अर्थशास्त्रम् अध्याय ०५ - भाग ६

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


६.०१
राज.व्यसनम् एवम् अमात्यः प्रतिकुर्वीत ॥

६.०२
प्राग् एव मरण.आबाध.भयाद् राज्ञः प्रिय.हित.उपग्रहेण मास.द्वि.मास.अन्तरं दर्शनं स्थापयेद् "देश.पीडा.अपहम् अमित्र.अपहम् आयुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्य् अपदेशेन ॥

६.०३
राज.व्यञ्जनम् अरूप.वेलायां प्रकृतीनां दर्शयेत्, मित्र.अमित्र.दूतानां च ॥

६.०४
तैश् च यथा.उचितां संभाषाम् अमात्य.मुखो गच्छेत् ॥

६.०५
दौवारिक.अन्तर्.वंशिक.मुखश् च यथा.उक्तं राज.प्रणिधिम् अनुवर्तयेत् ॥

६.०६
अपकारिषु च हेडं प्रसादं वा प्रकृति.कान्तं दर्शयेत्, प्रसादम् एव_उपकारिषु ॥

६.०७
आप्त.पुरुष.अधिष्ठितौ दुर्ग.प्रत्यन्तस्थौ वा कोश.दण्डाव् एकस्थौ कारयेत्, कुल्य.कुमार.मुख्यांश् च_अन्य.अपदेशेन ॥

६.०८
यश् च मुख्यः पक्षवान् दुर्ग.अटवीस्थो वा वैगुण्यं भजेत तम् उपग्राहयेत् ॥

६.०९
बह्व्.आबाधं वा यात्रां प्रेषयेत्, मित्र.कुलं वा ॥

६.१०
यस्माच् च सामन्ताद् आबाधं पश्येत् तम् उत्सव.विवाह.हस्ति.बन्धन.अश्व.पण्य.भूमि.प्रदान.अपदेशेन_अवग्राहयेत्, स्व.मित्रेण वा ॥

६.११
ततः संधिम् अदूष्यं कारयेत् ॥

६.१२
आटविक.अमित्रैर् वा वैरं ग्राहयेत् ॥

६.१३
तत्.कुलीनम् अपरुद्धं वा भूंय्.एक.देशेन_उपग्राहयेत् ॥

६.१४
कुल्य.कुमार.मुख्य.उपग्रहं कृत्वा वा कुमारम् अभिषिक्तम् एव दर्शयेत् ॥

६.१५
दाण्ड.कर्मिकवद् वा राज्य.कण्टकान् उद्धृत्य राज्यं कारयेत् ॥

६.१६
यदि वा कश्चिन् मुख्यः सामन्त.आदीनाम् अन्यतमः कोपं भजेत तं "एहि, राजानं त्वा करिष्यामि" इत्य् आवाहयित्वा घातयेत् ॥

६.१७
आपत्.प्रतीकारेण वा साधयेत् ॥

६.१८
युव.राजे वा क्रमेण राज्य.भारम् आरोप्य राज.व्यसनं ख्यापयेत् ॥

६.१९
पर.भूमौ राज.व्यसने मित्रेण_अमित्र.व्यञ्जनेन शत्रोः संधिम् अवस्थाप्य_अपगच्छेत् ॥

६.२०
सामन्त.आदीनाम् अन्यतमं वा_अस्य दुर्गे स्थापयित्वा_अपगच्छेत् ॥

६.२१
कुमारम् अभिषिच्य वा प्रतिव्यूहेत ॥

६.२२
परेण_अभियुक्तो वा यथा.उक्तम् आपत्.प्रतीकारं कुर्यात् ॥

६.२३
एवम् एक.ऐश्वर्यम् अमात्यः कारयेद् इति कौटिल्यः ॥

६.२४
"न_एवम्" इति भारद्वाजः ॥

६.२५
"प्रम्रियमाणे वा राजन्य् अमात्यः कुल्य.कुमार.मुख्यान् परस्परं मुख्येषु वा विक्रमयेत् ॥

६.२६
विक्रान्तं प्रकृति.कोपेन घातयेत् ॥

६.२७
कुल्य.कुमार.मुख्यान् उपांशु.दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ॥

६.२८
राज्य.कारणाद्द् हि पिता पुत्रान् पुत्राश् च पितरम् अभिद्रुह्यन्ति, किम् अङ्ग पुनर् अमात्य.प्रकृतिर् ह्य् एक.प्रग्रहो राज्यस्य ॥

६.२९
तत् स्वयम् उपस्थितं न_अवमन्येत ॥

६.३०
"स्वयम् आरूढा हि स्त्री त्यज्यमाना_अभिशपति" इति लोक.प्रवादः ॥

६.३१
कालश् च सकृद् अभ्येति यं नरं काल.काङ्क्षिणम् ।

६.३१
दुर्लभः स पुनस् तस्य कालः कर्म चिकीर्षतः ॥

६.३२
प्रकृति.कोपकम् अधर्मिष्ठम् अनैकान्तिकं च_एतद् इति कौटिल्यः ॥

६.३३
राज.पुत्रम् आत्म.संपन्नं राज्ये स्थापयेत् ॥

६.३४
संपन्न.अभावे_अव्यसनिनं कुमारं राज.कन्यां गर्भिणीं देवीं वा पुरस्.कृत्य महा.मात्रान् संनिपात्य ब्रूयात् "अयं वो निक्षेपः, पितरम् अस्य_अवेक्षध्वं सत्त्व.अभिजनम् आत्मनश् च, ध्वज.मात्रो_अयं भवन्त एव स्वामिनः, कथं वा क्रियताम्" इति ॥

६.३५
तथा ब्रुवाणं योग.पुरुषा ब्रूयुः "को_अन्यो भवत्.पुरोगाद् अस्माद् राज्ञश् चातुर्वर्ण्यम् अर्हति पालयितुम्" इति ॥

६.३६
"तथा" इत्य् अमात्यः कुमारं राज.कन्यां गर्भिणीं देवीं वा_अधिकुर्वीत, बन्धु.संबन्धिनां मित्र.अमित्र.दूतानां च दर्शयेत् ॥

६.३७
भक्त.वेतन.विशेषम् अमात्यानाम् आयुधीयानां च कारयेत्, "भूयश् च_अयं वृद्धः करिष्यति" इति ब्रूयात् ॥

६.३८
एवं दुर्ग.राष्ट्र.मुख्यान् आभाषेत, यथा.अर्हं च मित्र.अमित्र.पक्षम् ॥

६.३९
विनय.कर्मणि च कुमारस्य प्रयतेत ॥

६.४०
कन्यायां समान.जातीयाद् अपत्यम् उत्पाद्य वा_अभिषिञ्चेत् ॥

६.४१
मातुश् चित्त.क्षोभ.भयात् कुल्यम् अल्प.सत्त्वं छात्रं च लक्षण्यम् उपनिदध्यात् ॥

६.४२
ऋतौ च_एनां रक्षेत् ॥

६.४३
न च_आत्म.अर्थं कंचिद् उत्कृष्टम् उपभोगं कारयेत् ॥

६.४४
राज.अर्थं तु यान.वाहन.आभरण.वस्त्र.स्त्री.वेश्म.परिवापान् कारयेत् ॥

६.४५
यौवनस्थं च याचेत विश्रमं चित्त.कारणात् ।

६.४५
परित्यजेद् अतुष्यन्तं तुष्यन्तं च_अनुपालयेत् ॥

६.४६
निवेद्य पुत्र.रक्षा.अर्थं गूढ.सार.परिग्रहान् ।

६.४६
अरण्यं दीर्घ.सत्त्रं वा सेवेत_आरुच्यतां गतः ॥

६.४७
मुख्यैर् अवगृहीतं वा राजानं तत्.प्रिय.आश्रितः ।

६.४७
इतिहास.पुराणाभ्यां बोधयेद् अर्थ.शास्त्रवित् ॥

६.४८
सिद्ध.व्यञ्जन.रूपो वा योगम् आस्थाय पार्थिवम् ।

६.४८
लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकम् आचरेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP