चतुर्थः अध्यायः - द्वितीयम् आह्निकम्

शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत.


(तत्त्वज्ञानोत्पत्तिप्रकरणम्(१-३)

२.१ - दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः
(सिद्धान्त-सूत्र)

२.२ - दोषनिमित्तं रूपादयो विषयः सङ्कल्पकृताः
(सिद्धान्त-सूत्र)

२.३ - तन्निमित्तं त्ववयव्यभिमानः
(सिद्धान्त-सूत्र)
(प्रासङ्गिकम् अवयविप्रकरणम्(४-१७)

२.४ - विद्याविद्याद्वैविध्यात् संशयः
(पूर्वपक्ष-सूत्र)

२.५ - तदसंशयः, पूर्वहेतुप्रसिद्धत्वात्
(सिद्धान्त-सूत्र)

२.६ - वृत्त्यनुपपत्तेरपि तर्हि न संशयः
(पूर्वपक्ष-सूत्र)

२.७ - कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः
(पूर्वपक्ष-सूत्र)

२.८ - तेषु चावृत्तेरवयव्यभावः
(पूर्वपक्ष-सूत्र)

२.९ - पृथक् चावयवेभ्यो ऽवृत्तेः
(सिद्धान्त-सूत्र)

२.१० - न चावयव्यवयवाः
(पूर्वपक्ष-सूत्र)

२.११ - एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः
(सिद्धान्त-सूत्र)

२.१२ - अवयवान्तरभावे ऽप्यवृत्तेरहेतुः
(सिद्धान्त-सूत्र)

२.१३ - केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः
(पूर्वपक्ष-सूत्र)

२.१४ - स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभाबो नाविषये प्रवृत्तिः
(सिद्धान्त-सूत्र)

२.१५ - अवयवावयविप्रसङ्गश्चैवमाप्रलयात्
(सिद्धान्त-सूत्र)

२.१६ - न प्रलयो ऽणुसद्भावात्
(सिद्धान्त-सूत्र)

२.१७ - परं वा त्रुटेः
(सिद्धान्त-सूत्र)
(औपोद्घातिकं निरवयवप्रकरणम्(१८-२५)

२.१८ - आकाशव्यतिभेदात् तदनुपपत्तिः
(सिद्धान्त-सूत्र)

२.१९ - आकाशासर्वगतत्वं वा
(पूर्वपक्ष-सूत्र)

२.२० - अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः
(सिद्धान्त-सूत्र)

२.२१ - शब्दसंयोगविभावाच्च सर्वगतम्
(सिद्धान्त-सूत्र)

२.२२ - अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः
(सिद्धान्त-सूत्र)

२.२३ - मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः
(पूर्वपक्ष-सूत्र)

२.२४ - संयोगोपपत्तेश्च
(पूर्वपक्ष-सूत्र)

२.२५ - अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः
(सिद्धान्त-सूत्र) (बाह्यार्थभङ्गनिराकरणप्रकरणम्(२६-३७)

२.२६ - बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः
(पूर्वपक्ष-सूत्र)

२.२७ - व्याहतत्वादहेतुः
(सिद्धान्त-सूत्र)

२.२८ - तदाश्रयत्वादपृथग्ग्रहणम्
(सिद्धान्त-सूत्र)

२.२९ - प्रमाणतश्चार्थप्रतिपत्तेः
(सिद्धान्त-सूत्र)

२.३० - प्रमाणानुपपत्त्युपपत्तिभ्याम्
(सिद्धान्त-सूत्र)

२.३१ - स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः
(पूर्वपक्ष-सूत्र)

२.३२ - मायागन्धर्वनगरमृगतृष्णिकावद्वा
(पूर्वपक्ष-सूत्र)

२.३३ - हेत्वभावादसिद्धिः
(सिद्धान्त-सूत्र)

२.३४ - स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः
(सिद्धान्त-सूत्र)

२.३५ - मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे
(सिद्धान्त-सूत्र)

२.३६ - बुद्धेश्चैवं निमित्तसद्भावोपलम्भात्
(सिद्धान्त-सूत्र)

२.३७ - तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः
(सिद्धान्त-सूत्र)

(तत्त्वज्ञानविवृद्धिप्रकरणम्(३८-४९)

२.३८ - समाधिविशेषाभ्यासात्
(सिद्धान्त-सूत्र)

२.३९ - न, अर्थविशेषप्रावल्यात्
(पूर्वपक्ष-सूत्र)

२.४० - क्षुदादिभिः प्रवर्तनाच्च
(पूर्वपक्ष-सूत्र)

२.४१ - पूर्वकृतफलानुबन्धात् तदुत्पत्तिः
(सिद्धान्त-सूत्र)

२.४२ - अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः
(सिद्धान्त-सूत्र)

२.४३ - अपवर्गे ऽप्येवं प्रसङ्गः
(पूर्वपक्ष-सूत्र)

२.४४ - न, निष्पन्नावश्यम्भावित्वात्
(सिद्धान्त-सूत्र)

२.४५ - तदभावश्चापवर्गे
(सिद्धान्त-सूत्र)

२.४६ - तदर्थं यमनियमाभ्यासात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः
(सिद्धान्त-सूत्र)

२.४७ - ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः
(सिद्धान्त-सूत्र)

२.४८ - तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयो ऽर्थिभिरनसूयिभिरभ्युपेयात्
(सिद्धान्त-सूत्र)

२.४९ - प्रतिपक्षहीनम् अपि वा प्रयोजनार्थमर्थित्वे
(तत्त्वज्ञानपरिपालनप्रकरणम्(५०-५१)

२.५० - तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीजप्ररोहसंरक्ष्णार्थं कण्टकशाखावरणवत्
(सिद्धान्त-सूत्र)

२.५१ - ताभ्यां विगृह्यकथनम्
(सिद्धान्त-सूत्र)
इति न्यायसूत्रे चतुर्थाध्यायस्य द्वितीयम् आह्निकम्समाप्तश्च चतुर्थः अध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP