अर्थशास्त्रम् अध्याय १३ - भाग ४

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


४.०१
कर्शन.पूर्वं पर्युपासन.कर्म ॥

४.०२
जन.पदं यथा.निविष्टम् अभये स्थापयेत् ॥

४.०३
उत्थितम् अनुग्रह.परिहाराभ्यां निवेषयेत्, अन्यत्र_अपसरतः ॥

४.०४
संग्रामाद् अन्यस्यां भूमौ निवेशयेत्, एकस्यां वा वासयेत् ॥

४.०५
न ह्य् अजनो जन.पदो राज्यम् अजन.पदं वा भवति_इति कौटिल्यः ॥

४.०६
विषमस्थस्य मुष्टिं सस्यं वा हन्याद्, वीवध.प्रसारौ च ॥

४.०७
प्रसार.वीवधच्.छेदान् मुष्टि.सस्य.वधाद् अपि ।

४.०७
वमनाद् गूढ.घाताच् च जायते प्रकृति.क्षयः ॥

४.०८
"प्रभूत.गुण.बद्ध(वद्ध).अन्य.कुप्य.यन्त्र.शस्त्र.आवरण.विष्टिर् अश्मि.समग्रं मे सैन्यम्, ऋतुश् च पुरस्तात्, अपर्तुः परस्य, व्याधि.दुर्भिक्ष.निचय.रक्षा.क्षयः क्रीत.बल.निर्वेदो मित्र.बल.निर्वेदश् च" इति पर्युपासीत ॥

४.०९
कृत्वा स्कन्ध.आवारस्य रक्षां वीवध.आसारयोः पथश् च, परिक्षिप्य दुर्गं खात.सालाभ्याम्, दूषयित्वा_उदकम्, अवस्राव्य परिखाः सम्पूरयित्वा वा, सुरुङ्गा.बल.कुटिकाभ्यां वप्र.प्राकारौ हारयेत्, दारं च गुडेन ॥

४.१०
निम्नं वा पांसु.मालया_आच्छादयेत् ॥

४.११
बहुल.आरक्षं यन्त्रैर् घातयेत् ॥

४.१२
निष्किराद् उपनिष्कृष्य_अश्वैश् च प्रहरेयुः ॥

४.१३
विक्रम.अन्तरेषु च नियोग.विकल्प.समुच्चयैश् च_उपायानां सिद्धिं लिप्सेत ॥

४.१४
दुर्ग.वासिनः श्येन.काक.नप्तृ.भास.शुक.सारिक.उलूक.कपोतान् ग्राहयित्वा पुच्छेष्व् अग्नि.योग.युक्तान् पर.दुर्गे विसृजेत् ॥

४.१५
अपकृष्ट.स्कन्ध.आवाराद् उच्छ्रित.ध्वज.धन्व.आरक्षो वा मानुषेण_अग्निना पर.दुर्गम् आदीपयेत् ॥

४.१६
गूढ.पुर्षाश् च_अन्तर्.दुर्ग.पालका नकुल.वानर.बिडाल.शुनां पुच्छेष्व् अग्नि.योगम् आधाय काण्ड.निचय.रक्षा.विधान.वेश्मसु विसृजेयुः ॥

४.१७
शुष्क.मत्स्यानाम् उदरेष्व् अग्निम् आधाय वल्लूरे वा वायस.उपहारेण वयोभिर् हारयेयुः ॥

४.१८
सरल.देव.दारु.पूति.तृण.गुग्गुलु.श्री.वेष्टकसर्जरसलाक्षागुलिकाः खर.उष्ट्र.अजावीनां लेण्डं च_अग्नि.धारणम् ॥

४.१९
प्रियाल.चूर्णम् अवल्गु.जमषी.मधु.उच्छिष्टम् अश्व.खर.उष्ट्र.गो.लेण्डम् इत्य् एष क्षेप्यो_अग्नि.योगः ॥

४.२०
सर्व.लोह.चूर्णम् अग्नि.वर्णं वा कुम्भी.सीस.त्रपु.चूर्णं वा पारिभद्रक.पलाश.पुष्प.केश.मषी.तैल.मधु.उच्छिष्टक.श्री.वेष्टक.युक्तो_अग्नि.योगो विश्वास.घाती वा ॥

४.२१
तेन_अवलिप्तः शण.त्रपुस.वल्क.वेष्टितो बाण इत्य् अग्नि.योगः ॥

४.२२
न त्व् एव विद्यमाने पराक्रमे_अग्निम् अवसृजेत् ॥

४.२३
अविश्वास्यो ह्य् अग्निर् दैव.पीडनं च, अप्रतिसंख्यात.प्राणि.धान्य.पशु.हिरण्य.कुप्य.द्रव्य.क्षय.करः ॥

४.२४
क्षीण.निचयं च_अवाप्तम् अपि राज्यं क्षयाय_एव भवति ॥ (इति पर्युपासन.कर्म)

४.२५
"सर्व.आरम्भ.उपकरण.विष्टि.सम्पन्नो_अस्मि, व्याधितः पर उपधा.विरुद्ध.प्रकृतिर् अकृत.दुर्ग.कर्म.निचयो वा, निरासारः सासारो वा पुरा मित्रैः संधत्ते" इत्य् अवमर्द.कालः ॥

४.२६
स्वयम् अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षा.अनीक.दर्शन.सङ्ग.सौरिक.कलहेषु नित्य.युद्ध.श्रान्त.बले बहुल.युद्ध.प्रतिविद्ध.प्रेत.पुरुषे जागरण.क्लान्त.सुप्त.जने दुर्दिने नदी.वेगे वा नीहार.सम्प्लवे वा_अवमृद्नीयात् ॥

४.२७
स्कन्ध.आवारम् उत्सृज्य वा वन.गूढः शत्रुं निष्क्रान्तं घातयेत् ॥

४.२८
मित्र.आसार.मुख्य.व्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतम् अभित्यक्तं प्रेषयेत् - "इदं ते छिद्रम्, इमे दूष्याः" "सम्रोद्धुर् वा छिद्रम्, अयं ते कृत्य.पक्षः" इति ॥

४.२९
तं प्रतिदूतम् आदाय निर्गच्छन्तं विजिगीषुर् गृहीत्वा दोषम् अभिविख्याप्य प्रवास्य अपगच्छेत् ॥

४.३०
ततो मित्र.आसार.व्यञ्जनो वा सम्रुद्धं ब्रूयात् "मां त्रातुम् उपनिर्गच्छ, मया वा सह सम्रोद्धारं जहि" इति ॥

४.३१
प्रतिपन्नम् उभयतः.सम्पीडनेन घातयेत्, जीव.ग्राहेण वा राज्य.विनिमयं कारयेत् ॥

४.३२
नगरं वा_अस्य प्रमृद्नीयात् ॥

४.३३
सार.बलं वा_अस्य वमयित्वा_अभिहन्यात् ॥

४.३४
तेन दण्ड.उपनत.आटविका व्याख्याताः ॥

४.३५
दण्ड.उपनत.आटविकयोर् अन्यतरो वा सम्रुद्धस्य प्रेषयेत् - "अयं सम्रोद्धा व्याधितः, पार्ष्णि.ग्राहेण_अभियुक्तः, छिद्रम् अन्यद् उत्थितम्, अन्यस्यां भूमाव् अपयातु.कामः" इति ॥

४.३६
प्रतिपन्ने सम्रोद्धा स्कन्ध.आवारम् आदीप्य_अपयायात् ॥

४.३७
ततः पूर्ववद् आचरेत् ॥

४.३८
पण्य.सम्पातं वा कृत्वा पण्येन_एनं रस.विद्धेन_अतिसंदध्यात् ॥

४.३९
आसार.व्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् - "मया बाह्यम् अभिहतम् उपनिर्गच्छ_अभिहन्तुम्" इति ॥

४.४०
प्रतिपन्नं पूर्ववद् आचरेत् ॥

४.४१
मित्रं बन्धुं वा_अपदिश्य योग.पुरुषाः शासन.मुद्रा.हस्ताः प्रविश्य दुर्गं ग्राहयेयुः ॥

४.४२
आसार.व्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत् - "अमुष्मिन् देशे काले च स्कन्ध.आवारम् अभिहनिष्यामि, युष्माभिर् अपि योद्धव्यम्" इति ॥

४.४३
प्रतिपन्नं यथा.उक्तम् अभ्याघात.संकुलं दर्शयित्वा रात्रौ दुर्गान् निष्क्रान्तं घातयेत् ॥

४.४४
यद् वा मित्रम् आवाहयेद् आटव्विकं वा, तम् उत्साहयेत् "विक्रम्य सम्रुद्धे भूमिम् अस्य प्रतिपद्यस्व" इति ॥

४.४५
विक्रान्तं प्रकृतिभिर् दूष्य.मुख्य.उपग्रहेण वा घातयेत्, स्वयं वा रसेन "मित्र.घातको_अयम्" इत्य् अवाप्त.अर्थः ॥

४.४६
विक्रमितु.कामं वा मित्र.व्यञ्जनः परस्य_अभिशंसेत् ॥

४.४७
आप्त.भाव.उपगतः प्रवीर.पुरुषानस्य_उपघातयेत् ॥

४.४८
संधिं वा कृत्वा जन.पदम् एनं निवेशयेत् ॥

४.४९
निविष्टम् अस्य जन.पदम् अविज्ञातो हन्यात् ॥

४.५०
अपकारयित्वा दूष्य.आटविकेषु वा बल.एक.देशम् अतिनीय दुर्गम् अवस्कन्देन हारयेत् ॥

४.५१
दूष्य.अमित्र.आटविक.द्वेष्य.प्रत्यपसृताश् च कृत.अर्थ.मान.संज्ञा.चिह्नाः पर.दुर्गम् अवस्कन्देयुः ॥

४.५२
पर.दुर्गम् अवस्कन्द्य स्कन्ध.आवारं वा पतित.परान्.मुख.अभिपन्नम् उक्त.केश.शस्त्र.भय.विरूपेभ्यश् च_अभयम् अयुध्यमानेभ्यश् च दद्युः ॥

४.५३
पर.दुर्गम् अवाप्य विशुद्ध.शत्रु.पक्षं कृत.उपांशु.दण्ड.प्रतीकारम् अन्तर्.बहिश् च प्रविशेत् ॥

४.५४
एवं विजिगीषुर् अमित्र.भूमिं लब्ध्वा मध्यमं लिप्सेत, तत्.सिद्धाव् उदासीनम् ॥

४.५५
एष प्रथमो मार्गः पृथिवीं जेतुम् ॥

४.५६
मध्यम.उदासीनयोर् अभावे गुण.अतिशयेन_अरि.प्रकृतीः साधयेत्, तत उत्तराः प्रकृतीः ॥

४.५७
एष द्वितीयो मार्गः ॥

४.५८
मण्डलस्य_अभावे शत्रुणा मित्रं मित्रेण वा शत्रुम् उभयतः.सम्पीडनेन साधयेत् ॥

४.५९
एष.तृतीयो मार्गः ॥

४.६०
शक्यम् एकं वा सामन्तं साधयेत्, तेन द्वि.गुणो द्वितीयम्, त्रि.गुणस् तृतीयम् ॥

४.६१
एष चतुर्थो मार्गः पृथिवीं जेतुम् ॥

४.६२
जित्वा च पृथिवीं विभक्त.वर्ण.आश्रमां स्व.धर्मेण भुञ्जीत ॥

४.६३
उपजापो_अपसर्पश् च वामनं पर्युपासनम् ।

४.६३
अवमर्दश् च पञ्च_एते दुर्ग.लम्भस्य हेतवः ॥

(लब्ध.प्रशमनम्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP