अर्थशास्त्रम् अध्याय ०४ - भाग ५

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


५.०१
सत्त्रि.प्रयोगाद् ऊर्ध्वं सिद्ध.व्यञ्जना माणवान् माणव.विद्याभिः प्रलोभयेयुः, प्रस्वापन.अन्तर्.धान.द्वार.अपोह.मन्त्रेण प्रतिरोधकान्, संवदन.मन्त्रेण पारतल्पिकान् ॥

५.०२
तेषां कृत.उत्साहानां महान्तं संघम् आदाय रात्राव् अन्यं ग्रामम् उद्दिश्य_अन्यं ग्रामं कृतक.स्त्री.पुरुषं गत्वा ब्रूयुः - "इह_एव विद्या.प्रभावो दृश्यतां, कृच्छ्रः पर.ग्रामो गन्तुम्" इति ॥

५.०३
ततो द्वार.अपोह.मन्त्रेण द्वाराण्य् अपोह्य "प्रविश्यताम्" इति ब्रूयुः ॥

५.०४
अन्तर्.धान.मन्त्रेण जाग्रताम् आरक्षिणां मध्येन माणवान् अतिक्रामयेयुः ॥

५.०५
प्रस्वापन.मन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर् माणवैः संचारयेयुः ॥

५.०६
संवदन.मन्त्रेण भार्या.व्यञ्जनाः परेषां माणवैः सम्मोदयेयुः ॥

५.०७
उपलब्ध.विद्या.प्रभावाणां पुरश्चरणा.आद्य् आदिशेयुर् अभिज्ञान.अर्थम् ॥

५.०८
कृत.लक्षण.द्रव्येषु वा वेश्मसु कर्म कारयेयुः ॥

५.०९
अनुप्रविष्टा वा_एकत्र ग्राहयेयुः ॥

५.१०
कृत.लक्षण.द्रव्य.क्रय.विक्रय.आधानेषु योग.सुरा.मत्तान् वा ग्राहयेयुः ॥

५.११
गृहीतान् पूर्व.अपदान.सहायान् अनुयुञ्जीत ॥

५.१२
पुराण.चोर.व्यञ्जना वा चोरान् अनुप्रविष्टास् तथा_एव कर्म कारयेयुर् ग्राहयेयुश् च ॥

५.१३
गृहीतान् समाहर्ता पौर.जानपदानां दर्शयेत् - "चोर.ग्रहणीं विद्याम् अधीते राजा, तस्य_उपदेशाद् इमे चोरा गृहीताः, भूयश् च ग्रहीष्यामि, वारयितव्यो वः स्व.जनः पाप.आचारह्_" इति ॥

५.१४
यं च_अत्र_अपसर्प.उपदेशेन शम्या.प्रतोद.आदीनाम् अपहर्तारं जानीयात् तम् एषां प्रत्यादिशेत् "एष राज्ञः प्रभावः" इति ॥

५.१५
पुराण.चोर.गो.पालक.व्याध.श्व.गणिनश् च वन.चोर.आटविकान् अनुप्रविष्टाः प्रभूत.कूट.हिरण्य.कुप्य.भाण्डेषु सार्थ.व्रज.ग्रामेष्व् एनान् अभियोजयेयुः ॥

५.१६
अभियोगे गूढ.बलैर् घातयेयुः, मदन.रस.युक्तेन वा पथ्य्.अदनेन ॥

५.१७
गृहीत.लोप्त्र.भारान् आयत.गत.परिश्रान्तान् प्रस्वपतः प्रहवणेषु योग.सुरा.मत्तान् वा ग्राहयेयुः ॥

५.१८
पूर्ववच् च गृहीत्वा_एनान् समाहर्ता प्ररूपयेत् ।

५.१८
सर्वज्ञ.ख्यापनं राज्ञः कारयन् राष्ट्र.वासिषु ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP