तृतीयः अध्यायः - द्वितीयम् आह्निकम्

शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत.


(बुद्धेरनित्यत्वपरीक्षाप्रकरणम्(१-९)

२.१ - कर्माकाशसाधर्म्यात् संशयः
(सिद्धान्त-सूत्र)

२.२ - विषयप्रत्यभिज्ञानात्
(सिद्धान्त-सूत्र)

२.३ - साध्यसमत्वात् अहेतुः
(सिद्धान्त-सूत्र)

२.४ - न, युगपत् अग्रहणात्
(सिद्धान्त-सूत्र)

२.५ - अप्रत्यभिज्ञाने च विनाशप्रसङ्गः
(सिद्धान्त-सूत्र)

२.६ - क्रमवृत्तित्वात् अयुगपत् ग्रहणम्
(सिद्धान्त-सूत्र)

२.७ - अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात्
(सिद्धान्त-सूत्र)

२.८ - न, गत्यभावात्
(सिद्धान्त-सूत्र)

२.९ - स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः
(सिद्धान्त-सूत्र)

(क्षणभङ्गपरीक्षाप्रकरणम्(१०-१७)

२.१० - स्फटिके अपि अपरापरोत्पत्तेः क्षणिकत्वात् व्यक्तीनाम् अहेतुः
(सिद्धान्त-सूत्र)

२.११ - नियमहेत्वभावात् यथादर्शनम् अभ्यनुज्ञा
(सिद्धान्त-सूत्र)

२.१२ - न, उत्पत्तिविनाशकारणोपलब्धेः
(सिद्धान्त-सूत्र)

२.१३ - क्षीरविनाशे कारणानुपलब्धिवत् दध्युत्पत्तिवत् च तदुत्पत्तिः
(पूर्वपक्ष-सूत्र)

२.१४ - लिङ्गतः ग्रहणात् न अनुपलब्धिः
(सिद्धान्त-सूत्र)

२.१५ - न पयसः परिणाम-गुणान्तरप्रादुर्भावात्
(सिद्धान्त-सूत्र)

२.१६ - व्यूहान्तरात् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेः अनुमानम्
(सिद्धान्त-सूत्र)

२.१७ - क्वचित् विनाशकारणानुपलब्धेः क्वचित् च उपलब्धेः अनेकान्तः
(सिद्धान्त-सूत्र)
(बुद्धेरात्मगुणत्वपरीक्षाप्रकरणाम्(१८-४१)

२.१८ - न इन्द्रियार्थयोः, तद्विनाशे अपि ज्ञानावस्थानात्
(सिद्धान्त-सूत्र)

२.१९ - युगपत् ज्ञानानुपलब्धेः च न मनसः
(सिद्धान्त-सूत्र)

२.२० - तत् आत्मगुणत्वे अपि तुल्यम्
(पूर्वपक्ष-सूत्र)

२.२१ - इन्द्रियैः मनसः सन्निकर्षाभावात् तदनुत्पत्तिः
(पूर्वपक्ष-सूत्र)

२.२२ - न, उत्पत्तिकारणानपदेशात्
(सिद्धान्त-सूत्र)

२.२३ - विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः
(पूर्वपक्ष-सूत्र)

२.२४ - अनित्यत्वग्रहात् बुद्धेः बुद्ध्यन्तरात् विनाशः शब्दवत्
(सिद्धान्त-सूत्र)

२.२५ - ज्ञानसमवेतात्मप्रदेशसन्निकर्षात् मनसः स्मृत्युत्पत्तेः न युगपत् उत्पत्तिः
(पूर्वपक्ष-सूत्र)

२.२६ - न, अन्तः-शरीरवृत्तित्वात् मनसः
(सिद्धान्त-सूत्र)

२.२७ - साध्यत्वात् अहेतुः
(पूर्वपक्ष-सूत्र)

२.२८ - स्मरतः शरीरधारणोपपत्तेः अप्रतिषेधः
(सिद्धान्त-सूत्र)

२.२९ - न, तदाशुगतित्वान्मनसः
(पूर्वपक्ष-सूत्र)

२.३० - न, स्मरणकालानियमात्
(सिद्धान्त-सूत्र)

२.३१ - आत्मप्रेरण-यदृच्छा-ज्ञताभिः च न संयोगविशेषः
(पूर्वपक्ष-सूत्र)

२.३२ - व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम्
(सिद्धान्त-सूत्र)

२.३३ - प्रणिधानलिङ्गादिज्ञानानाम् अयुगपद्भावात् अयुगपत्स्मरणम्
(सिद्धान्त-सूत्र)

२.३४ - ज्ञस्य इच्छाद्वेषनिमित्तत्वात् आरम्भनिवृत्त्योः
(सिद्धान्त-सूत्र)

२.३५ - तल्लिङ्गत्वात् इच्छाद्वेषयोः पार्थिवाद्येषु अप्रतिषेधः
(पूर्वपक्ष-सूत्र)

२.३६ - परश्वादिषु आरम्भनिवृत्तिदर्शनात्
(सिद्धान्त-सूत्र)

२.३७ - नियमानियमौ तु तद्विशेषकौ
(सिद्धान्त-सूत्र)

२.३८ - यथोक्तहेतुत्वात् पारतन्त्र्यात् अकृताभ्यागमात् च न मनसः
(सिद्धान्त-सूत्र)

२.३९ - परिशेषात् यथोक्तहेतूपपत्तेः च
(सिद्धान्त-सूत्र)

२.४० - स्मरणं तु आत्मनः ज्ञस्वाभाव्यात्
(सिद्धान्त-सूत्र)

२.४१ - प्रणिधान-निबन्धाभ्यास-लिङ्ग-लक्षण-सादृश्य-परिग्रहाश्रयाश्रित सम्बन्धानन्तर्य-वियोगैककार्य-विरोधातिशय-प्राप्ति-व्यवधान-सुख-दुःखेच्छा द्वेष-भयार्थित्व-क्रियाराग-धर्माधर्मनिमित्तेभ्यः
(सिद्धान्त-सूत्र)
(बुद्धेरुत्पन्नापवर्गित्वपरीक्षाप्रकरणम्(४२-४५)

२.४२ - कर्मानवस्थायिग्रहणात्
(सिद्धान्त-सूत्र)

२.४३ - अव्यक्तग्रहणम् अनवस्थायित्वात् विद्युत्सम्पाते रूपाव्यक्तग्रहणवत्
(सिद्धान्त-सूत्र)

२.४४ - हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा
(सिद्धान्त-सूत्र)

२.४५ - न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम्
(सिद्धान्त-सूत्र) (बुद्धेः शरीरगुणव्यतिरेकपरीक्षाप्रकरणम्(४६-५५)

२.४६ - द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः
(सिद्धान्त-सूत्र)

२.४७ - यावच्छरीरभावित्वात् रूपादीनाम्
(सिद्धान्त-सूत्र)

२.४८ - न, पाकजगुणान्तरोत्पत्तेः
(सिद्धान्त-सूत्र)

२.४९ - प्रतिद्वन्द्विसिद्धेः पाकजानाम् अप्रतिषेधः
(सिद्धान्त-सूत्र)

२.५० - शरीरव्यापित्वात्
(सिद्धान्त-सूत्र)

२.५१ - न, केशनखादिषु अनुपलब्धेः
(पूर्वपक्ष-सूत्र)

२.५२ - त्वक्पर्यन्तत्वात् शरीरस्य केशनखादिषु अप्रसङ्गः
(सिद्धान्त-सूत्र)

२.५३ - शरीरगुणवैधर्म्यात्
(सिद्धान्त-सूत्र)

२.५४ - न, रूपादीनाम् इतरेतरवैधर्म्यात्
(पूर्वपक्ष-सूत्र)

२.५५ - ऐन्द्रियकत्वात् रूपादीनाम् अप्रतिषेधः
(सिद्धान्त-सूत्र)
(मनःपरीक्षाप्रकरणम्(५६-५९)

२.५६ - ज्ञानायौगपद्यात् एकम् मनः
(सिद्धान्त-सूत्र)

२.५७ - न, युगपत् अनेकक्रियोपलब्धेः
(पूर्वपक्ष-सूत्र)

२.५८ - अलातचक्रदर्शनवत् तदुपलब्धिः आशुसञ्चारात्
(सिद्धान्त-सूत्र)

२.५९ - यथोक्तहेतुत्वात् च अणु
(सिद्धान्त-सूत्र)
(अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम्(६०-७२)

२.६० - पूर्वकृतफलानुबन्धात् तदुत्पत्तिः
(सिद्धान्त-सूत्र)

२.६१ - भूतेभ्यः मूर्त्युपादानवत् तदुपादानम्
(पूर्वपक्ष-सूत्र)

२.६२ - न, साध्यसमत्वात्
(सिद्धान्त-सूत्र)

२.६३ - न, उत्पत्तिनिमित्तत्वात् मातापित्रोः
(सिद्धान्त-सूत्र)

२.६४ - तथा आहारस्य
(सिद्धान्त-सूत्र)

२.६५ - प्राप्तौ च अनियमात्
(सिद्धान्त-सूत्र)

२.६६ - शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म
(सिद्धान्त-सूत्र)

२.६७ - एतेन अनियमः प्रत्युक्तः
(सिद्धान्त-सूत्र)

२.६८ - तत् अदृष्टकारितम् इति चेत् पुनः तत्प्रसङ्गः अपवर्गे
(सिद्धान्त-सूत्र)

२.६९ - मनःकर्मनिमित्तत्वात् च संयोगाव्युच्छेदः
(सिद्धान्त-सूत्र)

२.७० - नित्यत्वप्रसङ्गः च प्रायणानुपपत्तेः
(सिद्धान्त-सूत्र)

२.७१ - अणुश्यामतानित्यत्ववत् एतत् स्यात्
(पूर्वपक्ष-सूत्र)

२.७२ - न, अकृताभ्यागमप्रसङ्गात्
(सिद्धान्त-सूत्र)
इति न्यायसूत्रे तृतीयाध्यायस्य द्वितीयम् आह्निकम्समाप्तः च अयम् तृतीयः अध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP