चाणक्य-सूत्राणि - द्वितीयोऽध्यायः

नीतिवर्णनात्मक संस्कृत ग्रंथांमध्ये, चाणक्य-नीतिदर्पण ग्रंथाचे महत्वपूर्ण स्थान आहे. जीवन सुखमय आणि ध्येयपूर्ण बनविण्यासाठी, विविध विषयांचे वर्णन या ग्रंथात आहे. व्यवहार संबंधी सूत्रे तसेच राजनीति संबंधी श्लोकांचा यात समावेश आहे.


१ - अर्थमूलं सर्वकार्यम्, यदल्पप्रयत्नात् कार्यसिद्धिर्भवति ।
२ - उपायपूर्वं कार्यं न दुष्करं स्यात् ।
३ - अनुपायपूर्व कार्यं कृतमपि विनश्यति ।
४ - कार्यार्थिनामुपाय एव सहायः ।
५ - कार्यं पुरुषकारेण लक्ष्यं संपद्यते ।
६ - पुरुषकारमनुवर्तते दैवम् ।
७ - दैवं विनाऽतिप्रयत्नं यत् करोति तद्विफलम् ।
८ - असमाहितस्य कार्यं न विद्यते  ।
९ - पूर्वं निश्चित्य पश्चात् कार्यमारभेत ।
१० - कार्यान्तरे दीर्घसूत्रता न कर्तव्या ।
११ - न चलचित्तस्य कार्यावाप्तिः. ।
१२ - हस्तगतावमाननात् कार्यव्यतिक्रमो भवति ।
१३ - दोषवर्जितानि कार्याणि दुर्लभानि ।
१४ - दुरनिबन्धं कार्यं न आरभेत ।
१५ - कालवित् कार्यं साधयेत् ।
१६ - कालातिक्रमात् काल एव फलं पिबति ।
१७ - क्षणं प्रति कालविक्षेपं न कुर्यात् सर्वकृत्येषु ।
१८ - देशकालविभागौ ज्ञात्वा कार्यमारभेत ।
१९ - दैवहीनं कार्यं सुसाधमपि दुस्साधं भवति ।
२० - नीतिज्ञो देशकालौ परीक्षेत ।
२१ - परीक्ष्यकारिणि श्रीश्चिरं तिष्ठति ।
२२ - सर्वाश्च संपदः सर्वोपायेन परिगृह्णीयात् ।
२३ - भाग्यवन्तमप्यपरीक्ष्यकारिणं श्रीः परित्यजति ।
२४ - ज्ञात्वाऽनुमानैश्च परीक्षा कर्तव्या ।
२५ - यो यस्मिन् कर्मणि कुशलस्तं तस्मिन्नेव योजयेत् ।
२६ - दुस्साधमपि सुसाधं करोत्युपायज्ञः ।
२७ - अज्ञानिना कृतमपि न बहुमन्तव्यम्, यादृच्छिकत्वात् ।
२८ - कृमयोऽपि हि कदाचित् रूपान्तराणि कुर्वन्ति ।
२९ - सिद्धस्यैव कार्यस्य प्रकाशनं कर्तव्यम् ।
३० - ज्ञानवतामपि दैवमानुषदोषात् कार्याणि दुष्यन्ति ।
३१ - दैवं दोषं शान्तिकर्मणा प्रतिषेधयेत् ।
३२ - मानुषीं कार्यविपत्तिं कौशलेन विनिवारयेत् ।
३३ - कार्यविपत्तौ दोषान् वर्णयन्ति बालिशाः ।
३४ - कार्यार्थिना दाक्षिण्यं न कर्तव्यम् ।
३५ - क्षीरार्थी वत्सो मातुरूधः प्रतिहन्ति ।
३६ - अप्रयत्नात् कार्यविपत्तिर्भवेत ।
३७ - न दैवमात्रप्रमाणानां कार्यसिद्धिः ।
३८ - कार्यबाह्यो न पोषयत्याश्रितान् ।
३९ - यः कार्यं न पश्यति सोऽन्धः ।
४० - प्रत्यक्षपरोक्षानुमानैः कार्याणि परीक्षेत ।
४१ - अपरीक्ष्कारिणं श्रीः परित्यजति ।
४२ - परीक्ष्य तार्या विपत्तिः ।
४३ - स्वशक्तिं ज्ञात्वा कार्यमारभेत ।
४४ - स्वजनं तर्पययित्वा यश्शेषभोजी सोऽमृतभोजी ।
४५ - सम्यगनुष्ठानादायमुखानि वर्धन्ते ।
४६ - नास्ति भीरोः कार्यचिन्ता ।
४७ - स्वामिनः शीलं ज्ञात्वा कार्यार्थी कार्यं साधयेत् ।
४८ - धेनोश्शीलज्ञो हि क्षीरं भुङ्क्ते ।
४९ - क्षुद्रे गुह्यप्रकाशनमात्मवान् न कुर्यात् ।
५० - आश्रितैरप्यवमन्यते मृदुस्वभावः ।
५१ - तीक्ष्णदण्डस्सर्वेषामुद्वेजनीयो भवति ।
५२ - यथार्हदण्डकारी स्यात् ।
५३ - अल्पसारं श्रुतवन्तमपि न बहुमन्यते लोकः ।
५४ - अतिभारः पुरुषमवसादयति ।
५५ - यस्संसदि परदोषं शंसति स स्वदोषबहुत्वमेव प्रख्यापयति ।
५६ - आत्मानमेव नाशयत्यनात्मवतां कोपः ।
५७ - नास्त्यप्राप्यं सत्यवताम् ।
५८ - न केवलेन साहसेन कार्यसिद्धिर्भवति ।
५९ - व्यसनार्तो विस्मरत्यवश्यकर्तव्यान् ।
६० - नास्त्यनन्तरायः कालविक्षेपे ।
६१ - असंशयविनाशात् संशयविनाशः श्रेयान् ।
६२ - केवलं धनानि निक्षेप्तुं न स्वार्थं न दानं न धर्मः ।
६३ - नार्या आगतोऽर्थः तद्विपरीतमनर्थभावं भजते ।
६४ - यो धर्मार्थौ न व्यर्थयति स कामः तद्विपरीतोऽनर्थसेवी ।
६५ - ऋजुस्वभावपरो जनो दुर्लभः ।
६६ - अवमानेनागतमैश्वर्यमवन्यत एव साधुः ।
६७ - बहूनपि हि गुणानेकदोषो ग्रसति ।
६८ - महात्मना परं साहसं न कर्तव्यम् ।
६९ - कदाचिदपि चारित्रं न लङ्घयेत् ।
७० - क्षुधाऽऽर्तो न तृणं चरति सिंहः ।
७१ - प्राणादपि प्रत्ययो रक्षितव्यः ।
७२ - पिशुनो नेता पुत्रदारैरपि त्यज्यते ।
इति द्वितीयोऽध्यायः ॥

N/A

References : N/A
Last Updated : October 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP