अर्थशास्त्रम् अध्याय ०२ - भाग ३१

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

हस्त्य्.अध्यक्षो हस्ति.वन.रक्षां दम्य.कर्म.क्षान्तानां हस्ति.हस्तिनी.कलभानां शाला.स्थान.शय्या.कर्म.विधा.यवस.प्रमाणं कर्मस्व् आयोगं बन्धन.उपकरणं सांग्रामिकम् अलंकारं चिकित्सक.अनीकस्थ.औपस्थायिक.वर्गं च_अनुतिष्ठेत् ॥

३१.०२
हस्त्य्.आयाम.द्वि.गुण.उत्सेध.विष्कम्भ.आयामां हस्तिनी.स्थान.अधिकां सप्रग्रीवां कुमारी.संग्रहां प्रान्.मुखीम् उदन्.मुखीं वा शालां निवेशयेत् ॥

३१.०३
हस्त्य्.आयाम.चतुर्.अश्र.श्लक्ष्ण.आलान.स्तम्भ.फलक.आस्तरकं स-मूत्र.पुरीष.उत्सर्गं स्थानं निवेशयेत् ॥

३१.०४
स्थान.समां शय्याम् अर्ध.अपाश्रयां दुर्गे साम्नाह्य.औपवाह्यानां बहिर् दम्य.व्यालानाम् ॥

३१.०५
प्रथम.सप्तम अष्टम.भागाव् अह्नः स्नान.कालौ, तद्.अनन्तरं विधायाः ॥

३१.०६
पूर्व.अह्ने व्यायाम.कालः, पश्च.अह्नः प्रतिपान.कालः ॥

३१.०७
रात्रि.भागौ द्वौ स्वप्न.काला, त्रि.भागः संवेशन.उत्थानिकः ॥

३१.०८
ग्रीष्मे ग्रहण.कालः ॥

३१.०९
विंशति.वर्षो ग्राह्यः ॥

३१.१०
विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी च_अग्राह्याः ॥

३१.११
सप्त.अरत्नि उत्सेधो नव.आयामो दश परिणाहः प्रमाणतश् चत्वारिंशद्.वर्षो भवत्य् उत्तमः, त्रिंशद्.वर्षो मध्यमः, पञ्च.विंशति.वर्षो_अवरः ॥

३१.१२
तयोः पाद.अवरो विधा.विधिः ॥

३१.१३
अरत्नौ तणुल.द्रोणः, अर्ध.आढकं तैलस्य, सर्पिषस् त्रयः प्रस्थाः, दश.पलं लवणस्य, मांसं पञ्चाशत्.पलिकम्, रसस्य_आढकं द्वि.गुणं वा दध्नः पिण्ड.क्लेदन.अर्थम्, क्षार.दश.पलिकं मद्यस्य_आढकं द्वि.गुणं वा पयसः प्रतिपानम्, गात्र.अवसेकस् तैल.प्रस्थः, शिरसो_अष्ट.भागः प्रादीपिकश् च, यवसस्य द्वौ भारौ स-पादौ, शष्पस्य शुष्कस्य_अर्ध.तृतीयो भारः, कडङ्करस्य_अनियमः ॥

३१.१४
सप्त.अरत्निना तुल्य.भोजनो_अष्ट.अरत्निर् अत्यरालः ॥

३१.१५
यथा.हस्तम् अवशेषः षड्.अरत्निः पञ्च.अरत्निश् च ॥

३१.१६
क्षीर.यावसिको विक्कः क्रीडा.अर्थं ग्राह्यः ॥

३१.१७
संजात.लोहिता प्रतिच्छन्ना सम्लिप्त.पक्षा सम.कक्ष्या व्यतिकीर्ण.मांसा सम.तल्प.तला जात.द्रोणिका_इति शोभाः ॥

३१.१८
शोभा.वशेन व्यायामं भद्र्म मन्दं च कारयेत् ।

३१.१८
मृगं संकीर्ण.लिङ्गं च कर्मस्व् ऋतु.वशेन वा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP