चतुर्थः अध्यायः - प्रथमम् आह्निकम्

शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत.


(प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम्(१-२)

१.१ - प्रवृत्तिर्यथोक्ता
(सिद्धान्त-सूत्र)

१.२ - तथा दोषाः
(सिद्धान्त-सूत्र)
(दोषत्रैराश्यपरीक्षाप्रकरणम्(३-८)

१.३ - त्रैराश्यं रागद्वेषमोहार्थान्तर्भावात्
(सिद्धान्त-सूत्र)

१.४ - न, एकप्रत्यनीकभावात्
(पूर्वपक्ष-सूत्र)

१.५ - व्यभिचारादहेतुः
(सिद्धान्त-सूत्र)

१.६ - तेषां मोहः पापीयान्, नामूढस्येतरोत्पत्तेः
(सिद्धान्त-सूत्र)

१.७ - निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः
(पूर्वपक्ष-सूत्र)

१.८ - न दोषलक्षणावरोधान्मोहस्य
(सिद्धान्त-सूत्र)

१.९ - निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः
(सिद्धान्त-सूत्र)
(प्रेत्यभावपरीक्षाप्रकरणम्(१०-१३)

१.१० - आत्मनित्यत्वे प्रेत्यभावसिद्धिः
(सिद्धान्त-सूत्र)

१.११ - व्यक्ताद् व्यक्तानाम्, प्रत्यक्षप्रामाण्यात्
(सिद्धान्त-सूत्र)

१.१२ - न, घटाद् घटनिष्पत्तेः
(पूर्वपक्ष-सूत्र)

१.१३ - व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः
(सिद्धान्त-सूत्र)
(शून्यतोपादाननिराकरणप्रकरणम्(१४-१८)

१.१४ - अभावाद् भावोत्पत्तिः, नानुपमृद्य प्रादुर्भावात्
(पूर्वपक्ष-सूत्र)

१.१५ - व्याघातादप्रयोगः
(सिद्धान्त-सूत्र)

१.१६ - न, अतीतानागतयोः कारकशब्दप्रयोगात्
(पूर्वपक्ष-सूत्र)

१.१७ - न, विनष्टेभ्यो ऽनिष्पत्तेः
(सिद्धान्त-सूत्र)

१.१८ - क्रमनिर्देशादप्रतिषेधः
(सिद्धान्त-सूत्र)
(ईश्वरोपादानाताप्रकरणम्(१९-२१)

१.१९ - ईश्वरः कारणम्, पुरुषकर्माफल्यदर्शनात्
(सिद्धान्त-सूत्र)

१.२० - न, पुरुषकर्माभावे फ्लानिष्पत्तेः
(पूर्वपक्ष-सूत्र)

१.२१ - तत्कारितत्वाद् अहेतुः
(सिद्धान्त-सूत्र) (आकस्मिकत्वनिराकरणप्रकरणम्(२२-२४)

१.२२ - अनिमित्ततो भावोत्पत्तिः, कण्टकतैक्ष्ण्यादिदर्शनात्
(पूर्वपक्ष-सूत्र)

१.२३ - अनिमित्तनिमित्तत्वान्ननिमित्ततः
(सिद्धान्त-सूत्र)

१.२४ - निमित्तनिमित्तयोरर्थान्तरभावादप्रतिषेधः
(सिद्धान्त-सूत्र)
(सर्वानित्यत्वनिराकरणप्रकरणम्(२५-२८)

१.२५ - सर्वम् अनित्यम्, उत्पत्तिविनाशधर्मकत्वात्
(पूर्वपक्ष-सूत्र)

१.२६ - न, अनित्यतानित्यत्वात्
(सिद्धान्त-सूत्र)

१.२७ - तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत्
(सिद्धान्त-सूत्र)

१.२८ - नित्यस्याप्रत्याख्यानम्, यथोपलब्धि व्यवस्थानात्
(सिद्धान्त-सूत्र)
(सर्वनित्यत्वनिराकरणम्(२९-३३)

१.२९ - सर्वं नित्यम्, पञ्चभूतनित्यत्वात्
(पूर्वपक्ष-सूत्र)

१.३० - न, उत्पत्तिविनाशकारणोपलब्धेः
(सिद्धान्त-सूत्र)

१.३१ - तल्लक्षणावरोधादप्रतिषेधः
(पूर्वपक्ष-सूत्र)

१.३२ - न, उत्पत्तितत्कारणोपलब्धेः
(सिद्धान्त-सूत्र)

१.३३ - न, व्यवस्थानुपपत्तेः
(सिद्धान्त-सूत्र)
(सर्वपृथक्त्वनिराकरणप्रकरणम्(३४-३६)

१.३४ - सर्वं पृथग्, भावलक्षणपृथक्त्वात्
(पूर्वपक्ष-सूत्र)

१.३५ - न, अनेकलक्षणैरेकभावनिष्पत्तेः
(सिद्धान्त-सूत्र)

१.३६ - लक्षणव्यवस्थानादेवाप्रतिषेधः
(सिद्धान्त-सूत्र)
(सर्वशून्यतानिराकरणप्रकरणम्(३७-४०)

१.३७ - सर्वम् अभावो भावेष्वितरेतराभावसिद्धेः
(पूर्वपक्ष-सूत्र)

१.३८ - न, स्वभावसिद्धेर्भावानाम्
(सिद्धान्त-सूत्र)

१.३९ - न स्वभावसिद्धिः, आपेक्षिकत्वात्
(पूर्वपक्ष-सूत्र)

१.४० - व्याहतत्वादयुक्तम्
(सिद्धान्त-सूत्र)
(संख्यैकान्तवादप्रकरणम्(४१-४३)

१.४१ - संख्यैकान्तासिद्धिः, कारणानुपपत्त्युपपत्तिभ्याम्
(सिद्धान्त-सूत्र)

१.४२ - न, कारणवयवाभावात्
(पूर्वपक्ष-सूत्र)

१.४३ - निरवयवत्वादहेतुः
(सिद्धान्त-सूत्र)
(फलपरीक्षाप्रकरणम्(४४-५४)

१.४४ - सद्यः कालान्तरे च फलनिष्पत्तेः संशयः
(सिद्धान्त-सूत्र)

१.४५ - न सद्यः, कालान्तरोपभोग्यत्वात्
(सिद्धान्त-सूत्र)

१.४६ - कालान्तरेणानिष्पत्तिहेतुर्विनाशात्
(पूर्वपक्ष-सूत्र)

१.४७ - प्राङ्निष्पत्तेर्वृक्षफलवत् तत्स्यात्
(सिद्धान्त-सूत्र)

१.४८ - नासन्न सन्न सदसत्, सदसतोर्वैधर्मयात्
(पूर्वपक्ष-सूत्र)

१.४९ - उत्पादव्ययदर्शनात्
(सिद्धान्त-सूत्र)

१.५० - बुद्धिसिद्धं तु तदसत्
(सिद्धान्त-सूत्र)

१.५१ - आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवद् इत्यहेतुः
(पूर्वपक्ष-सूत्र)

१.५२ - प्रीतेरात्माश्रयत्वादप्रतिषेधः
(सिद्धान्त-सूत्र)

१.५३ - न पुत्रपशुस्त्रीपरिच्छेदहिरण्यान्नादिफलनिर्द्देशात्
(पूर्वपक्ष-सूत्र)

१.५४ - तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः
(सिद्धान्त-सूत्र)
(दुःखपरीक्षाप्रकरणम्(५५-५८)

१.५५ - विविधवाधनायोगाद् दुःखमेव जन्मोत्पत्तिः
(सिद्धान्त-सूत्र)

१.५६ - न, सुखस्याप्यन्तरालनिष्पत्तेः
(सिद्धान्त-सूत्र)

१.५७ - भाधनानिवृत्तेर्वेदयतः प्र्येषणदोषादप्रतिषेधः
(सिद्धान्त-सूत्र)

१.५८ - दुःखविकल्पे सुखाभिमानाच्च
(सिद्धान्त-सूत्र) (अपवर्गपरीक्षाप्रकरणम्(५९-६८)

१.५९ - ऋणक्लेशप्रवृत्त्यनुब्न्धादपवर्गाभावः
(पूर्वपक्ष-सूत्र)

१.६० - प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः
(सिद्धान्त-सूत्र)

१.६१ - समारोपणादात्मन्यप्रतिषेधः
(सिद्धान्त-सूत्र)

१.६२ - पात्रचयान्तानुपपत्तेश्च फलाभावः
(सिद्धान्त-सूत्र)

१.६३ - सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः
(सिद्धान्त-सूत्र)

१.६४ - न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य
(सिद्धान्त-सूत्र)

१.६५ - न, क्लेशसन्ततेः स्वाभाविकत्वात्
(पूर्वपक्ष-सूत्र)

१.६६ - प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविके ऽप्यनित्यत्वम्
(सिद्धान्त-सूत्र)

१.६७ - अणुश्यामतानित्यत्ववद् वा
(सिद्धान्त-सूत्र)

१.६८ - न, सङ्कल्पनिमित्तत्वाच्च रागादीनाम्
(सिद्धान्त-सूत्र)
इति न्यायसूत्रे चतुर्थाध्यायस्य प्रथमम् आह्निकम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP