अर्थशास्त्रम् अध्याय १२ - भाग ४

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


४.०१
ये च_अस्य दुर्गेषु वैदेहकव्यञ्जनाः, ग्रामेसु गृहपतिक.व्यञ्जनाः, जन.पद.संधिषु गो.रक्षक.तापस.व्यञ्जनाः, ते सामन्त.आटविक.तत्.कुलीन.अपरुद्धानां पण्य.आगार.पूर्वं प्रेषयेयुः "अयं देशो हार्यः" इति ॥

४.०२
आगतांश् च_एषां दुर्गे गूढ.पुरुषान् अर्थ.मानाभ्याम् अभिसत्कृत्य प्रकृतिच्.छिद्राणि प्रदर्शयेयुः ॥

४.०३
तेषु तैः सह प्रहरेयुः ॥

४.०४
स्कन्ध.आवारे वा_अस्य शौण्डिक.व्यञ्जनः पुत्रम् अभित्यक्तं स्थापयित्वा_अवस्कन्द.काले रसेन प्रवासयित्वा "नैषेचनिकम्" इति मदन.रस.युक्तान् मद्यकुम्भान्_शतशः प्रयच्छेत् ॥

४.०५
शुद्धं वा मद्यं पाद्यं वा मद्यं दद्याद् एकम् अहः, उत्तरं रस्.सिद्धं प्रयच्छेत् ॥

४.०६
शुद्धं वा मद्यं दण्ड.मुख्येभ्यः प्रदाय मद.काले रस.सिद्धं प्रयच्छेत् ॥

४.०७
दण्ड.मुख्य.व्यञ्जनो वा पुत्रम् अभित्यक्तम् इति समानम् ॥

४.०८
पाक्व.मांसिक.औदनिक.औण्डिक.आपूपिक.व्यञ्जना वा पण्य.विशेषम् अवघोषयित्वा परस्पर.संघर्षेण कालिकं समर्घतरम् इति वा परान् आहूय रसेन स्व.पण्यान्य् अपचारयेयुः ॥

४.०९
सुरा.क्षीर.दधि.सर्पिस्.तैलानि वा तद्.व्यवहर्तृ.हस्तेषु गृहीता स्त्रियो बालाश् च रस.युक्तेषु स्व.भाजनेषु परिकिरेयुः ॥

४.१०
"अनेन_अर्घेण, विशिष्टं वा भूयो दीयताम्" इति तत्र_एव_अवाकिरेयुः ॥

४.११
एतान्य् एव वैदेहक.व्यञ्जनाः, पण्य.विरेयेण_आहर्तारो वा ॥

४.१२
हस्त्य्.अश्वानां विधा.यवसेषु रसम् आसन्ना दद्युः ॥

४.१३
कर्म.कर.व्यञ्जना वा रस.अक्तं यवसम् उदकं वा विक्रीणीरन् ॥

४.१४
चिर.संसृष्टा वा गो.वाणिजका गवाम् अज.अवीनां वा यूथान्य् अवस्कन्द.कालेषु परेषां मोह.स्थानेषु प्रमुञ्चेयुः, अश्व.खर.उष्ट्रमहिष.आदीनां दुष्टांश् च ॥

४.१५
तद्.व्यञ्जना वा चुच्छुन्दरी.शोणित.अक्त.अक्षान् ॥

४.१६
लुब्धक.व्यञ्जना वा व्याल.मृगान् पञ्जरेभ्यः प्रमुञ्चेयुः, सर्प.ग्राहा वा सर्पान् उग्र.विषान्, हस्ति.जीविनो वा हस्तिनः ॥

४.१७
अग्नि.जीविनो वा_अग्निम् अवसृजेयुः ॥

४.१८
गूढ.पुरुषा वा विमुखान् पत्त्य्.अश्व.रथ.द्विप.मुख्यान् अभिहन्युः, आदीपयेयुर् वा मुख्य.आवासान् ॥

४.१९
दूष्य.अमित्र.आटविक.व्यञ्जनाः प्रणिहिताः पृष्ठ.अभिघातम् अवस्कन्द.प्रतिग्रहं वा कुर्युः ॥

४.२०
वन.गूढा वा प्रत्यन्त.स्कन्धम् उपनिष्कृष्य_अभिहन्युः, एक.अयने वीवध.आसार.प्रसारान् वा ॥

४.२१
ससंकेतं वा रात्रि.युद्धे भूरि.तूर्यम् आहत्य ब्रूयुः "अनुप्रविष्टाः स्मो, लब्धं राज्यम्" इति ॥

४.२२
राज.आवासम् अनुप्रविष्टा वा संकुलेषु राजानं हन्युः ॥

४.२३
सर्वतो वा प्रयातम् एन(?एव?) म्लेच्छ.आटविक.दण्ट.चारिणः सत्त्र.अपाश्रयाः स्तम्भ.वाट.अपाश्रया वा हन्युः ॥

४.२४
लुब्धक.व्यञ्जना वा_अवस्कन्द.संकुलेषु गूढ.युद्ध.हेतुभिर् अभिहन्युः ॥

४.२५
एक.अयने वा शैल.स्तम्भ.वाट.खञ्जन.अन्तर्.उदके वा स्व.भूमि.बलेन_अभिहन्युः ॥

४.२६
नदी.सरस्.तटाक.सेतु.बन्ध.भेद.वेगेन वा प्लावयेयुः ॥

४.२७
धान्वन.वन.दुर्ग.निम्न.दुर्गस्थं वा योग.अग्नि.धूमाभ्यां नाशयेयुः ॥

४.२८
संकट.गतम् अग्निना, धान्वन.गतं धूमेन, निधान.गतं रसेन, तोय.अवगाढं दुष्ट.ग्राहैर् उदक.चरणैर् वा तीक्ष्णाः साधयेयुः, आदीप्त.आवासान् निष्पतन्तं वा ॥

४.२९
योग.वामन.योगाभ्यां योगेन_अन्यतमेन वा ।

४.२९
अमित्रम् अतिसंदध्यात् सक्तम् उक्तासु भूमिषु ॥

(योग.अतिसम्धानम् - दण्ड.अतिसम्धानम् - एक.विजयह्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP