गुणी भवति ।
११ - क्षीराश्रितं जलं क्षीरमिव भवति ।
१२ - मृत्पिण्डेऽपि पाटलिपुष्पंस्वगन्धमुत्पादयति ।
१३ - रजतं कनकसङ्गात् कनकं भवति ।
१४ - उपकर्तर्यपकर्तुमिच्छत्यबुधः ।
१५ - न पाप कर्मणामाक्रोशभयम् ।
१६ - उत्साहवतां शत्रवोऽपि वशीभवन्ति ।
१७ - विक्रमधना हि राजानः ।
१८ - नास्त्यालस्यैहिकमामुष्मिकं वा ।
१९ - निरुत्साहाद्दैवं पतति ।
२० - मत्स्यार्थीव जालमुपयुज्यार्थं गृह्णीयात् ।
२१ - अविश्वस्तेषु विश्वासो न कर्तव्यः ।
२२ - विषं विषमेव सार्वकालम् ।
२३ - अर्थसमादाने वैरिणां सङ्ग एव न कर्तव्यः ।
२४ - अर्थसिद्धौ वैरिणं न विश्वसेत् ।
२५ - अर्थाधीन एव नियतसंबन्धः ।
२६ - शत्रोरपि सुतः सखा रक्षितव्यः ।
२७ - यावच्छत्रोश्छिद्रं पश्यति तावद्धस्तेन वा स्कन्धेन वा संवाह्यः, छिद्रे तु प्रहरेत् ।
२८ - आत्मछिद्रं न प्रकाशयेत् ।
२९ - छिद्रप्रहारिणश्शत्रवोऽपि ।
३० - हस्तगतमपि शत्रुं न विश्वसेत् ।
३१ - स्वजनस्य दुर्वृत्तं निवारयेत् ।
३२ - स्वजनावमानोऽपि मनस्विनां दुःखमावहति ।
३३ - एकाङ्गदोषः पुरुषमवसादयति ।
३४ - शत्रुं जयति सुवृत्तता ।
३५ - निकृतिप्रिया नीचाः ।
३६ - नीचस्य मतिर्न दातव्या ।
३७ - नीचेषु विश्वासो न कर्तव्यः ।
३८ - सुपूजितोऽपि दुर्जनः पीडयत्येव ।
३९ - चन्दनादीनपि दावोऽग्निर्दहत्येव ।
४० - कदाऽपि कमपि पुरुषं नावमन्येत ।
४१ - क्षन्तव्यमिति पुरुषं न बाधेत ।
४२ - भर्त्राऽधिकं रहस्युक्तं वक्तुमच्छिन्त्यबुद्धयः ।
४३ - अनुरागस्तु फलेन(हितेन) सूच्यते ।
४४ - आज्ञाफलमैश्वर्यम् ।
४५ - दातव्यमपि बालिशः परिक्लेशेन दास्यति ।
४६ - महदैश्वर्यं प्राप्यापि अधृतिमान् विनश्यति ।
४७ - नास्त्यधृतेरैहिकमामुष्मिकं वा ।
४८ - न दुर्जनैस्सह संसर्गः कर्तव्यः ।
४९ - शौण्डहस्तगतं पयोऽप्यवमन्यते जनः ।
५० - कार्यसङ्कटेष्वर्थव्यवसायिनी बुद्धिः ।
५१ - मितभोजनं स्वास्थ्यम् ।
५२ - पथ्यमप्यपथ्याजीर्णे नाश्नीयात् ।
५३ - जीर्णभोजिनं व्याधिर्नोपसर्पति ।
५४ - जीर्णशरीरे वर्धमानं व्याधिं नोपेक्षेत ।
५५ - अजीर्णे भोजनं दुःखम् ।
५६ - शत्रोरपि विशिष्यते व्याधिः ।
५७ - दानं निधानमनुगामि ।
५८ - पटुतरेऽपि तृष्णापरे सुलभमतिसन्धानम् ।
५९ - तृष्णया मतिश्छाद्यते ।
६० - कार्यबहुत्वे बहुफलमायतिकं कुर्यात् ।
६१ - स्वयमेवावस्कन्नं कार्यं निरीक्षेत ।
६२ - मूर्खेषु साहसं नियतम् ।
६३ - मूर्खेषु विवादो न कर्तव्यः ।
६४ - मूर्खेषु मूर्खवदेव कथयेत् ।
६५ - आयसैरायसं छेद्यम् ।
६६ - नास्त्यधीमतस्सखा ।
इति तृतीयोऽध्यायः

N/A

References : N/A
Last Updated : October 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP