सत्कर्मसंग्रहः - अथोर्ध्वचक्री

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.


जलार्द्र निजमङ्गुष्ठं तालुमध्ये प्रवेशयेत् ॥३२॥

भ्रामयित्वा ततः पश्चात्तत्रस्थं मलमाहरेत्।

पुनः पुनः क्षालयेच्चेदूर्ध्वचक्री प्रकीर्तिता ॥३३॥

इन्द्रगोपनिभं त्र्यस्रं तालुस्थं रं शुचिं स्मरेत्।

नेत्रकर्णाद्यूर्ध्वरोगनाशनं मलशोधनम् ॥३४॥

अथवाङ्गुलिना कुर्यादेतत्कर्म मुनीश्वरः।

N/A

References : N/A
Last Updated : October 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP