१-१ ततो दशाऽऽस्यः स्मर-विह्वलाऽऽत्मा चार-प्रकाशीकृत-शत्रु-शक्तिः
१-२ विमोह्य माया-मय-राम-मूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम्.
२-१ कम्बूनथ समादध्मुः, कोणैर् भेर्यो निजघ्निरे,
२-२ वेणून् पुपूरिरे, गुञ्जा जुगुञ्जुः कर-घट्टिताः
३-१ वादयांचक्रिरे ढक्काः, पणवा दध्वनुर् हताः,
३-२ काहलाः पूरयांचक्रुः, पूर्णाः पेरश् च सस्वनुः
४-१ मृदङ्गा धीरमास्वेनुर्, हतैर् स्वेने च गोमुखैः
४-२ घण्टाः शिशिञ्जिरे दीर्घं, जह्रादे पटहैर् भृशम्.
५-१ हया जिहेषिरे हर्षाद्, गम्भीरं जगजुर् गजाः,
५-२ संत्रस्ताः करभा रेटुश्, चुकुवुः पत्ति-पङ्क्तयः
६-१ तुरङ्गा-पुस्फुटुर् भीताः, पुस्फुरुर् वृषभाः परम्
६-२ नार्यश् चुक्षुभिरे मम्लुर् मुमुहुः शुशुचुः पतीन्.
७-१ जगर्जुर्, जहृषुः, शुरा रेजुस् तुष्टुविरे परैः,
७-२ बबन्धुरङ्गुलि-त्राणि, सन्नेहुः परिनिर्ययुः.
८-१ धनूष्यारोपयांचक्रुरारुरुहू रथाऽऽदिषु,
८-२ असीनुद्ववृहुर् दीप्तान्, गुर्वीरुच्चिक्षिपुर् गदाः
९-१ शूलानि भ्रमयांचक्रुर्, बाणानाददिरे शुभान्,
९-२ भ्रेमुश्, चुकुर्दिरे, रेसुर् ववल्गुश् च पदातयः
१०-१ अमुत्पेतुः कशा-घातै, रश्म्याकर्षैर् ममङ्गिरे
१०-२ अश्वाः, प्रदुद्रुवुर् मोक्षे रक्तं निजगरुः श्रमे.
११-१ गजानां प्रददुः शारीन्, कम्बलान् परितस्तरुः,
११-२ तेनुः कक्षां, ध्वजांश् चैव समुच्छिश्रियुरुच्छिखान्.
१२-१ विशिश्वासयिषांचक्रुरालिलिङ्गुश् च योषितः,
१२-२ आजघ्नुर् मूर्ध्नि बालांश् च चुचुम्बुश् च सुत-प्रियाः.
१३-१ गम्भीर-वेदिनः संज्ञा गजा जगृहुरक्षताः,
१३-२ ववृधे शुशुभे चैषां मदो, हृष्टैश् च पुप्लुवे.
१४-१ मृगाः प्रदक्षिणं सस्रुः, शिवाः सम्यग् ववाशिरे,
१४-२ अ-वामैः पुस्फुरे देहैः, प्रसेदे चित्त-वृत्तिभिः.
१५-१ प्राज्यमाञ्जिहिषांचक्रे प्रहस्तो रावणाऽऽज्ञया
१५-२ द्वारं ररङ्घतुर् याम्य्ं महापार्श्व-महोदरौ.
१६-१ प्रययाविन्द्र-जित् प्रत्यगियाय स्वयमुत्तरम्.
१६-२ सहध्यासिसिषांचक्रे विरूपाऽक्षः पुरोदरम्.
१७-१ शुश्राव रामस् तत् सर्वं, प्रतस्थे च स-सैनिकः
१७-२ विस्फारयांचकाराऽस्त्रं बबन्धाऽथ च बाणधी.
१८-१ ईक्षांचक्रे ऽथ सौमित्रिमनुजज्ञे बलानि च,
१८-२ नमश्चकार देवेभ्यः पर्ण-तल्पं मुमोच च.
१९-१ चकासांचक्रुरुत्तस्थुर्, नेदुरानशिरे दिशः
१९-२ वानरा, भूधरान्, रेधुर्, बभञ्जुश्, च ततस् तरून्.
२०-१ ददाल भूर्, नभो रक्तं गोष्पदप्रं ववर्ष च,
२०-२ मृगाः प्रससृपुर् वामं, खगाश् चुकुविरेऽशुभम्.
२१-१ उल्का ददृशिरे दीप्ता, रुरुवुश् चाऽशिवं शिवाः,
२१-२ चक्ष्माये च मही, रामः शशङ्के चाऽशुभाऽगमम्.
२२-१ रावणः शुश्रुवान् शत्रून् राक्षसानभ्युपेयुषः,
२२-२ स्वयं युयुत्सयांचक्रे प्राकाराऽग्रे निषेदिवान्.
२३-१ निरासू राक्षसा बाणान्, प्रजहुः शूल-पट्टिशान्
२३-२ असींश् च वाहयांचक्रुः पाशैश् चाऽऽचकृषुस् ततैः
२४-१ भल्लैश् च बिभिदुस् तीक्ष्णैर् विविधुस् तोमरैस् तथा.
२४-२ गदाभिश् चूर्णयांचक्रुः, शितैश् चक्रैश् च चिच्छिदुः.
२५-१ वानरा मुष्टिभिर् जघ्नुर् ददंशुर् दशनैस् तथा,
२५-२ निरासुश् च गिरींस् तुङ्गान्, द्रुमान् विचकरुस् तथा.
२६-१ लाङ्गूलैर् लोठयांचक्रुस्, तलैर्, निन्युश् च संक्षयम्,
२६-२ नखैश् चकृततुः, क्रुद्धाः पिपिषुश् च क्षितौ बलात्.
२७-१ संबभूवुः कबन्धानि, प्रोहुः शोणित-तोय-गाः,
२७-२ तेरुर् भटाऽऽस्य-पद्मानि, ध्वजैः फेणैरिवाऽऽबभे,
२८-१ रक्त-पङ्के गजाः सेदुर्, न प्रचक्रमिरे रथाः,
२८-२ निममज्जुस् तुरङ्गाश् च, गन्तुं नोत्सेहिरे भटाः.
२९-१ कोट्या कोट्या पुर-द्वारमेकैकं रुरुघे द्विषाम्,
२९-२ षट्-त्रिंशद्धरि-कोट्यश् च निवव्रुर् वानराऽऽधिपम्,
३०-१ तस्तनुर्, जह्वलुर्, मम्लुर्, जग्लुर्, लुलुठिरे क्षताः,
३०-२ मुमूर्च्छुर्, ववमू रक्तं, ततृषुश् चोभये भटाः
३१-१ सम्पातिना प्रजङ्घस् तु युयुधे, ऽसौ द्रुमाहतः
३१-२ चकम्पे, तीव चुक्रोश, जीवनाशं ननाश च.
३२-१ उच्चख्नाते नलेना ऽऽजौ स्फुरत्-प्रतपनाऽक्षिणी,
३२-२ जम्बुमाली जहौ प्राणान् ग्राव्णा मारुतिना हतः.
३३-१ मित्रिघ्नस्य प्रचुक्षोद गदया ऽङ्गं विभीषणः.
३३-२ सुग्रीवः प्रघसं नेभे, बहून् रामस् ततर्द च.
३४-१ वज्रमुष्टेर् विशिश्लेष मैन्देना ऽभिहतं शिरः,
३४-२ नीलश् चकर्त चक्रेण निकुम्भस्य शिरः स्फुरत्.
३५-१ विरूपाक्षो जहे प्राणैस् तृढः सौमित्रि-पत्रिभिः,
३५-२ प्रमोचयांचकाराऽसून् द्विविदस् त्वशनि-प्रभम्.
३६-१ गदा शत्रु-जिता जिघ्ये, तां प्रतीयेष वालि-जः
३६-२ रथं ममन्थ स-हयं शाखिना ऽस्य ततो ऽङ्गदः.
३७-१ तत् कर्म वालि-पुत्रस्य दृष्ट्वा विश्वं विसिष्मिये,
३७-२ संत्रेसू राक्षसाः सर्वे, बहु मेने च राघवः.
३८-१ सुग्रीवो मुमुदे, देवाः साध्वित्यूचुः सविस्मयाः,
३८-२ विभीषणो ऽभितुष्टाव, प्रशशंसुः प्लवङ्गमाः.
३९-१ ही चित्रं लक्ष्मणेनोदे, रावणिश् च तिरोदधे
३९-२ विचकार ततो रामः शरान्, संतत्रसुर् द्विषः
४०-१ विभिन्ना जुघुरुर् घोरं, जक्षुः क्रव्याऽशिनो हतान्,
४०-२ चुष्च्योत व्रणिनां रक्तं, छिन्नाश् चेलुः क्षणं भुजाः
४१-१ कृत्तैरपि दृढ-क्रोधो वीर-वक्त्रैर् न तत्यजे,
४१-२ पलायांचक्रिरे शेषा, जिह्रियुः शूर-मानिनः.
४२-१ राघवो न दयांचक्रे, दधुर् धैर्यं न केचन,
४२-२ मम्रे पतङ्गवद् वीरैर् हाहेति च विचुक्रुशे.
४३-१ तिरोबभूवे सूर्येण, प्रापे च निशया ऽऽस्पदम्,
४३-२ जग्रसे काल-रात्रीव वानरान् राक्षसाम्श् च सा.
४४-१ चुकोपेन्द्रजिदत्युग्रं सर्पाऽस्त्रं चा ऽऽजुहाव, सः
४४-२ आजुहुवे तिरोभूतः परानीकं, जहास च.
४५-१ बबाधे च बलं कृत्स्नं, निजग्राह च सायकैः
४५-२ उत्ससर्ज शरांस्, तेऽस्य सर्प-साच् च प्रपेदिरे.
४६-१ आचिचाय स तैः सेनामाचिकाय च राघवौ,
४६-२ बभाण च, "न मे मायां जिगायेन्द्रोऽपि, किं नृभिः".
४७-१ आचिक्याते च भूयो ऽपि राघवौ तेन पन्नगैः
४७-२ तौ मुमुहतुरुद्विग्नौ, वसुधायां च पेततुः
४८-१ ततो रामेति चक्रन्दुस्, त्रेसुः परिदिदेविरे
४८-२ निशश्वसुश् च सेनान्यः, प्रोचुर् धिगिति चाऽऽत्मनः.
४९-१ मन्युं शेकुर् न ते रोद्धुं, ना ऽस्रं संरुरुधुः पतत्,
४९-२ विविदुर् नेन्द्रजिन्-मार्गं, परीयुश् च प्लवङ्गमाः.
५०-१ दधावा ऽद्भिस् ततश् चक्षुः सुग्रीवस्य विभीषणः
५०-२ विदांचकार धौताऽक्षः स रिपुं खे, ननर्द च.
५१-१ उज्जुगूरे ततः शैलं हन्तुमिन्द्रजितं कपिः
५१-२ विहाय रावणिस् तस्मादानंहे चा ऽन्तिकं पितुः.
५२-१ आचचक्षे च वृत्तान्तं, प्रजहर्ष च रावनः
५२-२ गाढं चोपजुगूहैनं, शिरस्युपशिशिङ्घ च.
५३-१ ध्वजानुद्दुधुवुस् तुङ्गान्, मांसं चेमुर्, जगुः, पपुः,
५३-२ कामयांचक्रिरे कान्तास्, ततस् तुष्टा निशाचराः.
५४-१ दर्शयांचक्रिरे रामं सीतां राज्ञश् च शासनात्,
५४-२ तस्या मिमीलतुर् नेत्रे, लुलुठे पुष्पकोदरे.
५५-१ प्राणा दध्वंसिरे, गात्रं तस्तम्भे च प्रिये हते,
५५-२ उच्छश्वास चिराद् दीना, रुरोदा ऽसौ ररास च.
५६-१ "लौह-बन्धैर् बबन्धे नु, वज्रेण किं विनिर्ममे
५६-२ मनो मे, न विना रामाद् यत् पुस्फोट सहस्र-धा.
५७-१ उत्तेरिथ समुद्रं त्वं मदर्थे, ऽरीन् जिहिंसिथ,
५७-२ ममर्थ चाऽतिघोरां मां धिग् जीवित-लघूकृताम्.
५८-१ न जिजीवा ऽसुखी तातः प्राणता रहितस् त्वया,
५८-२ मृतेऽपि त्वयि जीवन्त्या किं मया ऽणकभार्यया."
५९-१ सा जुगुप्सान् प्रचक्रे ऽसून्, जगर्हे लक्षणानि च
५९-२ देहभाञ्जि, ततः केशान् लुलुञ्च, लुलुठे मुहुः.
६०-१ जग्लौ, दध्यौ, वितस्तान, क्षणं प्राण न, विव्यथे,
६०-२ दैवं निनिन्द, चक्रन्द, देहे चा ऽतीव मन्युना.
६१-१ आश्वासयांचकारा ऽथ त्रिजटा तां, निनाय च.
६१-२ ततः प्रजागरांचक्रुर् वानराः स-विभीषणाः
६२-१ चिचेत रागस् तत् कृच्छ्रमोषांचक्रे शुचा ऽथ सः,
६२-२ मन्युश् चा ऽस्य समापिप्ये, विरुराव च लक्ष्मणम्.
६३-१ समीहे मर्तुमानर्चे तेन वाचा ऽखिलं बलम्,
६३-२ आपपृच्छे च सुग्रीवं स्वं देशं विससर्ज च.
६४-१ आदिदेश स किष्किन्धां राघवौ नेतुमङ्गदम्,
६४-२ प्रतिजज्ञे स्वयं चैव सुग्रीवो रक्षसा वधम्.
६५-१ "नागाऽस्त्रमिदमेतस्य विपक्षस् तार्क्ष्य-संस्मृतिः"
६५-२ विभीषणादिति श्रुत्वा तं निदध्यौ रघूत्तमः.
६६-१ ततो विजघटे शैलैरुद्वेलं पुप्लुवे ऽम्बुधिः
६६-२ वृक्षेभ्यश् चुच्युते पुष्पैर्, विरेजुर् भासुरा दिशः
६७-१ जगाहिरे ऽम्बुधिं नागा, ववौ वायुर् मनो-रमः
६७-२ तेजांसि शंशमांचक्रुः, शर-बन्धा विशिश्लिषुः.
६८-१ भ्रेजिरे ऽक्षत-वद् योधा, लेभे संज्ञां च लक्ष्मणः,
६८-२ विभीषणो ऽपि बभ्राजे, गरुत्मान् प्राप चा ऽन्तिकम्
६९-१ संपस्पर्शा ऽथ काकुत्स्थौ, जज्ञाते तौ गत-व्यथौ
६९-२ तयोरात्मानमाचख्यौ, ययौ चा ऽथ यथा-गतम्.
७०-१ स्वेनुस्, तित्विषुरुद्येमुरच्चख्नुः पर्वतांस् तरून्,
७०-२ वानरा दद्रमुश् चा ऽथ संग्रामं चाऽऽशशाशिरे.
७१-१ डुढौकिरे पुनर् लङ्कां, बुबुधे तान् दशाननः
७१-२ जीवतश् च विवेदा ऽरीन्, बभ्रंशे ऽसौ धृतेस् ततः.
७२-१ सस्रंसे शर-बन्धेन दिव्येनेति बुबुन्द सः,
७२-२ बभाजा ऽथ परं मोहमूहांचक्रे जयं न च.
७३-१ घूम्राक्षो ऽथ प्रतिष्ठासांचक्रे रावण-संमतः
७३-२ सिंहाऽऽस्यैर् युयुजे तस्य वृकाऽऽस्यैश् च रथः खगैः.
७४-१ त्वक्-त्रैः संविव्ययुर् देहान्, वाहनान्यधिशिश्यिरे,
७४-२ आनर्जुर् नृ-भुजोऽस्त्राणि, ववञ्चुश् चाऽऽहव-क्षितिम्.
७५-१ अध्युवास रथं, तेये पुराच्, चुक्षाव चा ऽशुभम्,
७५-२ संश्रावयांचकारा ऽऽख्यां धूम्राक्षस् तत्वरे तथा.
७६-१ निलिल्ये मूर्ध्नि गृध्रोऽस्य, क्रूरा ध्वाङ्क्षा विवाशिरे,
७६-२ शिशीके शोणितं व्योम, चचाल क्ष्मा-तलं तथा.
७७-१ ततः प्रजघटे युद्धं, शस्त्राण्यासुः परस्परम्,
७७-२ वव्रश्चुराजुघूर्णुश्, च स्येमुश्, चुकूर्दिरे तथा.
७८-१ रुरुजुर्, भ्रेजिरे, फेणुर्, बहुधा हरि-राक्षसाः,
७८-२ वीरा न बिभयांचक्रुर्, भीषयांचक्रिरे परान्.
७९-१ रत्तं प्रचुश्चुतुः क्षण्णाः, शिश्वियुर् बाण-विक्षताः,
७९-२ अस्यतां शुशुवुर् बाणान् भुजाः साऽङ्गुष्ठ-मुष्टयः.
८०-१ रणे चिक्रीड धूम्राक्षस्, तं ततर्जाऽनिलाऽऽत्मजः,
८०-२ आददे च शिलां, साऽश्वं पिपेषा ऽस्य रथं तया.
८१-१ पपात राक्षसो भूमौ, रराट च भयंकरम्,
८१-२ तुतोद गदया चाऽरिं, तं दुध्रावा ऽद्रिणा कपिः.
८२-१ अकम्पनस् ततो योद्धुं चकमे रावणाऽज्ञया,
८२-२ स रथेना ऽभिदुद्राव, जुघुरे चाऽतिभैरवम्.
८३-१ पस्पन्दे तस्य वामाऽक्षि, सस्यमुश् चाऽशिवाः खगाः,
८३-२ तान् वव्राजा ऽवमत्या ऽसौ, बभासे च रणे शरैः.
८४-१ खमूयुर्, वसुधामूवुः सायका रज्जु-वत् तताः
८४-२ तस्माद् बलैरपत्रेपे, पुप्रोथा ऽस्मै न कश्चन.
८५-१ स भस्म-साच् चकाराऽरीन्, दुदाव च कृतान्त-वत्,
८५-२ चुक्रोध मारुतिस्, ताल- मुच्चख्ने च महा-शिखम्.
८६-१ यमाया ऽकम्पनं तेन निरुवाप महा-पशुम्,
८६-२ बभ्रज्ज निहते तस्मिन् शोको रावणमग्निवत्.
८७-१ स बिभ्रेष, प्रचुक्षोद, दन्तैरोष्ठं चखाद च,
८७-२ प्रगोपायांचकारा ऽऽशु यत्नेन परितः पुरम्.
८८-१ प्रहस्तमर्थयांचक्रे योद्धुमद्भुत-विक्रमम्.
८८-२ "किं विचारेण, रजेन्द्र ! युद्धाऽर्था वयमित्य्सौ"
८९-१ चक्वाणा ऽशङ्कितो योद्धुमुत्सेहे च महा-रथः,
८९-२ निर्येमिरे ऽस्य योद्धारश्, चक्लॄॠपे चाऽश्व-कुञ्जरम्.
९०-१ युयुजुः स्यन्दनानश्वैरीजुर् देवान् पुरोहिताः
९०-२ आनर्चुर् ब्राह्मणान् सम्यगाशिषश् चाऽऽशशंसिरे.
९१-१ ऊहिरे मूर्ध्नि सिद्धार्था, गावश् चा ऽऽलेभिरे भटैः,
९१-२ प्रचुक्ष्णुवुर् महा ऽस्त्राणि, जिज्ञासांचक्रिरे हयान्.
९२-१ ललुः खड्गान्, ममार्जुश् च, ममृजुश् च परश्वधान्
९२-२ "अलंचक्रे, समालेभे ववसे, बुभुजे, पपे,
९३-१ जहसे च क्षणं, यानैर् निर्जग्मे योद्धृभिस् ततः
९३-२ विप्रान् प्रहस्त आनर्च, जुहाव च विभावसुम्.
९४-१ संवर्गयांचकारा ऽऽप्तान्, चन्दनेन लिलेप च,
९४-२ चचाम मधु मार्द्वीकं, त्वक्-त्रं चाऽऽचकचे वरम्.
९५-१ उष्णीषं मुमुचे चारु, रथं, च जुजुषे शुभम्,
९५-२ आललम्बे महाऽस्त्राणि, गन्तुं प्रववृते ततः.
९६-१ आजघ्नुस् तूर्य-जातानि, तुष्टुवुश् चा ऽनुजीविनः,
९६-२ रजः प्रववृधे घोरं, घोषश् च व्यानशे दिशः.
९७-१ तं यान्तं दुद्रुवुर् गृध्राः, क्रव्यादश् च सिषेविरे
९७-२ आववुर् वायवो घोराः, खादुल्काश् च प्रचक्षरुः.
९८-१ सस्यन्दे शोणितं व्योम, रणाऽङ्गानि प्रजज्वलुः,
९८-२ रथाः प्रचस्खलुः साऽश्वा, न, ररंहाऽ-श्वकुञ्जरम्.
९९-१ प्रतोदा जगलुर्, वाममानञ्चुर् यज्ञिया मृगाः
९९-२ ददाल भूः, पुपूरे द्यौः, कपीनामपि निःस्वनैः
१००-१ मिमेह रक्तं हस्त्यश्वं, राक्षसाश् च नितिष्ठिवुः,
१००-२ ततः शुशुभतुः सेने, निर्-दयं च प्रजह्रतुः
१०१-१ दिद्विशुर्, दुद्युवुश्, चच्छुश्, चक्लमुः, सुषुपुर्, हताः
१०१-२ चखादिरे चखादुश् च, विलेपुश् च रणे भटाः
१०२-१ प्रहस्तस्य पुरो-मात्यान् जिहिंसुर्, दधृषुस् तथा
१०२-२ वानराः, कर्म सेनानी रक्षसां चक्षमे ने तत्.
१०३-१ ऊर्णुनाव स शस्त्रौघैर् वानराणामनीकिनीम्,
१०३-२ शशास च बहून्, योधान्, जीवितेन विवेच च,
१०४-१ आससञ्ज भयं तेषां, दिद्युते च यथा रविः,
१०४-२ नाऽऽययास, द्विषद्-देहैर् जगाहे च दिशो दश.
१०५-१ केचित् संचुकुटुर् भीता, लेजिरे ऽन्ये पराजिताः,
१०५-२ संग्रामाद् बभ्रशुः केचिद् ययाचुश् चा ऽपरे ऽभयम्.
१०६-१ एवं विजिग्ये तां सेनां प्रहस्तो, ऽतिददर्प च,
१०६-२ शशाम न च संक्रुद्धो, निर्जुगोप निशाचरान्.
१०७-१ चुक्रुधे तत्र नीलेन, तरुश् चोच्चिक्षिपे महान्,
१०७-२ प्रहस्तो ऽभिहतस् तेन बाणान् विससृजे बहून्,
१०८-१ सेहे कपी, रथाऽश्वांश् च रिपोस् ततर्ह शाखिना,
१०८-२ धरित्रीं मुसली तेये प्रहस्तश्, चिखिदे न च,
१०९-१ संदुधुक्षे तयोः कोपः, पस्फाये शस्त्र-लाघवम्,
१०९-२ नुनोद शाखिनं नील, आवव्रे मुसली तरुम्,
११०-१ वियत्यानभ्रतुर्, भूमौ मण्डलानि विचेरतुः,
११०-२ प्रदुद्रुवतुरन्योन्यं वीरौ, शश्रमतुर् न च ,
१११-१ समीरयांचकारा ऽथ राक्षसस्य कपिः शिलाम्,
१११-२ क्षतस् तया ममारा ऽसावाशिश्राय च भू-तलम्.
११२-१ तुतुषुर् वानराः सर्वे, नेशुश् चित्रा निशा-चराः,
११२-२ जेरुराशा दशास्यस्य, सैन्यं नीलं नुनाव च,
११३-१ यदा न फेलुः क्षणदा-चराणां मनोरथा राम-बलाऽभियोगे,
११३-२ लङ्कां तदा भेजुरुदीर्ण-दैन्या, व्याचख्युरुच्चैश् च हतं प्रहस्तम्,

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP