प्रसन्न काण्ड: - सर्ग १४

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


१-१ चारु-समीरण-रमणे हरिण-कलङ्क-किरणाऽऽवली-स-विलासा
१-२ आबद्ध-राम-मोहा वेला-मूले विभावरी परिहीणा.
२-१ बद्धो वासर-सङ्गे भीमो रामेण लवण-सलिलाऽऽवासे
२-२ सहसा संरम्भ-रसो दूराऽऽरूढ-रवि-मण्डल-समो लोले.
३-१ गाढ-गुरु-पुङ्ख-पीडा- स-धूम-सलिलाऽरि-संभव-महा-बाणे
३-२ आरुढा संदेहं रामे स-मही-धार मही स-फणि-सभा.
४-१ घोर-जल-दन्ति-संकुल- मट्ट-महापङ्क-काहल-जलाऽऽवासम्
४-२ आरीणं लवण-जलं समिद्ध-फल-बाण-विद्धि-घोर-फणि-वरम्
५-१ स-भयं परिहरमाणो महाऽहि-संचार-भासुरं सलिल-गणम्
५-२ आरूढो लवण-जलो जल-तीरं हरि-बलाऽऽगम-विलोल-गुहम्
६-१ चञ्चल-तरु-हरिण-गणं बहु-कुसुमाऽऽबन्ध-बद्ध-रामाऽऽवासम्
६-२ हरि-पल्लव-तरु-जालं तुङ्गोरु-समिद्ध-तरु-वर-हिम-च्छायम्
७-१ वर-वारनं सलिल-भरेण गिरि-मही-मण्डल-संवर-वारणम्
७-२ वसुधार्यं तुङ्ग-तरङ्ग-सङ्ग-परिहीण-लोल-वसुधा-रयम्
कुलकम् एतानि सप्त संकीर्णानि

८-१ प्रणिपत्य ततो वचनं जगाद हितमायतो पतिर् वारीणाम्
८-२ गङ्गाऽवलम्बि-बाहू रामं बहलोरु-हरि-तमाल-च्छायम्.
पूर्वाऽर्धं निरवद्यम्

९-१ "तुङ्गा गिरि-वर-देहा, अ-गमं सलिलं, समीरणो रस-हारी,
९-२ अ-हिमो रवि-किरण-गणो, माया संसार-कारणं ते परमा.
१०-१ आयास-संभवारुण ! संहर संहार-हिम-हर-सम-च्छायम्
१०-२ बाणं, वारि-समूहं संगच्छ पुराण-चारु-देहाऽऽवासम्.
११-१ अ-सुलभ-हरि-संचारं जल-मूलं बहल-पङ्क-रुद्धाऽऽयामम्
११-२ भण किं जल-परिहीणं सु-गमं तिमि-कम्बु-वारि-वारण-भीमम्.
१२-१ गन्तुं लङ्का-तीरं बद्ध-महासलिल-संचरेण स-हेलम्
१२-२ तरु-हरिणा गिरि-जालं वहन्तु गिरि-भार-संसहा गुरु-देहम्.
१३-१ हर-हास-रुद्ध-विगमं पर-कण्ठ-गणं महाऽऽहव-समारम्भे
१३-२ छिन्दन्तु राम-बाणा गम्भीरे मे जले महा-गिरि-बद्धे.
१४-१ गच्छन्तु चारु-हासा वीर-रसाऽऽबन्ध-रुद्ध-भय-संबन्धम्
१४-२ हन्तुं बहु-बाहु-बलं हरि-करिणो गिरि-वरोरु-देहं सहसा.
एतानि षट् संकीर्णानि

१५-१ जिगमिषया संयुक्ता बहूव कपि-वाहिनी मते दाशरथेः
१५-२ बुद्ध-जलाऽऽलय-चित्ता गिरि-हरणाऽऽरम्भ-संभव-समालोला.
पूर्वाऽर्धं निरवद्यम्

१६-१ गुरु-गिरि-वर-हरण-सहं संहार-हिमारि-पिङ्गलं राम-बलम्
१६-२ आरूढं सहसा खं वरुणाऽऽलय-विमल-सलिल-गण-गम्भीरम्
१७-१ अवगाढं गिरि-जालं तुङ्ग-महा-भित्ति-रुद्ध-सुर-संचारम्
१७-२ अ-भयहरि-रास-भीमं करि-परिमल-चारु-बहल-कन्दर-सलिलम्.
१८-१ अलि-गण-विलोल-कुसुमं स-कमल-जल-मत्त-कुरर-कारण्डव-गणम्
१८-२ फणि-संकुल-भीम-गुहं करि-दन्त-समूढ-स-रस-वसुधा-खण्डम्
१९-१ अरविन्द-रेणु-पिञ्जर- सारस-रव-हारि-विमल-बहु-चारु-जलम्
१९-२ रवि-मणि-संभव-हिम-हर- समागमाऽऽबद्ध-बहुल-सुर-तरु-धूपम्
२०-१ हरि-रव-विलोल-वारण- गम्भीराऽऽबद्ध-स-रस-पुरु-संरावम्
२०-२ घोणा-संगम-पङ्काऽऽ- विल-सुबल-भर-महोरु-वराहम्.
एतानि पञ्च संकीर्नानि

२१-१ उच्चख्नुः परिरब्धान् कपि-सङ्घा बाहुभिस् ततो भूमि-भृतः
२१-२ निष्पष्ट-शेष-मूर्ध्नः शृङ्ग-विकीर्णोष्ण-रश्मि-नक्षत्र-गणान्.
सर्वं निरवद्यम्

२२-१ तुङ्ग-महा-गिरि-सुभरा बाहु-समारुद्ध-भिदुर-टङ्का बहुधा
२२-२ लवण-जल-बन्ध-कामा आरूढा अम्बरं महा-परिणाहम्
२३-१ बहु-धवल-वारि-वाहं विमलाऽऽयस-महाऽसि-देह-च्छायम्
२३-२ बद्ध-विहङ्गम-मालं हिम-गिरिमिव मत्त-कुरर-रव-संबद्धम्
२४-१ चारु-कलहंस्-संकुल- स-चण्ड-संचार-सारसाऽऽबद्ध-रवम्
२४-२ स-कुसुम-कण-गन्ध-वहं समयाऽऽगम-वारि-सङ्ग-विमलाऽऽयामम्.
२५-१ सहसा ते तरु-हरिणा गिरि-सुभरा लवण-सलिल-बन्धाऽऽरम्भे
२५-२ तीर-गिरिमारूढा रामाऽऽगम-रुद्ध-स-भय-रिपु-संचारम्.
एतानि चत्वारि संकीर्णानि

२६-१ ततः प्राणीताः कपि-यूथ-मुख्यैर् न्यस्ताः कृशानोस् तनयेन सम्यक्
२६-२ अ-कम्प्र-ब्राध्नाऽग्र-नितम्ब-भागा महाऽर्णवं भूमि-भृतो ऽवगाढाः
निराख्यातं निरवद्यं च

२७-१ तेने ऽद्रि-बन्ध्यो, ववृधे पयोधिस्, तुतोष रामो, मुमुदे कपीन्द्रः,
२७-२ तत्रास शत्रुर्, ददृशे सुवेलः, प्रापे जलान्तो, जुहृषुः प्लवङ्गाः.
एकान्तराख्यातं निरवद्यं च

२८-१ भ्रेमुर्, ववल्गुर्, ननृतुर्, जजक्षुर्, जुगुः, समुत्पुप्लुविरे, निषेदुः,
२८-२ आस्फोटयांचक्रुरभिप्रणेदू, रेजुर्, ननन्दुर्, विययुः, समीयुः.
आख्यात-माला

२९-१ गिरि-पङ्क-चारु-देहं कक्कोल-लवङ्ग-बध-सुरभि-परिमलम्
२९-२ बहु-बहलोरु-तरङ्गं परिसरसारूढमुद्धरं लवण-जलम्.
३०-१ लोलं कूलाऽभिगमे खे तुङ्गा-मल-निबद्ध-पुरु-परिणाहम्
३०-२ सुर-गङ्गा-भरण-सहं गिरि-बन्ध-वरेण लवण-सलिलं रुद्धम्.
३१-१ आरूढं च सुवेलं तरु-मालाऽऽबन्ध-हारि-गिरि-वर-जालम्
३१-२ रावण-चित्त-भयङ्कर- मापिङ्गल-लोल-केसरं राम-बलम्
३२-१ लङ्काऽऽलय-तुमुलाऽऽरव- सुभर-गभीरोरु-कुञ्ज-कन्दर-विवरम्
३२-२ वीणा-रव-रस-सङ्गम- सुर-गण-संकुल-महा-तमाल-च्छायम्
३३-१ स-रस-बहु-पल्लवाऽऽविल- केसर-हिन्ताल-बद्ध-बहल-च्छायम्
३३-२ ऐरावण-मद-परिमल- गन्धवहाऽऽबद्ध-दन्ति-संरम्भ-रसम्
३४-१ तुङ्ग-तरु-च्छाया-रुह- कोमल-हरि-हारि-लोल-पल्लव-जालम्
३४-२ हरिण-भयंकर-स-कुसुम- दाव-सम-च्छवि-विलोल-दाडिम-कुञ्जम्
३५-१ कल-हरि-कण्ठ-विरावं सलिल-महा-बन्ध-संकुल-महा-सालम्
३५-२ चल-किसलय-संबद्धं मणि-जालं सलिल-कण-मयं-विवहन्तम्
३६-१ तुङ्ग-मणि-किरण-जालं गिरि-जल-संघट्ट-बद्ध-गम्भीर-रवम्
३६-२ चारु-गुहा-विवर-सभं सुर-पुर-समममर-चारण-सुसंरावम्
३७-१ विमल-महा-मणि-टङ्कं सिन्दूर-कलङ्क-पिञ्जर-सहा-भित्तिम्
३७-२ वीर-हरि-दन्ति-सङ्गम- भय-रुद्ध-विभावरी-विहार-समीहम्
३८-१ स-महा-फणि-भीम-बिलं भूरि-विहङ्गम-तुमुलोरु-घोर-विरावम्
३८-२ वारण-वराह-हरि-वर- गो-गण-सारङ्ग-संकुल-महा-सालम्
३९-१ चल-किसलय-स-विलासं चारु-मही-कमल-रेणु-पिञ्जर-वसुधम्
३९-२ स-कुसुम-केसर-बाणं लवङ्ग-तरु-तरुण-वल्लरी-वर-हासम्
४०-१ अ-मल-मणि-हेम-टङ्कं तुङ्ग-महा-भित्ति-रुद्ध-रुरु-पङ्क-गमम्
४०-२ अमराऽऽरूढ-परिसर मेरुमिवा ऽऽविल-स-रस-मन्दार-तरुम्
४१-१ फल-भर-मन्थर-तरु-वर- म-विदूर-विरूढ-हारि-कुसुमाऽऽपीडम्
४१-२ हरिण-कलङ्क-मणि-संभव- बहु-वारि-भर-सुगम्भीर-गुहम्.
४२-१ जल-काम-दन्ति-संकुल- स-हेम-रस-चारु-धवल-कन्दर-देहम्
४२-२ अङ्कुर-तोह-सम-च्छवि- रुरु-गण-संलीढ-तरल-हरि-मणि-किरणम्
४३-१ गाढ-समीरण-सुसहं भीम-रवोत्तुङ्ग-वारि-धर-संघट्टम्
४३-२ धवल-जल-वाह-माला- संबन्धाऽऽबद्ध-हिम-धरा-धर-लीलम्.
४४-१ लवण-जल-बन्ध-स-रसं तरु-फल-संपत्ति-रुद्ध-देहाऽऽयासम्
४४-२ लङ्का-तोरण-वारण- मारूढं समर-लालसं-राम-बलम्.
४५-१ गुरु-पणव-वेणु-गुञ्जा- भेरी-पेलोरु-झल्लरी-भीम-रवम्
४५-२ ढक्का-घण्टा-तुमुलं सन्नद्धं पर-बलं रणाऽऽयास-सहम्
४६-१ आरूढ-बाण-घोरं वि-मलाऽऽयस-जाल-गूढ-पीवर-देहम्
४६-२ चञ्चल-तुरङ्ग-वारण- संघट्टाऽऽबद्ध-चारु-परिणाह-गुणम्
४७-१ असि-तोमर-कुन्त-महा- पट्टिश-भल्ल-वर-बाण-गुरु-पुरु-मुसलम्
४७-२ वीर-रसाऽलङ्कारं गुरु-संचार-हय-दन्ति-स-मही-कम्पम्
४८-१ ते रामेण स-रभसं परितरला हरि-गणा रण-समारम्भे
४८-२ रुद्धा लङ्का-परिसर- भू-धर-परिभङ्ग-लालसा धीर-रवम्.
४९-१ युग्मकम् जल-तीर-तुङ्ग-तरु-वर- कन्गर-गिरि-भित्ति-कुञ्ज-विवराऽऽवासम्
४९-२ भीमं तरु-हरिण-बलं सु-समिद्ध-हिमारि-किरण-माला-लोलम्.
५०-१ रावण-बलमवगन्तुं जल-भर-गुरु-सलिल-वाह-गण-सम-च्छायम्
५०-२ अट्ट-तरु-मञ्च-मन्द्रिर- तोरण-माला-सभासु समारूढम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP