आर्यभटीय - दश गीतिका पाद

आर्यभटीय नामक ग्रन्थाची रचना आर्यभट प्रथम (४७६-५५०) यांनी केली. आर्यभटीय, संस्कृत भाषेत काव्यरूपात रचिला गेला आहे. याची रचनापद्धति फारच वैज्ञानिक आणि भाषा संक्षिप्त आहे.
Aryabhata is the earliest Indian mathematician whom historians know by name. He lived from 476 to 550 C.E.


प्रणिपत्य एकम् अनेकम् कम् सत्याम् देवताम् परम् ब्रह्म ।
आर्यभटस् त्रीणि गदति गणितम् काल-क्रियाम् गोलम् ॥१॥
वर्ग-अक्षराणि वर्गे अवर्गे अवर्ग-अक्षराणि कात् ङ्मौ यस् ।
ख-द्वि-नवके स्वरास् नव वर्गे अवर्गे नव अन्त्य-वर्गे वा ॥२॥
युग-रवि-भ-गणास् ख्युघृ शशि चयगियिङुशुछ्लृ कु ङिशिबुणॢष्खृ प्राक् ।
शनि ढुङ्विघ्व गुरु ख्रिच्युभ कुज भद्लिझ्नुखृ भृगु-बुध-सौरास् ॥३॥
चन्द्र-उच्च र्जुष्खिध बुध सुगुशिथृन भृगु जषबिखुछृ शेष अर्कास् ।
बुफिनच पात-विलोमास् बुध-अह्नि अज-अर्क-उदयात् च लङ्कायाम् ॥४॥
क-अहस् मनवस् ढ मनु-युगास् श्ख गतास् ते च मनु-युगास् छ्ना च ।
कल्प-आदेस् युग-पादास् ग च गुरु-दिवसात् च भारतात् पूर्वम् ॥५॥
शशि-राशयस् ठ चक्रम् ते अंश-कला-योजनानि यवञ-गुणास् ।
प्राणेन ेति कलाम् भम् ख-युग-अंशे ग्रह-जवस् भ-व-अंशे अर्कस् ॥६॥
नृ-षि योजनम् ञिला भू-व्यासस् अर्क-इन्द्वोर् घ्रिञा गिण क मेरोस् ।
भृगु-गुरु-बुध-शनि-भौमास् शशि-ङ-ञ-ण-न-म-अंशकास् सम-अर्क-समास् ॥७॥
भ-अपक्रमस् ग्रह-अंशास् शशि-विक्षेपस् अपमण्डलात् झ-अर्धम् ।
शनि-गुरु-कुज ख-क-ग-अर्धम् भृगु-बुध ख स्च-अङ्गुलस् घ-हस्तस् ना ॥८॥
बुध-भृगु-कुज-गुरु-शनि न-व-रा-ष-ह गत्वा अंशकान् प्रथम-पातास् ।
सवितुर् अमीषाम् च तथा द्वा-ञखि-सा-ह्दा-ह्ल्य-खिच्य मन्द-उच्चम् ॥९॥
झ-अर्धानि मन्द-वृत्तम् शशिनस् छ ग-छ-घ-ढ-छ-झ यथा उक्तेभ्यस् ।
झा-ग्ड-ग्ला-र्ध-द्ड तथा शनि-गुरु-कुज-भृगु-बुध-उच्च-शीघ्रेभ्यस् ॥१०॥
मन्दात् ङ-ख-द-ज-डा वक्रिणाम् द्वितीये पदे चतुर्थे च ।
जा-ण-क्ल-छ्ल-झ्न उच्चात् शीघ्रात् गियिङश कु-वायु-कक्ष्या-अन्त्या ॥११॥
मखि भकि फखि धखि णखि ञखि ङखि हस्झ स्ककि किष्ग श्घकि किघ्व ।
घ्लकि किग्र हक्य धकि किच स्ग झश ङ्व क्ल प्त फ छ कला-अर्ध-ज्यास् ॥१२॥
दश-गीतिक-सूत्रम् इदम् भू-ग्रह-चरितम् भ-पञ्जरे ज्ञात्वा ।
ग्रह-भ-गण-परिभ्रमणम् सस् याति भित्त्वा परम् ब्रह्म ॥१३॥

N/A

References : N/A
Last Updated : January 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP