अर्थशास्त्रम् अध्याय ०३ - भाग ९

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


९.०१
ज्ञाति.सामन्त.धनिकाः क्रमेण भूमि.परिग्रहान् क्रेतुम् अभ्याभवेयुः ॥

९.०२
ततो_अन्ये बाह्याः ॥

९.०३
सामन्त.चत्वारिंशत्.कुल्येषु गृह.प्रतिमुखे वेश्म श्रावयेयुः, सामन्त.ग्राम.वृद्धेषु क्षेत्रम् आरामं सेतु.बन्धं तटाकम् आधारं वा मर्यादासु यथा.सेतु.भोगं "अनेन_अर्घेण कः क्रेता" इति ॥

९.०४
त्रिर् आघुषितम् अव्याहतं क्रेता क्रेतुं लभेत ॥

९.०५
स्पर्धया वा मूल्य.वर्धने मूल्य.वृद्धिः स-शुल्का कोशं गच्छेत् ॥

९.०६
विक्रय.प्रतिक्रोष्टा शुल्कं दद्यात् ॥

९.०७
अस्वामि.प्रतिक्रोशे चतुर्.विंशति.पणो दण्डः ॥

९.०८
सप्त.रात्राद् ऊर्ध्वम् अनभिसरतः प्रतिक्रुष्टो विक्रीणीत ॥

९.०९
प्रतिक्रुष्ट.अतिक्रमे वास्तुनि द्विशतो दण्डः, अन्यत्र चतुर्.विंशति.पणो दण्डः ॥ इति वास्तु.विक्रयः ।

९.१०
सीम.विवादं ग्रामयोर् उभयोः सामन्ता पञ्च.ग्रामी दश.ग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर् वा कुर्यात् ॥

९.११
कर्षक.गो.पालक.वृद्धाः पूर्व.भुक्तिका वा बाह्याः सेतूनाम् अभिज्ञा बहव एको वा निर्दिश्य सीम.सेतून् विपरीत.वेषाः सीमानं नयेयुः ॥

९.१२
उद्दिष्टानां सेतूनाम् अदर्शने सहस्रं दण्डः ।

९.१३
तद् एव नीते सीम.अपहारिणां सेतुच्.छिदां च कुर्यात् ॥

९.१४
प्रनष्ट.सेतु.भोगं वा सीमानं राजा यथा.उपकारं विभजेत् ॥ इति सीम.विवादः ।

९.१५
क्षेत्र.विवादं सामन्त.ग्राम.वृद्धाः कुर्युः ॥

९.१६
तेषां द्वैधी.भावे यतो बहवः शुचयो_अनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः ॥

९.१७
तद्.उभय.परा.उक्तं वास्तु राजा हरेत्, प्रनष्ट.स्वामिकं च ॥

९.१८
यथा.उपकारं वा विभजेत् ॥

९.१९
प्रसह्य.आदाने वास्तुनि स्तेय.दण्डः ॥

९.२०
कारण.आदाने प्रयासम् आजीवं च परिसंख्याय बन्धं दद्यात् ॥ इति क्षेत्र.विवादः ।

९.२१
मर्यादा.अपहरणे पूर्वः साहस.दण्डः ॥

९.२२
मर्यादा.भेदे चतुर्.विंशति.पणः ॥

९.२३
तेन तपो.वन.विवीत.महा.पथ.श्मशान.देव.कुल.यजन.पुण्य.स्थान.विवादा व्याख्याताः ॥ इति मर्यादा.स्थापनम् ।

९.२४
सर्व एव विवादाः सामन्त.प्रत्ययाः ॥

९.२५
विवीत.स्थल.केदार.षण्ड.खल.वेश्म.वाहन.कोष्ठानां पूर्वं.पूर्वम् आबाधं सहेत ॥

९.२६
ब्रह्म.सोम.अरण्य.देव.यजन.पुण्य.स्थान.वर्जाः स्थल.प्रदेशाः ॥

९.२७
आधार.परिवाह.केदार.उपभोगैः पर.क्षेत्र.कृष्ट.बीज.हिंसायां यथा.उपघातं मूल्यं दद्युः ॥

९.२८
केदार.आराम.सेतु.बन्धानां परस्पर.हिंसायां हिंसा.द्वि.गुणो दण्डः ॥

९.२९
पश्चान्.निविष्टम् अधर.तटाकं न_उपरि.तटाकस्य केदारम् उदकेन_आप्लावयेत् ॥

९.३०
उपरि.निविष्टं न_अधर.तटाकस्य पूर.आस्रावं वारयेद्, अन्यत्र त्रि.वर्ष.उपरत.कर्मणः ॥

९.३१
तस्य_अतिक्रमे पूर्वः साहस.दण्डः, तटाक.वामनं च ॥

९.३२
पञ्च.वर्ष.उपरत.कर्मणः सेतु.बन्धस्य स्वाम्यं लुप्येत, अन्यत्र_आपद्भ्यः ॥

९.३३
तटाक.सेतु.बन्धानां नव.प्रवर्तने पाञ्चवर्षिकः परिहारः, भग्न.उत्सृष्टानां चातुर्वर्षिकः, समुपारूढानां त्रैवर्षिकः, स्थलस्य द्वैवर्षिकः ॥

९.३४
स्व.आत्म.आधाने विक्रये च ॥

९.३५
खात.प्रावृत्तिम् अनदी.निबन्ध.आयतन.तटाक.केदार.आराम.षण्ड.वापानां सस्य.वर्ण.भाग.उत्तरिकम् अन्येभ्यो वा यथा.उपकारं दद्युः ॥

९.३६
प्रक्रय.अवक्रय.अधिभाग.भोगनिषृष्ट.उपभोक्तारश् च_एषां प्रतिकुर्युः ॥

९.३७
अर्पतीकारे हीन.द्वि.गुणो दण्डः ॥

९.३८
सेतुभ्यो मुञ्चतस् तोयम् अवारे षट्.पणो दमः ।

९.३८
वारे वा तोयम् अन्येषां प्रमादेन_उपरुन्धतः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP