पञ्चमः अध्यायः - प्रथमम् आह्निकम्

शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत.


(सत्प्रतिपक्षदेशनाभासप्रकर्णम्(१-३)

१.१ - साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्य् अप्राप्तिप्रषङ्गप्रतिदृऋष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्था पत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकआर्यसमाः

(सिद्धान्त-सूत्र)

१.२ - साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ
(सिद्धान्त-सूत्र)

१.३ - गोत्वाद् गोसिद्धिवत् तत्सिद्धिः
(सिद्धान्त-सूत्र)
(उत्कर्षसमादिजातिषट्कप्रकरणम्(४-६)

१.४ - साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वर्ण्यविकल्पसाध्यसमाः
(सिद्धान्त-सूत्र)

१.५ - किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः
(सिद्धान्त-सूत्र)

१.६ - साध्यातिदेशाच्च दृष्टान्तोपप्त्तेः
(सिद्धान्त-सूत्र) (प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम्(७-८)

१.७ - प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधाक त्वाच्च प्राप्त्यप्राप्तिसमौ
(सिद्धान्त-सूत्र)

१.८ - घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः
(सिद्धान्त-सूत्र)
(प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम्(९-११)

१.९ - दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ
(सिद्धान्त-सूत्र)

१.१० - प्रदीपोपादानप्रसङ्गनिवृत्तिवत् तद्विनिवृत्तिः
(सिद्धान्त-सूत्र)

१.११ - प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः
(सिद्धान्त-सूत्र)
(अनुत्पत्तिसमप्रकरणम्(१२-१३)

१.१२ - प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः
(सिद्धान्त-सूत्र)

१.१३ - तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः
(सिद्धान्त-सूत्र)
(संशयसमप्रकरणम्(१४-१५)

१.१४ - सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः
(सिद्धान्त-सूत्र)

१.१५ - साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशये ऽत्यन्त संशयप्रसङ्गो नित्यत्वानभ्यूपगमाच्च सामान्यस्याप्रतिषेधः
(सिद्धान्त-सूत्र)
(प्रकरणसमप्रकरणम्(१६-१७)

१.१६ - उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः
(सिद्धान्त-सूत्र)

१.१७ - प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः
(सिद्धान्त-सूत्र)
(अहेतुसमप्रकरणम्(१८-२०)

१.१८ - त्रैकाल्यासिद्धेर्हेतोरहेतुसमः
(सिद्धान्त-सूत्र)

१.१९ - न हेतुतः साध्यसिद्धेस्त्रैकाल्यास्सिद्धिः
(सिद्धान्त-सूत्र)

१.२० - प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः
(सिद्धान्त-सूत्र)
(अर्थापत्तिसमप्रकरणम्(२१-२२)

१.२१ - अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः
(सिद्धान्त-सूत्र)

१.२२ - अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच् चार्थापत्तेः
(सिद्धान्त-सूत्र)
(अविशेषसमप्रकरणम्(२३-२४)

१.२३ - एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भाबोपपत्तेर्- अविशेषसमः

(सिद्धान्त-सूत्र)

१.२४ - क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः
(सिद्धान्त-सूत्र)
(उअपपत्तिसमप्रकरणम्(२५-२६)

१.२५ - उभयोकारणोपपत्तेरुपपत्तिसमः
(सिद्धान्त-सूत्र)

१.२६ - उअपपत्तिकारणाभ्यनिञ्जानादप्रतिषेधः
(सिद्धान्त-सूत्र)
(उपलब्धिसमप्रकरणम्(२७-२८)

१.२७ - निर्दिष्टकारणाभावे ऽप्युपलम्भादुपलब्धिसमः
(सिद्धान्त-सूत्र)

१.२८ - कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः
(सिद्धान्त-सूत्र) (अनुपलब्धिसमप्रकरणम्(२९-३१)

१.२९ - तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः
(सिद्धान्त-सूत्र)

१.३० - अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः
(सिद्धान्त-सूत्र)

१.३१ - ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम्
(सिद्धान्त-सूत्र)
(अनित्यसमप्रकरणम्(३२-३४)

१.३२ - साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः
(सिद्धान्त-सूत्र)

१.३३ - साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च
(सिद्धान्त-सूत्र)

१.३४ - दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य तस्य्स चोभयथा भावान्नाविशेषः
(सिद्धान्त-सूत्र)
(अनित्यसमप्रकरणम्(३५-३६)

१.३५ - नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः
(सिद्धान्त-सूत्र)

१.३६ - प्रतिषेध्ये नित्यमनित्यभावादनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः
(सिद्धान्त-सूत्र)
(कार्यसमप्रकरणम्(३७-३८)

१.३७ - प्रयत्नकार्यानेकत्वात् कार्यसमः
(सिद्धान्त-सूत्र)

१.३८ - कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः
(सिद्धान्त-सूत्र)
(षट्पक्षीप्रकरणम्(३९-४०)

१.३९ - प्रतिषेधे ऽपि समानदोषः
(सिद्धान्त-सूत्र)

१.४० - सर्वत्रैवम्
(सिद्धान्त-सूत्र)

१.४१ - प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः
(सिद्धान्त-सूत्र)

१.४२ - प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा
(सिद्धान्त-सूत्र)

१.४३ - स्वपक्षलक्षनापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा भ्युपगमात् समानो दोष इति
(सिद्धान्त-सूत्र)
इति न्यायसूत्रे पञ्चमाध्यायस्य प्रथमम् आह्निकम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP