पाद २ - खण्ड ११

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ५४ - ङित्किद्वचने तयोः अभावात् अप्रसिद्धिः ।

२ - ५४ - ङित्किद्वचने तयोः अभावात्, ङकारककारयोः अभावात्, ङित्त्वकित्त्वयोः अप्रसिद्धिः ।

३ - ५४ - सता हि अभिसम्बन्धः शक्यते कर्तुम् न च अत्र ङकारककारौ इतौ पश्यामः ।

४ - ५४ - तत् यथा चित्रगुः देवदत्तः इति यस्य ताः गावः सन्ति सः एव ताभ्याम् शब्दाभ्याम् शक्यते अभिसम्बन्धुम् ।

५ - ५४ - भाव्येते तर्हि अनेन ।

६ - ५४ - गाङ्कुटादिभ्यः अञ्णित् ङित् भवति इति ।

७ - ५४ - असंयोगात् लिट् कित् भवति इति ।

८ - ५४ - भवति इति चेत् आदेशप्रतिषेधः ।

९ - ५४ - भवति इति चेत् आदेशस्य प्रतिषेधः वक्तव्यः ।

१० - ५४ - ङकारककारौ इतौ आदेशौ प्राप्नुतः ।

११ - ५४ - कथम् पुनः इत्सञ्ज्ञः नाम आदेशः स्यात् ।

१२ - ५४ - किम् हि वचनात् न भवति ।

१३ - ५४ - एवम् तर्हि षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः ।

१४ - ५४ - गाङ्कुटादिभ्यः इति एषा पञ्चमी अञ्णित् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

१५ - ५४ - सञ्ज्ञाकरणम् तर्हि इदम् ।

१६ - ५४ - गाङ्कुटादिभ्यः अञ्णित् ङित्सञ्ज्ञः भवति इति ।

१७ - ५४ - असंयोगात् लिट् कित्सञ्ज्ञः भवति इति ।

१८ - ५४ - सञ्ज्ञाकरणे क्ङिद्ग्रहणे असम्प्रत्ययः शब्दभेदात् ।

१९ - ५४ - सञ्ज्ञाकरणे क्ङिद्ग्रहणे असम्प्रत्ययः स्यात् ।

२० - ५४ - किम् कारणम् ।

२१ - ५४ - शब्दभेदात् ।

२२ - ५४ - अन्यः हि शब्दः क्ङिति इति अन्यः किति इति ङिति इति च ।

२३ - ५४ - तथा किद्ग्रहणेषु ङिद्ग्रहणेषु च अनयोः एव सम्प्रत्ययः स्यात् ।

२४ - ५४ - तद्वदतिदेशः तर्हि अयम् गाङ्कुटादिभ्यः अञ्णित् ङिद्वत् भवति इति ।

२५ - ५४ - असंयोगात् लिट् किद्वत् भवति इति ।

२६ - ५४ - सः तर्हि वतिनिर्देशः कर्तव्यः ।

२७ - ५४ - न हि अन्तरेण वतिम् अतिदेशः गम्यते ।

२८ - ५४ - अन्तरेण अपि वतिम् अतिदेशः गम्यते ।

२९ - ५४ - तत् यथा एषः ब्रह्मदत्तः ।

३० - ५४ - अब्रह्मदत्तम् ब्रह्मदत्तः इति आह ।

३१ - ५४ - ते मन्यामहे ब्रह्मदत्तवत् अयम् भवति इति ।

३२ - ५४ - एवम् इह अपि अङितम् ङित् इति आह ।

३३ - ५४ - ङिद्वत् इति गम्यते ।

३४ - ५४ - अकितम् कित् इति आह ।

३५ - ५४ - किद्वत् इति गम्यते ।

३६ - ५४ - तद्वदतिदेशे अकिद्विधिप्रसङ्गः । तद्वदतिदेशे अकिद्विधिः अपि प्राप्नोति ।

३७ - ५४ - सृजिदृशोः झलि अम् अकिति सिसृक्षति दिदृक्षते अकिल्लक्षणः अमागमः प्राप्नोति ।

३८ - ५४ - सिद्धम् तु प्रसज्यप्रतिषेधात् ।

३९ - ५४ - सिद्धम् एतत् ।

४० - ५४ - कथम् ।

४१ - ५४ - प्रसज्य अयम् प्रतिषेधः क्रियते किति न इति ।

४२ - ५४ - सर्वत्र सनन्तात् आत्मनेपदप्रतिषेधः ।

४३ - ५४ - सर्वेषु पक्षेषु सनन्तात् आत्मनेपदम् प्राप्नोति ।

४४ - ५४ - उच्चुकुटिषति निचुकुटिषति ङिति इति आत्मनेपदम् प्राप्नोति ।

४५ - ५४ - तस्य प्रतिषेधः वक्तव्यः ।

४६ - ५४ - सिद्धम् तु पूर्वस्य कार्यातिदेशात् ।

४७ - ५४ - सिद्धम् एतत् ।

४८ - ५४ - कथम् ।

४९ - ५४ - पूर्वस्य यत् कार्यम् तत् अतिदिश्यते ।

५० - ५४ - किम् वक्तव्यम् एतत् ।

५१ - ५४ - न हि ।

५२ - ५४ - कथम् अनुच्यमानम् गंस्यते ।

५३ - ५४ - सप्तम्यर्थे अपि वतिः भवति ।

५४ - ५४ - तत् यथा मथुरायाम् इव मथुरावत् पाटलिपुत्रे इव पाटलिपुत्रवत् एवम् ङिति इव ङिद्वत् ।

१ - ३५ - अथ किमर्थम् पृथक् ङित्कितौ क्रियेते न सर्वम् कित् एव वा स्यात् ङित् एव वा ।

२ - ३५ - पृथगनुबन्धत्वे प्रयोजनम् वचिस्वपियजादीनाम् असम्प्रसारणम् सार्वधातुकचङादिषु ।

३ - ३५ - पृथगनुबन्धत्वे प्रयोजनम् वचिस्वपियजादीनाम् असम्प्रसारणम् सार्वधातुके चङादिषु च. सार्वधातुके प्रयोजनम् यथा इह भवति सुप्तः, सुप्तवान् इति एवम् स्वपितः, स्वपिथः अत्र अपि प्राप्नोति ।

४ - ३५ - चङादिषु प्रयोजनम् ।

५ - ३५ - के पुनः चङादयः ।

६ - ३५ - चङङ्नजिङ्ङ्वनिबथङ्नङः ।

७ - ३५ - चङ् यथा इह भवति शूनः, शूनवान् इति एवम् अशिश्वियत् अत्र अपि प्राप्नोति ।

८ - ३५ - अङ् यथा इह भवति शूनः, उक्तः इति एवम् अश्वत्, अवोचत् अत्र अपि प्राप्नोति ।

९ - ३५ - नजिङ् यथा इह भवति सुप्तः इति एवम् स्वप्नक् अत्र अपि प्राप्नोति ।

१० - ३५ - ङ्वनिप् यथा इह भवति इष्टः इति एवम् यज्वा अत्र अपि प्राप्नोति ।

११ - ३५ - अथङ् यथा इह भवति उषितः इति एवम् आवसथः अत्र अपि प्राप्नोति ।

१२ - ३५ - नङ् यथा इह भवति इष्टम् एवम् यज्ञः अत्र अपि प्राप्नोति ।

१३ - ३५ - जाग्रः अगुणविधिः ।

१४ - ३५ - जागर्तेः अगुणविधिः प्रयोजनम् ।

१५ - ३५ - यथा इह भवति जागृतः, जागृथः इति अङिति इति पर्युदासः एवम् जागरितः, जागरितवान् इति अत्र अपि प्राप्नोति ।

१६ - ३५ - अपरः आह जाग्रः गुणविधिः ।

१७ - ३५ - जागर्तेः गुणविधिः प्रयोजनम् ।

१८ - ३५ - यथा इह भवति जागरितः, जागरितवान् एवम् जागृतः जागृथः इति अत्र अपि प्राप्नोति ।

१९ - ३५ - कुटादीनाम् इट्प्रतिषेधः ।

२० - ३५ - कुटादीनाम् इट्प्रतिषेधः प्रयोजनम् ।

२१ - ३५ - यथा इह भवति लूत्वा पूत्वा श्र्युकः किति इति इट्प्रतिषेधः एवम् नुविता धुविता अत्र अपि प्राप्नोति ।

२२ - ३५ - क्त्वायाम् कित्प्रतिषेधः च ।

२३ - ३५ - क्त्वायाम् कित्प्रतिषेधः च प्रयोजनम् ।

२४ - ३५ - किम् च ।

२५ - ३५ - इट्प्रतिषेधः च ।

२६ - ३५ - न इति आह ।

२७ - ३५ - अदेशे अयम् चः पठितः ।

२८ - ३५ - क्त्वायाम् च कित्प्रतिषेधः इति ।

२९ - ३५ - यथा इह भवति देवित्वा सेवित्वा न क्त्वा सेट् इति प्रतिषेधः एवम् कुटित्वा पुटित्वा अत्र अपि प्राप्नोति ।

३० - ३५ - अथ वा देशे एव अयम् चः पठितः ।

३१ - ३५ - क्त्वायाम् कित्प्रतिषेधः च इट्प्रतिषेधः च ।

३२ - ३५ - इट्प्रतिषेधः यथा इह भवति लूत्वा पूत्वा श्र्युकः किति इति इट्प्रतिषेधः एवम् नुवित्वा धुवित्वा अत्र अपि प्राप्नोति ।

३३ - ३५ - स्यात् एतत् प्रयोजनम् यदि अत्र नियोगतः आतिदेशिकेन ङित्त्वेन औपदेशिकम् कित्त्वम् बाध्येत ।

३४ - ३५ - सति अपि तु ङित्त्वे कित् एव एषः ।

३५ - ३५ - तस्मात् नूत्वा धूत्वा इति एव भवितव्यम् ।

१ - १३ - सार्वधातुकग्रहणम् किमर्थम् ।

२ - १३ - अपित् इति इयति उच्यमाने आर्धधातुकस्य अपि अपितः ङित्त्वम् प्रसज्येत कर्ता हर्ता ।

३ - १३ - न एषः दोषः ।

४ - १३ - आचार्यप्रवृत्तिः ज्ञापयति न अनेन आर्धधातुकस्य ङित्त्वम् भवति इति यत् अयम् आर्धधातुकीयान् कान् चित् ङितः करोति चङङ्नजिङ्ङ्वनिबथङ्नङः ।

५ - १३ - सार्वधातुके अपि एतत् ज्ञापकम् स्यात् ।

६ - १३ - न इति आह ।

७ - १३ - तुल्यजातीयस्य ज्ञापकम् ।

८ - १३ - कः च तुल्यजातीयः ।

९ - १३ - यथाजातीयकाः चङङ्नजिङ्ङ्वनिबथङ्नङः ।

१० - १३ - कथञ्जातीयकाः च एते ।

११ - १३ - आर्धधातुकाः ।

१२ - १३ - यदि एतत् अस्ति तुल्यजातीयस्य ज्ञापकम् इति चङङौ लुङ्विकरणानम् ज्ञापकौ स्याताम् नजिङ् वर्तमानकालानाम् ङ्वनिप् भूतकालानाम् अथङ्शब्दः औणादिकानाम् नङ्शब्दः घञर्थानाम् ।

१३ - १३ - तस्मात् सार्वधातुकग्रहणम् कर्तव्यम् ।

१ - १९ - किम् पुनः अयम् पर्युदासः यत् अन्यत् पितः, आहोस्वित् प्रसज्य अयम् प्रतिषेधः पित् न इति ।

२ - १९ - कः च अत्र विशेषः ।

३ - १९ - अपित् ङित् इति चेत् शब्देकादेशप्रतिषेधः आदिवत्त्वात् ।

४ - १९ - अपित् ङित् इति चेत् शब्देकादेशे प्रतिषेधः वक्तव्यः च्यवन्ते प्लवन्ते ।

५ - १९ - किम् कारणम् ।

६ - १९ - आदिवत्त्वात् ।

७ - १९ - पिदपितोः एकादेशः अपितः आदिवत् स्यात् ।

८ - १९ - अस्ति अन्यत् पितः इति कृत्वा ङित्त्वम् प्राप्नोति ।

९ - १९ - अस्तु तर्हि प्रसज्यप्रतिषेधः पित् न इति ।

१० - १९ - न पित् ङित् इति चेत् उत्तमैकादेशप्रतिषेधः ।

११ - १९ - पित् न इति चेत् उत्तमैकादेशे प्रतिषेधः प्राप्नोति तुदानि लिखानि ।

१२ - १९ - किम् कारणम् ।

१३ - १९ - आदिवत्त्वात् एव ।

१४ - १९ - पिदपितोः एकादेशः पितः आदिवत् स्यात् ।

१५ - १९ - तत्र पित् न इति प्रतिषेधः प्राप्नोति ।

१६ - १९ - यथा इच्छसि तथा अस्तु ।

१७ - १९ - ननु च उक्तम् उभयथा अपि दोषः इति ।

१८ - १९ - उभयथा अपि न दोषः ।

१९ - १९ - एकादेशः पूर्वविधौ स्थानिवत् इति स्थानिवद्भावात् व्यवधानम् ।

१ - १४ - ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् विप्रतिषेधेन ।

२ - १४ - ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् भवति विप्रतिषेधेन ववृते ववृधे ।

३ - १४ - उक्तम् वा ।

४ - १४ - किम् उक्तम् ।

५ - १४ - न वा क्सस्य अनवकाशत्वात् अपवादः गुणस्य इति ।

६ - १४ - विषमः उपन्यासः ।

७ - १४ - युक्तम् तत्र यत् अनवकाशम् कित्करणम् गुणम् बाधते ।

८ - १४ - इह पुनः उभयम् सावकाशम् ।

९ - १४ - कित्करणस्य अवकाशःईजतुः ईजुः ।

१० - १४ - गुणस्य अवकाशः वर्तित्वा वर्धित्वा ।

११ - १४ - इह उभयम् प्राप्नोति ववृते ववृधे ।

१२ - १४ - परत्वात् गुणः प्राप्नोति ।

१३ - १४ - इदम् तर्हि उक्तम् इष्टवाची परशब्दः ।

१४ - १४ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति इती ।

१ - १३ - किमर्थम् इदम् उच्यते ।

२ - १३ - इन्धेः सम्योगार्थम् वचनम् भवतेः पिदर्थम् ।

३ - १३ - अयम् योगः शक्यः अवक्तुम् ।

४ - १३ - कथम् ।

५ - १३ - इन्धेः छन्दोविषयत्वात् भुवः वुकः नित्यत्वात् ताभ्याम् किद्वचनानर्थक्यम् ।

६ - १३ - इन्धेः छन्दोविषयः लिट् ।

७ - १३ - न हि अन्तरेण छन्दः इन्धेः अनन्तरः लिट् लभ्यः ।

८ - १३ - आमा भाषायाम् भवितव्यम् ।

९ - १३ - भुवः वुकः नित्यत्वात् ।

१० - १३ - भवतेः अपि नित्यः वुक् ।

११ - १३ - कृते अपि प्राप्नोति अकृते अपि ।

१२ - १३ - ताभ्याम् किद्वचनानर्थक्यम् ।

१३ - १३ - ताभ्याम् इन्धिभवितिभ्याम् किद्वचनम् अनर्थकम् ।

१ - १६ - किमर्थम् मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते ।

२ - १६ - कित् एव हि क्त्वा ।

३ - १६ - न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् ।

४ - १६ - यदि तर्हि मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते न अर्थः न क्त्वा सेट् इति अनेन कित्त्वप्रतिषेधेन ।

५ - १६ - इदम् नियमार्थम् भविष्यति मृडादिभ्यः एव परस्य क्त्वः कित्त्वम् भवति न अन्येभ्यः इति ।

६ - १६ - यदि नियमः क्रियते इह अपि तर्हि नियमान् न प्राप्नोति लूत्वा पूत्वा ।

७ - १६ - अत्र अपि अकित्त्वम् प्राप्नोति ।

८ - १६ - तुल्यजातीयस्य नियमः ।

९ - १६ - कः च तुल्यजातीयः ।

१० - १६ - यथाजातीयकः मृडादिभ्यः परः क्त्वा ।

११ - १६ - कथञ्जातीयकः मृडादिभ्यः परः क्त्वा ।

१२ - १६ - सेट् ।

१३ - १६ - एवम् अपि अस्ति अत्र कः चित् विभाषितेट् ।

१४ - १६ - सः अनिटाम् नियामकः स्यात् ।

१५ - १६ - अस्तु तावत् ये सेटः तेषाम् ग्रहणम् नियमाऋथम् ।

१६ - १६ - यः इदानीम् विभाषितेट् तस्य ग्रहणम् विध्यर्थम् भविष्यति ।

१ - १ - स्वपिप्रच्छ्योः सनर्थम् ग्रहणम् कित् एव हि क्त्वा ।

१ - ५६ - किमर्थम् इकः परस्य सनः कित्त्वम् उच्यते ।

२ - ५६ - इकः कित्त्वम् गुणः मा भूत् ।

३ - ५६ - इकः कित्त्वम् उच्यते गुणः मा भूत् इति चिचीषति तुष्टूषति ।

४ - ५६ - न एतत् अस्ति प्रयोजनम् ।

५ - ५६ - दीर्घारम्भात् ।

६ - ५६ - दीर्घत्वम् अत्र बाधकम् भविष्यति ।

७ - ५६ - कृते भवेत् ।

८ - ५६ - कृते खलु दीर्घत्वे गुणः प्राप्नोति ।

९ - ५६ - अनर्थकम् तु ।

१० - ५६ - अनर्थकम् एवम् सति दीर्घत्वम् स्यात् ।

११ - ५६ - न अनर्थकम् ।

१२ - ५६ - ह्रस्वार्थम् ।

१३ - ५६ - ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न भविष्यति ।

१४ - ५६ - भवेत् ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न स्यात् ।

१५ - ५६ - दीर्घाणाम् तु प्रसज्यते ।

१६ - ५६ - दीर्घाणाम् तु खलु गुणः प्राप्नोति ।

१७ - ५६ - ननु च दीर्घाणाम् अपि दीर्घवचनसामर्थ्यात् गुणः न भविष्यति ।

१८ - ५६ - न दीर्घाणाम् दीर्घाः प्राप्नुवन्ति ।

१९ - ५६ - किम् कारणम् ।

२० - ५६ - न हि भुक्तवान् पुनः भुङ्क्ते न च कृतश्मश्रुः पुनः श्मश्रूनि कारयति ।

२१ - ५६ - ननु च पुनः प्रवृत्तिः अपि दृष्टा ।

२२ - ५६ - भुक्तवान् च पुनः भुङ्क्ते कृतश्मश्रुः च पुनः श्मश्रूनि कारयति ।

२३ - ५६ - सामर्थ्यात् हि पुनः भाव्यम् ।

२४ - ५६ - सामर्थ्यात् तत्र पुनः प्रवृत्तिः भवति भोजनविशेषात् शिल्पिविशेषात् वा ।

२५ - ५६ - दीर्घाणाम् पुनः दीर्घत्ववचने न किम् चित् प्रयोजनम् अस्ति ।

२६ - ५६ - अकृतकारि खलु अपि शास्त्रम् अग्निवत् ।

२७ - ५६ - तत् यथा अग्निः यद् अदग्धम् तत् दहति ।

२८ - ५६ - दीर्घाणाम् अपि दीर्घवचने एतत् प्रयोजनम् गुणः मा भूत् इति ।

२९ - ५६ - कृतकारि खलु अपि शास्त्रम् पर्जन्यवत् ।

३० - ५६ - तत् यथा पर्जन्यः यावत् ऊनम् पूर्णम् च सर्वम् अभिवर्षति ।

३१ - ५६ - यथा एव तर्हि दीर्घवचनसामर्थ्यात् गुणः न भवति एवम् ऋ̄दित्त्वम् अपि न प्राप्नोति चिकीर्षति जिहीर्षति इति. ऋ̄दित्त्वम् दीर्घसंश्रयम् ।

३२ - ५६ - न अकृते दीर्घे ऋ̄दित्त्वम् प्राप्नोति ।

३३ - ५६ - किम् कारणम् ।

३४ - ५६ - ऋ̄तः इति उच्यते ।

३५ - ५६ - भवेत् ह्रस्वानाम् न अकृते दीर्घे ऋ̄दित्त्वम् स्यात् दीर्घाणाम् तु खलु अकृते अपि दीर्घत्वे ऋ̄दित्त्वम् प्राप्नोति ।

३६ - ५६ - दीर्घाणाम् न अकृते दीर्घे ।

३७ - ५६ - दीर्घाणाम् अपि न अकृते दीर्घे ऋ̄दित्त्वम् प्राप्नोति ।

३८ - ५६ - यदा दीर्घत्वेन गुणः बाधितः ततः उत्तरकालम् ऋ̄दित्त्वम् भवति ।

३९ - ५६ - णिलोपः तु प्रयोजनम् ।

४० - ५६ - इदम् तर्हि प्रयोजनम् णिलोपः यथा स्यात् इति ज्ञीप्सति ।

४१ - ५६ - क्व अस्ताः क्व निपतिताः क्व कित्त्वम् क्व णिलोपः ।

४२ - ५६ - कः वा अभिसम्बन्धः यत् सति कित्त्वे णिलोपः स्यात् असति न स्यात् ।

४३ - ५६ - एषः अभिसम्बन्धः यत् सति कित्त्वे सावकाशम् दीर्घत्वम् परत्वात् णिलोपः बाधते ।

४४ - ५६ - असति पुनः कित्त्वे अनवकाशम् दीर्घत्वम् यथा एव गुणम् बाधते एवम् णिलोपम् अपि बाधेत ।

४५ - ५६ - तत्र णिलोपस्य अवकाशः कारणा हारणा ।

४६ - ५६ - दीर्घत्वस्य अवकाशः चिचीषति तुष्टूषति ।

४७ - ५६ - इह उभयम् प्राप्नोति ज्ञीप्सति ।

४८ - ५६ - परत्वात् णिलोपः ।

४९ - ५६ - असति अपि कित्त्वे सावकाशम् दीर्घत्वम् ।

५० - ५६ - कः अवकाशः ।

५१ - ५६ - इस्भावः ।

५२ - ५६ - निमित्सति प्रमित्सति ।

५३ - ५६ - मीनातिमिनोत्योः दीर्घत्वे कृते मीग्रहणेन ग्रहणम् यथा स्यात् ।

५४ - ५६ - यथा एव तर्हि असति कित्त्वे सावकाशम् दीर्घत्वम् परत्वात् णिलोपः बाधते एवम् गुणः अपि बाधेत ।

५५ - ५६ - तस्मात् कित्त्वम् वक्तव्यम् ।

५६ - ५६ - इकः कित्त्वम् गुणः मा भूत् दीर्घारम्भात् कृते भवेत् । अनर्थकम् तु ह्रस्वार्थम् दीर्घाणाम् तु प्रसज्यते ॥ सामर्थ्यात् हि पुनः भाव्यम् ऋ̄दित्त्वम् दीर्घसंश्रयम् दीर्घाणाम् न अकृते दीर्घे णिलोपः तु प्रयोजनम् ।

१ - २२ - अयुक्तः अयम् निर्देशः ।

२ - २२ - कथम् हि इकः नाम हल् अन्तः स्यात् अन्यस्य अन्यः ।

३ - २२ - कथम् तर्हि निर्देशः कर्तव्यः ।

४ - २२ - इग्वतः हलः इति ।

५ - २२ - यदि एवम् यियक्षति अत्र अपि प्राप्नोति ।

६ - २२ - एवम् तर्हि इगुपधात् हलन्तात् इति वक्ष्यामि ।

७ - २२ - एवम् अपि दम्भेः न प्राप्नोति ।

८ - २२ - सूत्रम् च भिद्यते ।

९ - २२ - यथान्यासम् एव अस्तु ।

१० - २२ - ननु च उक्तम् अयुक्तः अयम् निर्देशः इति ।

११ - २२ - न अयुक्तः ।

१२ - २२ - अन्तशब्दः अयम् अस्ति एव अवयववाची ।

१३ - २२ - तत् यथा वस्त्रान्तः, वसनान्तः वस्त्रावयवः, वसनावयवः इति गम्यते ।

१४ - २२ - अस्ति सामीप्ये वर्तते ।

१५ - २२ - तत् यथा उदकान्तम् गतः इति ।

१६ - २२ - उदकसमीपम् गतः इति गम्यते ।

१७ - २२ - तत् यः सामीप्ये वर्तते तस्य इदम् ग्रहणम् ।

१८ - २२ - एवम् अपि दम्भेः न सिध्यति ।

१९ - २२ - यः अत्र इक्समीपे हल् न तस्मात् उत्तरः सन् ।

२० - २२ - यस्मात् उत्तरः सन् न असौ इक्समीपे हल् ।

२१ - २२ - एवम् तर्हि दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् ।

२२ - २२ - हल्जातिः निर्दिश्यते इकः उत्तरा या हल्जातिः इति ।

१ - ३६ - कथम् इदम् विज्ञायते आत्मनेपदम् यौ लिङ्सिचौ इति आहोस्वित् आत्मनेपदेषु परतः यौ लिङ्सिचौ इति ।

२ - ३६ - किम् च अतः. यदि विज्ञायते आत्मनेपदम् यौ लिङ्सिचौ इति लिङ् विशेषितः सिच् अविशेषितः ।

३ - ३६ - अथ विज्ञायते आत्मनेपदेषु परतः यौ लिङ्सिचौ इति सिच् विशेषितः लिङ् अविशेषितः ।

४ - ३६ - यथा इच्छसि तथा अस्तु ।

५ - ३६ - अस्तु तावत् आत्मनेपदम् यौ लिङ्सिचौ इति ।

६ - ३६ - ननु च उक्तम् ।

७ - ३६ - लिङ् विशेषितः सिच् अविशेषितः इति ।

८ - ३६ - सिच् च विशेषितः ।

९ - ३६ - कथम् ।

१० - ३६ - आत्मनेपदम् सिच् न अस्ति इति कृत्वा आत्मनेपदपरे सिचि कार्यम् विज्ञास्यते ।

११ - ३६ - अथ वा पुनः अस्तु आत्मनेपदेषु परतः यौ लिङ्सिचौ इति ।

१२ - ३६ - ननु च उक्तम् सिच् विशेषितः लिङ् अविशेषितः इति ।

१३ - ३६ - लिङ् च विशेषितः ।

१४ - ३६ - कथम् ।

१५ - ३६ - आत्मनेपदेषु परतः लिङ् न अस्ति इति कृत्वा आत्मनेपदे लिङि कार्यम् विज्ञास्यते ।

१६ - ३६ - न एव वा पुनः अर्थः लिङ्विशेषणेन आत्मनेपदग्रहणेन ।

१७ - ३६ - किम् कारणम् ।

१८ - ३६ - झल् इति वर्तते ।

१९ - ३६ - आत्मनेपदेषु च एव लिङ् झलादिः न परस्मैपदेषु ।

२० - ३६ - तत् एतत् सिज्विशेषणम् आत्मनेपदग्रहणम् ।

२१ - ३६ - अथ सिज्विशेषणे आत्मनेपदग्रहणे सति किम् प्रयोजनम् ।

२२ - ३६ - इह मा भूत् अयाक्षीत्, अवात्सीत् ।

२३ - ३६ - न एतत् अस्ति ।

२४ - ३६ - इकः इति वर्तते ।

२५ - ३६ - एवम् अपि अनैषीत्, अचैषीत् अत्र अपि प्राप्नोति ।

२६ - ३६ - एतत् अपि न अस्ति प्रयोजनम् ।

२७ - ३६ - हलन्तात् इति वर्तते ।

२८ - ३६ - एवम् अपि अकोषीत्, अमोषीत् अत्र अपि प्राप्नोति ।

२९ - ३६ - न एतत् अस्ति प्रयोजनम् ।

३० - ३६ - झल् इति वर्तते ।

३१ - ३६ - एवम् अपि अभैत्सीत्, अच्छैत्सीत् अत्र अपि प्राप्नोति ।

३२ - ३६ - न एतत् अस्ति ।

३३ - ३६ - इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः ।

३४ - ३६ - इदम् तर्हि प्रयोजनम् इह मा भूत् अद्राक्षीत्, अस्राक्षीत् ।

३५ - ३६ - किम् च स्यात् ।

३६ - ३६ - अकिल्लक्षणः अमागमः न स्यात् ।

१ - १३ - इत् च कस्य तकारेत्त्वम् ।

२ - १३ - कस्य हेतोः इकारः तपरः क्रियते ।

३ - १३ - दीर्घः मा भूत् ।

४ - १३ - दीर्घः मा भूत् इति ।

५ - १३ - ऋते अपि सः ।

६ - १३ - अन्तरेण अपि आरम्भम् सिद्धः अत्र दीर्घः घुमास्थागापाजहाति इति ।

७ - १३ - अनन्तरे प्लुतः मा भूत् ।

८ - १३ - इदम् तर्हि प्रयोजनम् अनन्तरे प्लुतः मा भूत् इति ।

९ - १३ - कुतः नु खलु एतत् अनन्तरार्थे आरम्भे ह्रस्वः भविष्यति न पुनः प्लुतः इति ।

१० - १३ - प्लुतः च विषये स्मृतः ।

११ - १३ - विषये खलु प्लुतः उच्यते ।

१२ - १३ - यदा च सः विषयः भवितव्यम् एव तदा प्लुतेन ।

१३ - १३ - इत् च कस्य तकारेत्त्वम् दीर्घः मा भूत् ऋते अपि सः । अनन्तरे प्लुतः मा भूत् प्लुतः च विषये स्मृतः

१ - ६८ - न सेट् इति कृते अकित्त्वे ।

२ - ६८ - न सेट् इति एव सिद्धम् ।

३ - ६८ - न अर्थः क्त्वाग्रहणेन ।

४ - ६८ - निष्ठायम् अपि तर्हि प्राप्नोति गुधितः गुधितवान् इति ।

५ - ६८ - निष्ठायाम् अवधारणात् ।

६ - ६८ - निष्ठायाम् अवधारणात् न भविष्यति ।

७ - ६८ - किम् अवधारणम् ।

८ - ६८ - निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः इति ।

९ - ६८ - परोक्षायाम् तर्हि प्राप्नोति ।

१० - ६८ - किम् च स्यात् ।

११ - ६८ - पपिव पपिम क्ङिति इति आकारलोपः न स्यात् ।

१२ - ६८ - मा भूत् एवम् ।

१३ - ६८ - इटि इति एवम् भविष्यति ।

१४ - ६८ - इदम् तर्हि जग्मिव जघ्निव ।

१५ - ६८ - क्ङिति इति उपधालोपः न स्यात् ।

१६ - ६८ - ज्ञापकात् न परोक्षायाम् ।

१७ - ६८ - ज्ञापकात् परोक्षायाम् न भविष्यति ।

१८ - ६८ - किम् ज्ञापकम् ।

१९ - ६८ - सनि झल्ग्रहणम् विदुः ।

२० - ६८ - यत् अयम् इकः झल् इति झल्ग्रहणम् करोति तत् ज्ञापयति आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति ।

२१ - ६८ - कथम् कृत्वा ज्ञापकम् ।

२२ - ६८ - झल्ग्रहणस्य एतत् प्रयोजनम् इह मा भूत् शिशयिषते इति ।

२३ - ६८ - यदि च अत्र आतिदेशिकस्य कित्त्वस्य प्रतिषेधः स्यात् झल्ग्रहणम् अनर्थकम् स्यात् ।

२४ - ६८ - अस्तु अत्र कित्त्वम् ।

२५ - ६८ - न सेट् इति प्रतिषेधः भविष्यति ।

२६ - ६८ - पश्यति तु आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति ।

२७ - ६८ - ततः झल्ग्रहणम् करोति ।

२८ - ६८ - न एतत् अस्ति प्रयोजनम् ।

२९ - ६८ - उत्तरार्थम् एतत् स्यात् ।

३० - ६८ - स्थाघ्वोः इत् च झलादौ यथा स्यात् ।

३१ - ६८ - इह मा भूत् उपास्थायिषाताम् उपास्थायिषत ।

३२ - ६८ - इत्त्वम् कित्सन्नियोगेन ।

३३ - ६८ - कित्सन्नियोगेन इत्त्वम् उच्यते ।

३४ - ६८ - तेन असति कित्त्वे इत्त्वम् न भविष्यति ।

३५ - ६८ - रेण तुल्यम् सुधीवनि ।

३६ - ६८ - तत् यथा सुधीवा सुपीवा ङीप्सन्नियोगेन रः उच्यमानः असति ङीपि न भवति ।

३७ - ६८ - अथ वा अस्तु अत्र इत्त्वम् ।

३८ - ६८ - का रूपसिद्धिः ।

३९ - ६८ - वृद्धौ कृतायाम् आयादेशः भविष्यति ।

४० - ६८ - वस्वर्थम् ।

४१ - ६८ - वस्वर्थम् तर्हि क्त्वाग्रहणम् कर्तव्यम् ।

४२ - ६८ - वसौ हि औपदेशिकम् कित्त्वम् ।

४३ - ६८ - किम् च स्यात् ।

४४ - ६८ - पपिवान् पपिमान् क्ङिति इति आकारलोपः न स्यात् ।

४५ - ६८ - मा भूत् एवम् ।

४६ - ६८ - इटि इति एवम् भविष्यति ।

४७ - ६८ - इदम् तर्हि जग्मिवान्, जघ्निवान् क्ङिति इति उपधालोपः न स्यात् ।

४८ - ६८ - किदतीदेशात् ।

४९ - ६८ - अस्तु अत्र औपदेशिकस्य कित्त्वस्य प्रतिषेधः ।

५० - ६८ - आतिदेशिकस्य कित्त्वम् भविष्यति ।

५१ - ६८ - यत्र तर्हि तत् प्रतिषिध्यते अञ्जेः आजिवान् इति ।

५२ - ६८ - एवम् तर्हि छान्दस्ः क्वसुः लिट् च छन्दसि सार्वधातुकम् अपि भवति ।

५३ - ६८ - तत्र सार्वधातुकम् अपित् ङित् भवति इति ङिति उपधालोपः भविष्यति ।

५४ - ६८ - निगृहीतिः ।

५५ - ६८ - निगृहीतिः प्रयोजनम् ।

५६ - ६८ - इदम् तर्हि प्रयोजनम् इह मा भूत् निगृहीतिः, उपसन्निहितिः, निकुचितिः ।

५७ - ६८ - तत् तर्हि क्त्वाग्रहणम् कर्तव्यम् ।

५८ - ६८ - न कर्तव्यम् ।

५९ - ६८ - क्त्वा च विग्रहात् ।

६० - ६८ - उपरिष्टात् योगविभागः करिष्यते न सेट् निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ।

६१ - ६८ - मृषः तितिक्षायाम् ।

६२ - ६८ - उदुपधात् भावादिकर्मणोः अन्यतरस्याम् ।

६३ - ६८ - ततः पूङः ।

६४ - ६८ - पूङः निष्ठा सेट् न कित् भवति ।

६५ - ६८ - ततः क्त्वा ।

६६ - ६८ - क्त्वा च सेट् न कित् भवति ।

६७ - ६८ - पूङ् इति निवृत्तम् ।

६८ - ६८ - न सेट् इति कृते अकित्त्वे निष्ठायाम् अवधारणात् । ज्ञापकात् न परोक्षायाम् सनि झल्ग्रहणम् विदुः ॥ इत्त्वम् कित्सन्नियोगेन रेण तुल्यम् सुधीवनि । वस्वर्थम् किदतीदेशात् निगृहीतिः क्त्वा च विग्रहात् ॥

१ - ४ - इह कस्मात् न भवति ।

२ - ४ - गुधितः गुधितवान् इति ।

३ - ४ - उदुपधात् शपः ।

४ - ४ - शब्विकरणेभ्यः इष्यते ।

१ - २१ - पूङः क्त्वानिष्ठयोः इटि वाप्रसङ्गः सेट्प्रकरणात् ।

२ - २१ - पूङः क्त्वानिष्ठयोः इटि विभाषा प्राप्नोति ।

३ - २१ - किम् कारणम् ।

४ - २१ - सेट्प्रकरणात् ।

५ - २१ - सेट् इति वर्तते ।

६ - २१ - न वा सेट्त्वस्य अकिदाश्रयत्वात् अनिटि वा कित्त्वम् ।

७ - २१ - न वा एषः दोषः ।

८ - २१ - किम् कारणम् ।

९ - २१ - सेट्त्वस्य अकिदाश्रयत्वात् ।

१० - २१ - अकिदाश्रयम् सेट्त्वम् ।

११ - २१ - यदा अकित्त्वम् तदा इटा भवितव्यम् ।

१२ - २१ - सेट्त्वस्य अकिदाश्रयत्वात् अनिटि एव विभाषा कित्त्वम् भविष्यति ।

१३ - २१ - इड्विधौ पूङः ग्रहणम् क्रियते ।

१४ - २१ - तेन वचनात् इट् सेट्प्रकरणात् च इटि एव विभाषा कित्त्वम् प्राप्नोति ।

१५ - २१ - इड्विधौ हि अग्रहणम् ।

१६ - २१ - इड्विधौ हि पूङः ग्रहणम् न कर्तव्यम् भवति ।

१७ - २१ - भारद्वाजीयाः पठन्ति नित्यम् अकित्त्वम् इडाद्योः । क्त्वाग्रहणम् उत्तरार्थम् । नित्यम् अकित्त्वम् इडाद्योः सिद्धम् ।

१८ - २१ - कथम्. विभाषामध्ये अयम् योगः क्रियते ।

१९ - २१ - विभाषामध्ये च ये विधयः ते नित्याः भवन्ति ।

२० - २१ - किमर्थम् तर्हि क्त्वाग्रहणम् ।

२१ - २१ - क्त्वाग्रहणम् उत्तरार्थम् । उत्तरार्थम् क्त्वाग्रहणम् क्रियते नोपधात् थपान्तात् वा वञ्चिलुञ्च्यृतः च इति ।

१ - २ - काश्यपग्रहणम् किमर्थम्. काश्यपग्रहणम् पूजार्थम् ।

२ - २ - वा इति एव हि वर्तते ।

१ - १३ - किम् इदम् रलः क्त्वासनोः कित्त्वम् विधीयते आहोस्वित् प्रतिषिध्यते ।

२ - १३ - किम् च अतः ।

३ - १३ - यदि विधीयते क्त्वाग्रहणम् अनर्थकम् ।

४ - १३ - कित् एव हि क्त्वा ।

५ - १३ - अथ प्रतिषिध्यते सन्ग्रहणम् अनर्थकम् ।

६ - १३ - अकित् एव हि सन् ।

७ - १३ - अतः उत्तरम् पठति रलः क्त्वासनोः कित्त्वम् ।

८ - १३ - रलः क्त्वासनोः कित्त्वम् विधीयते ।

९ - १३ - ननु च उक्तम् क्त्वाग्रहणम् अनर्थकम् ।

१० - १३ - कित् एव हि क्त्वा इति ।

११ - १३ - न अनर्थकम् ।

१२ - १३ - न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति ।

१३ - १३ - तद्बाधनार्थम् ।

१ - १४ - अयुक्तः अयम् निर्देशः ।

२ - १४ - ऊ इति अनेन कालः प्रतिनिर्दिश्यते ऊ इति अयम् च वर्णः ।

३ - १४ - तत्र अयुक्तम् वर्णस्य कालेन सह सामनाधिकरण्यम् ।

४ - १४ - कथम् तर्हि निर्देशः कर्तव्यः ।

५ - १४ - ऊकालकालस्य इति ।

६ - १४ - किम् इदम् ऊकालकालस्य इति ।

७ - १४ - ऊ इति एतस्य कालः ऊकालः ।

८ - १४ - ऊकालः कालः अस्य ऊकालकालः इति ।

९ - १४ - सः तर्हि तथा निर्देशः कर्तव्यः ।

१० - १४ - न कर्तव्यः ।

११ - १४ - उत्तरपदलोपः अत्र द्रष्टव्यः ।

१२ - १४ - तत् यथा उष्ट्रमुखम् मुखम् अस्य उष्ट्रमुखः, खरमुखः एवम् ऊकालकालः ऊकालः इति ।

१३ - १४ - अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति ।

१४ - १४ - कालसहचरितः वर्णः अपि कालः एव ।

१ - ९१ - ह्रस्वादिषु समसङ्ख्याप्रसिद्धिः निर्देशवैषम्यात् ।

२ - ९१ - ह्रस्वादिषु समसङ्ख्यत्वस्य अप्रसिद्धिः ।

३ - ९१ - किम् कारणम् ।

४ - ९१ - निर्देशवैषम्यात् ।

५ - ९१ - तिस्रः सञ्ज्ञाः एका सञ्ज्ञी ।

६ - ९१ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

७ - ९१ - सिद्धम् तु समस्ङ्ख्यत्वात् ।

८ - ९१ - सिद्धम् एतत् ।

९ - ९१ - कथम् ।

१० - ९१ - समसङ्ख्यत्वात् ।

११ - ९१ - कथम् समसङ्ख्यत्वम् ।

१२ - ९१ - त्रयाणाम् हि विकारनिर्देशः ।

१३ - ९१ - त्रयाणाम् अयम् प्रश्लिष्टनिर्देशः ।

१४ - ९१ - कथम् पुनः ज्ञायते त्रयाणाम् अयम् प्रश्लिष्टनिर्देशः इति ।

१५ - ९१ - तिसृणाम् सञ्ज्ञानाम् करणसामर्थ्यात् ।

१६ - ९१ - यदि अपि तावत् तिसृणाम् सञ्ज्ञानाम् करणसामर्थ्यात् ज्ञायते त्रयाणाम् अयम् प्रश्लिष्टनिर्देशः इति कुतः तु एतत् एतेन आनुपूर्व्येण सन्निविष्टानाम् सञ्ज्ञाः भविष्यन्ति इति ।

१७ - ९१ - आदौ मात्रिकः ततः द्विमात्रः ततः त्रिमात्रः इति ।

१८ - ९१ - न पुनः मात्रिकः मध्ये वा अन्ते वा स्यात् तथा द्विमात्रः आदौ वा अन्ते वा स्यात् तथा त्रिमात्रः आदौ वा मध्ये वा स्यात् ।

१९ - ९१ - अयम् तावत् त्रिमात्रः अशक्यः आदौ वा मध्ये वा कर्तुम् ।

२० - ९१ - कुतः ।

२१ - ९१ - प्लुताश्रयः हि प्रकृतिभावः प्रसज्येत ।

२२ - ९१ - मात्रिकद्विमात्रिकयोः अपि घ्यन्तम् पूर्वम् निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति ।

२३ - ९१ - यत् तावत् उच्यते अयम् तावत् त्रिमात्रः अशक्यः आदौ वा मध्ये वा कर्तुम् ।

२४ - ९१ - प्लुताश्रयः हि प्रकृतिभावः प्रसज्येत इति ।

२५ - ९१ - प्लुताश्रयः प्रकृतिभावः प्लुतसञ्ज्ञा च अनेन एव ।

२६ - ९१ - यदि च त्रिमात्रः आदौ वा मध्ये वा स्यात् प्लुतसञ्ज्ञा एव अस्य न स्यात् कुतः प्रत्कृतिभावः ।

२७ - ९१ - यत् अपि उच्यते मात्रिकद्विमात्रिकयोः अपि घ्यन्तम् पूर्वम् निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति इति ।

२८ - ९१ - ह्रस्वाश्रया हि घिसञ्ज्ञा ह्रस्वसञ्ज्ञा च अनेन एव. यदि च मात्रिकः मध्ये वा अन्ते वा स्यात् ह्रस्वसञ्ज्ञा एव अस्य न स्यात् कुतः घिसञ्ज्ञा कुतः पूर्वनिपातः ।

२९ - ९१ - एवम् एषा व्यवस्था न प्रकल्पते ।

३० - ९१ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न मात्रिकः अन्ते भवति इति यत् अयम् विभाषा पृष्टप्रतिवचने हेः इति मात्रिकस्य प्लुतम् शास्ति ।

३१ - ९१ - कथम् कृत्वा ज्ञापकम् ।

३२ - ९१ - यः अन्ते सः प्लुतसञ्ज्ञकः ।

३३ - ९१ - यदि च मात्रिकः अन्ते स्यात् प्लुतसञ्ज्ञा अस्य स्यात्. तत्र मात्राकालस्य मात्राकालवचनम् अनर्थकम् स्यात् ।

३४ - ९१ - मध्ये तर्हि स्यात् इति ।

३५ - ९१ - अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न मात्रिकः मध्ये भवति इति यत् अयम् अतः दीर्घः यञि सुपि च इत् दीर्घत्वम् शास्ति ।

३६ - ९१ - कथम् कृत्वा ज्ञापकम् ।

३७ - ९१ - यः मध्ये सः दीर्घसञ्ज्ञकः ।

३८ - ९१ - यदि च मात्रिकः मध्ये स्यात् दीर्घसञ्ज्ञा अस्य स्यात् ।

३९ - ९१ - तत्र मात्राकालस्य मात्राकालवचनम् अनर्थकम् स्यात् ।

४० - ९१ - द्विमात्रः तर्हि अन्ते स्यात् ।

४१ - ९१ - अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न द्विमात्रः अन्ते भवति इति यत् अयम् ओम् अभ्यादाने इति द्विमात्रिकस्य प्लुतम् शास्ति ।

४२ - ९१ - कथम् कृत्वा ज्ञापकम् ।

४३ - ९१ - यः अन्ते सः प्लुतसञ्ज्ञकः ।

४४ - ९१ - यदि च द्विमात्रिकः अन्ते स्यात् प्लुतसञ्ज्ञा अस्य स्यात् ।

४५ - ९१ - तत्र द्विमात्रकालस्य द्विमात्रकालवचनम् अनर्थकम् स्यात् ।

४६ - ९१ - मात्रिकेण च अस्य पूर्वनिपातः बाधितः इति कृत्वा क्व अन्यत्र उत्सहते भवितुम् अन्यत् अतः मध्यात् ।

४७ - ९१ - एवम् एषा व्यवस्था प्रक्ल्̥प्ता ।

४८ - ९१ - भवेत् व्यवस्था प्रक्ल्̥प्ता ।

४९ - ९१ - दीर्घप्लुतयोः तु पूर्वसञ्ज्ञाप्रसङ्गः । दीर्घप्लुतयोः अपि पूर्वसञ्ज्ञा प्राप्नोति ।

५० - ९१ - का ।

५१ - ९१ - ह्रस्वसञ्ज्ञा ।

५२ - ९१ - किम् कारणम् ।

५३ - ९१ - अण् सवर्णान् गृह्णाति इति ।

५४ - ९१ - सिद्धम् तु तपरनिर्देशात् ।

५५ - ९१ - सिद्धम् एतत् ।

५६ - ९१ - कथम् ।

५७ - ९१ - तपरनिर्देशः कर्तव्यः उदूकालः इति ।

५८ - ९१ - यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानम् कालभेदात् ।

५९ - ९१ - द्रुतादिषु च उक्तम् ।

६० - ९१ - किम् उत्क्तम् ।

६१ - ९१ - सिद्धम् तु ।

६२ - ९१ - अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते इति ।

६३ - ९१ - सः तर्हि तपरनिर्देशः कर्तव्यः ।

६४ - ९१ - न कर्तव्यः ।

६५ - ९१ - इह कालग्रहणम् क्रियते ।

६६ - ९१ - यावत् च तपरकरणम् तावत् कालग्रहणम् ।

६७ - ९१ - प्रत्येकम् च कालशब्दः परिसमाप्यते उकालः ऊकालः ऊ३कालः इति ।

६८ - ९१ - अथ वा एकसञ्ज्ञाधिकारे अयम् योगः कर्तव्यः ।

६९ - ९१ - तत्र एका सञ्ज्ञा भवति या परा अनवकाशा च इति एवम् हि दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति ।

७० - ९१ - अथ वा स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति अयम् योगः प्रत्याख्यायते ।

७१ - ९१ - तत्र यत् एतत् अशब्दसञ्ज्ञा इति एतत् यया विभक्त्या निर्दिश्यमानम् अर्थवत् भवति तया निर्दिष्टम् अनुवर्तिष्यते अणुदित् सवर्णस्य च अप्रत्ययः अशब्दसञ्ज्ञायाम् इति ।

७२ - ९१ - अथ वा ह्रस्वसञ्ज्ञावचनसामर्थ्यात् दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति ।

७३ - ९१ - ननु च इदम् प्रयोजनम् स्यात् सञ्ज्ञया विधाने नियमम् वक्ष्यामि इति ।

७४ - ९१ - ह्रस्वसञ्ज्ञया यत् उच्यते तत् अचः स्थाने यथा स्यात् इति ।

७५ - ९१ - स्यात् एतत् प्रयोजनम् यदि किञ्चित्कराणि ह्रस्वशासनानि स्युः ।

७६ - ९१ - यतः तु खलु यावत् अज्ग्रहणम् तावत् ह्रस्वग्रहणम् अतः अकिञ्चित्कराणि ह्रस्वशासनानि ।

७७ - ९१ - इदम् तर्हि प्रयोजनम् एचः इक् ह्रस्वादेशे इति वक्ष्यामि इति ।

७८ - ९१ - अनुच्यमाने हि एतस्मिन् ह्रस्वप्रदेशेषु एचः इक् भवति इति वक्तव्यम् स्यात् ।

७९ - ९१ - ह्रस्वः नपुंसके प्रातिपदिकस्य एचः इक् भवति इति ।

८० - ९१ - णौ चङि उपधायाः ह्रस्वः एचः इक् भवति इति ।

८१ - ९१ - ह्रस्वः हलादिः शेषः एचः इक् भवति इति ।

८२ - ९१ - सञ्ज्ञा च नाम यतः न लघीयः ।

८३ - ९१ - कुतः एतत् ।

८४ - ९१ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

८५ - ९१ - लघीयः च त्रिः ह्रस्वप्रदेशेषु एचः इक् भवति इति न पुनः सञ्ज्ञाकरणम् ।

८६ - ९१ - त्रिः ह्रस्वप्रदेशेषु एचः इक् भवति इति षट् ग्रहणानि ।

८७ - ९१ - सञ्ज्ञाकरणे पुनः अष्टौ ।

८८ - ९१ - ह्रस्वसञ्ज्ञा वक्तव्या ।

८९ - ९१ - त्रिः ह्रस्वप्रदेशेषु ह्रस्वग्रहणम् कर्तव्यम् ह्रस्वः ह्रस्वः ह्रस्वः इति ।

९० - ९१ - एचः इक् ह्रस्वादेशे इति ।

९१ - ९१ - सः अयम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तस्य एतत् प्रयोजनम् दीर्घप्लुतयोः तु पूर्वसञ्ज्ञा मा भूत् इति ।

१ - ३९ - किम् अयम् अलोन्त्यशेषः आहोस्वित् अलोन्त्यापवादः ।

२ - ३९ - कथम् च अयम् तच्छेषः स्यात् कथम् वा तदपवादः ।

३ - ३९ - यदि एकम् वाक्यम् तत् च इदम् च अलः अन्त्यस्य विधयः भवन्ति अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य इति ततः अयम् तच्छेशः ।

४ - ३९ - अथ नाना वाक्यम् अलः अन्त्यस्य विधयः भवन्ति, अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य अनन्त्यस्य च इति ततः अयम् तदपवादः ।

५ - ३९ - कः च अत्र विशेषः ।

६ - ३९ - ह्रस्वादिविधिः अलः अन्त्यस्य इति चेत् वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु अज्ग्रहणम् ।

७ - ३९ - ह्रस्वादिविधिः अलः अन्त्यस्य इति चेत् वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु अज्ग्रहणम् कर्तव्यम् ।

८ - ३९ - वचिप्रच्छ्योः दीर्घः अचः इति वक्तव्यम् ।

९ - ३९ - अनन्त्यत्वात् न प्राप्नोति ।

१० - ३९ - शमादीनाम् दीर्घः अचः इति वक्तव्यम् ।

११ - ३९ - अनन्त्यत्वात् न प्राप्नोति ।

१२ - ३९ - हनिगम्योः दीर्घः अचः इति वक्तव्यम् ।

१३ - ३९ - अनन्त्यत्वात् न प्राप्नोति ।

१४ - ३९ - अस्तु तर्हि तदपवादः ।

१५ - ३९ - अचः चेत् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अनन्त्यप्रतिषेधः ।

१६ - ३९ - अचः चेत् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अनन्त्यप्रतिषेधः वक्तव्यः ।

१७ - ३९ - ह्रस्वः नपुंसके प्रातिपदिकस्य यथा इह भवति रै अतिरि नौ अतिनौ एवम् सुवाक् ब्राह्मणकुलम् इति अत्र अपि प्राप्नोति ।

१८ - ३९ - अकृत्सार्वधातुकयोः दीर्घः यथा इह भवति चीयते स्तूयते एवम् भिद्यते अत्र अपि प्राप्नोति ।

१९ - ३९ - नामि दीर्घः यथा इह भवति अग्नीनाम्, वायूनाम् एवम् अत्र अपि प्राप्नोति षण्णाम् ।

२० - ३९ - न एषः दोषः ।

२१ - ३९ - नोपध्यायाः इति एतत् नियमार्थम् भविष्यति ।

२२ - ३९ - प्रकृतस्य एषः नियमः स्यात्. किम् च प्रकृतम् ।

२३ - ३९ - नामि इति ।

२४ - ३९ - तेन भवेत् इह नियमात् न स्यात् षण्णाम् ।

२५ - ३९ - अन्यते तन्यते अत्र अपि प्राप्नोति ।

२६ - ३९ - अथ अपि एवम् नियमः स्यात् नोपधायाः नामि एव इति एवम् अपि भवेत् इह नियमात् न स्यात् अन्यते तन्यते ।

२७ - ३९ - षण्णाम् इति अत्र प्राप्नोति ।

२८ - ३९ - अथ अपि उभयतः नियमः स्यात् नोपधायाः एव नामि नामि एव नोपदध्यायाः इति एवम् अपि भिद्यते सुवाक् ब्राह्मणकुलम् इत अत्र अपि प्राप्नोति ।

२९ - ३९ - एवम् तर्हि ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् ।

३० - ३९ - किम् कृतम् भवति ।

३१ - ३९ - द्वितीया षष्ठी प्रादुः भाव्यते ।

३२ - ३९ - तत्र कामचारः गृह्यमाणेन वा अचम् विशेषयितुम् अचा वा गृह्यमाणः ।

३३ - ३९ - यावता कामचारः इह तावत् वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु गृह्यमाणेन अचम् विशेषयिष्यामः एषाम् अचः दीर्घः भवति इति ।

३४ - ३९ - इह इदानीम् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अचा गृह्यमाणम् विशेषयिष्यामः नपुंसकस्य ह्रस्वः भवति अचः ।

३५ - ३९ - अजन्तस्य इति ।

३६ - ३९ - अकृत्सार्वधातुकयोः दीर्घः अचः ।

३७ - ३९ - अजन्तस्य इति ।

३८ - ३९ - नामि दीर्घः भवति अचः ।

३९ - ३९ - अजन्तस्य इति ।

१ - १५ - इह कस्मात् न भवति द्यौः, पन्थाः, सः इति ।

२ - १५ - सञ्ज्ञया विधाने नियमः ।

३ - १५ - सञ्ज्ञया ये विधीयन्ते तेषु नियमः ।

४ - १५ - किम् वक्तव्यम् एतत् ।

५ - १५ - न हि ।

६ - १५ - कथम् अनुच्यमानम् गंस्यते ।

७ - १५ - अच् इति वर्तते ।

८ - १५ - तत्र एवम् अभिसम्बन्धः करिष्यते अचः अच् भवति ह्रस्वः दीर्घः प्लुतः इति एवम् भाव्यमनः इति ।

९ - १५ - अथ पूर्वस्मिन् योगे अज्ग्रहणे सति किम् प्रयोजनम् ।

१० - १५ - अज्ग्रहणम् संयोगाच्समुदायनिवृत्त्यर्थम् ।

११ - १५ - अज्ग्रहणम् क्रियते संयोग्निवृत्त्यर्थम् अच्समुदायनिवृत्त्यर्थम् च ।

१२ - १५ - संयोग्निवृत्त्यर्थम् तावत् प्रतक्ष्य प्ररक्ष्य ।

१३ - १५ - ह्रस्वस्य पिति कृति तुक् इति तुक् मा भूत् इति ।

१४ - १५ - अच्समुदायनिवृत्त्यर्थम् तितौच्छत्रम्, तितौच्छाया ।

१५ - १५ - दीर्घात् पदान्तात् वा इति विभाषा मा भूत् ।

१ - २३ - किम् षष्ठीनिर्दिष्टम् अज्ग्रहणम् अनुवर्तते उताहो न ।

२ - २३ - किम् च अतः ।

३ - २३ - यदि अनुवर्तते हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् इति परिभाषा न प्रकल्पते ।

४ - २३ - कथम् हलः नाम स्वरप्राप्तिः स्यात् ।

५ - २३ - एवम् तर्हि निवृत्तम् ।

६ - २३ - बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।

७ - २३ - अथ प्रथमानिर्दिष्टम् अज्ग्रहणम् अनुवर्तते उताहो न ।

८ - २३ - किम् च अर्थः अनुवृत्त्या ।

९ - २३ - बाढम् अर्थः यदि एते व्यञ्जनस्य अपि गुणाः लक्ष्यन्ते ।

१० - २३ - ननु च प्रत्यक्षम् उपलभ्यन्ते इषे त्वा ऊर्जे त्वा ।

११ - २३ - न एते व्यञ्जनस्य गुणाः ।

१२ - २३ - अचः एते गुणाः ।

१३ - २३ - तत्सामीप्यात् तु व्यञ्जनम् अपि तद्गुणम् उपलभ्यते ।

१४ - २३ - तत् यथा ।

१५ - २३ - द्वयोः रक्तयोः वस्त्रयोः मध्ये शुक्लम् वस्त्रम् तद्गुणम् उपलभ्यते बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते ।

१६ - २३ - कुतः नु खलु एतत् अचः एते गुणाः ।

१७ - २३ - तत्सामीप्यात् तु व्यञ्जनम् अपि तद्गुणम् उपलभ्यते इति ।

१८ - २३ - न पुनः व्यञ्जनस्य एते गुणाः स्युः ।

१९ - २३ - तत्सामीप्यात् तु अच् अपि तद्गुणः उपलभ्यते इति ।

२० - २३ - अन्तरेण अपि व्यञ्जनम् अचः एव एते गुणाः लक्ष्यन्ते ।

२१ - २३ - न पुनः अन्तरेण अचम् व्यञ्जनस्य उच्चारणम् अपि भवति ।

२२ - २३ - अन्वर्थम् खलु अपि निर्वचनम् स्वयम् राजन्ते स्वराः ।

२३ - २३ - अन्वक् भवति व्यञ्जनम् इति ।

१ - २८ - उच्चनीचस्य अनवस्थितत्वात् सञ्ज्ञाप्रसिद्धिः ।

२ - २८ - इदम् उच्चनीचम् अनवस्थितपदर्थकम् ।

३ - २८ - तत् एव हि कम् चित् प्रति उच्चैः भवति कम् चित् प्रति नीचैः ।

४ - २८ - एवम् कम् चित् कः चित् अधीयानम् आह किम् उच्चैः रोरूयसे ।

५ - २८ - अथ नीचैः वर्तताम् इति ।

६ - २८ - तम् एव तथा अधीयानम् अपरः आह किम् अन्तर्दन्तकेन अधीषे ।

७ - २८ - उच्चैः वर्तताम् इति ।

८ - २८ - एवम् उच्चनीचम् अनवस्थितपदर्थकम् ।

९ - २८ - तस्य अनवस्थानात् सञ्ज्ञायाः अप्रसिद्धिः ।

१० - २८ - एवम् तर्हि लक्षणम् करिष्यते आयामः दारुण्यम् अणुता खस्य इति उच्चैःकराणि शब्दस्य ।

११ - २८ - आयामः गात्राणाम् निग्रहः ।

१२ - २८ - दारुण्यम् स्वरस्य दारुणता रूक्षता ।

१३ - २८ - अणुता खस्य कण्ठस्य संवृतता ।

१४ - २८ - उच्चैःकराणि शब्दस्य ।

१५ - २८ - अथ नीचैःकराणि शब्दस्य ।

१६ - २८ - अन्ववसर्गः मार्दवम् उरुता खस्य इति नीचैःकराणि शब्दस्य ।

१७ - २८ - अन्ववसर्गः गात्राणाम् शिथिलता ।

१८ - २८ - मार्दवम् स्वरस्य मृदुता स्निग्धता ।

१९ - २८ - उरुता खस्य महत्ता कण्ठस्य ।

२० - २८ - इति नीचैःकराणि शब्दस्य ।

२१ - २८ - एतत् अपि अनैकान्तिकम् ।

२२ - २८ - यत् अल्पप्राणस्य सर्वोच्चैः तत् महाप्राणस्य सर्वनीचैः ।

२३ - २८ - सिद्धम् तु समानप्रक्रमवचनात् ।

२४ - २८ - सिद्धम् एतत् ।

२५ - २८ - कथम् ।

२६ - २८ - समाने प्रक्रमे इति वक्तव्यम् ।

२७ - २८ - कः पुनः प्रक्रमः ।

२८ - २८ - उरः कण्ठः शिरः इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP