अर्थशास्त्रम् अध्याय ०१ - भाग ११

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


११.०१
उपधाभिः शुद्ध.अमात्य.वर्गो गूढ.पुरुषान् उत्पादयेत् कापटिक.उदास्थित.गृह.पतिक.वैदेहक.तापस.व्यञ्जनान् सत्त्रि.तीष्क्ण.रसद.भिक्षुकीश् च ॥

११.०२
पर.मर्मज्ञः प्रगल्भश् छात्रः कापटिकः ॥

११.०३
तम् अर्थ.मानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् - "राजानं मां च प्रमाणं कृत्वा यस्य यद् अकुशलं पश्यसि तत् तदानीम् एव प्रत्यादिश" इति ॥

११.०४
प्रव्रज्या प्रत्यवसितः प्रज्ञा.शौच.युक्त उदास्थितः ॥

११.०५
स वार्त्ता.कर्म.प्रदिष्टायां भूमौ प्रभूत.हिरण्य.अन्तेवासी कर्म कारयेत् ॥

११.०६
कर्म.फलाच् च सर्व.प्रव्रजितानां ग्रास.आच्छादन.आवसथान् प्रतिविदध्यात् ॥

११.०७
वृत्ति.कामांश् च_उपजपेत् - "एतेन_एव वेषेण राज.अर्थश् चरितव्यो भक्त.वेतन.काले च_उपस्थातव्यम्" इति ॥

११.०८
सर्व.प्रव्रजिताश् च स्वं स्वं वर्गम् एवम् उपजपेयुः ॥

११.०९
कर्षको वृत्ति.क्षीणः प्रज्ञा.शौच.युक्तो गृह.पतिक.व्यञ्जनः ॥

११.१०
स कृषि.कर्म.प्रदिष्टायां भूमौ - इति समानं पूर्वेण ॥

११.११
वाणिजको वृत्ति.क्षीणः प्रज्ञा.शौच.युक्तो वैदेहक.व्यञ्जनः ॥

११.१२
स वणिक्.कर्म.प्रदिष्टायां भूमौ - इति समानं पूर्वेण ॥

११.१३
मुण्डो जटिलो वा वृत्ति.कामस् तापस.व्यञ्जनः ॥

११.१४
स नगर.अभ्याशे प्रभूत.मुण्ड.जटिल.अन्तेवासी शाकं यव.मुष्टिं वा मास.द्विमास.अन्तरं प्रकाशम् अश्नीयात्, गूढम् इष्टम् आहारम् ॥

११.१५
वैदेहक.अन्तेवासिनश् च_एनं समिद्ध.योगैर् अर्चयेयुः ॥

११.१६
शिष्याश् च_अस्य_आवेदयेयुः - "असौ सिद्धः सामेधिकः" इति ॥

११.१७
समेध.आशास्तिभिश् च_अभिगतानाम् अङ्ग.विद्यया शिष्य.संज्ञाभिश् च कर्माण्य् अभिजने अवसितान्य् आदिशेत् - अल्प.लाभम् अग्नि.दाहं चोर.भयं दूष्य.वधं तुष्टि.दानं विदेश.प्रवृत्ति.ज्ञानम्, "इदम् अद्य श्वो वा भविष्यति, इदं वा राजा करिष्यति" इति ॥

११.१८
तद् अस्य गूढाः सत्त्रिणश् च सम्पादयेयुः ॥

११.१९
सत्त्व.प्रज्ञा.वाक्य.शक्ति.सम्पन्नानां राज.भाग्यम् अनुव्याहरेत्, मन्त्रि.सम्योगं च ब्रूयात् ॥

११.२०
मन्त्री च_एषां वृत्ति.कर्मभ्यां वियतेत ॥

११.२१
ये च कारणाद् अभिक्रुद्धास् तान् अर्थ.मानाभ्यां शमयेत्, अकारण.क्रुद्धांस् तूष्णीं दण्डेन, राज.द्विष्ट.कारिणश् च ॥

११.२२
पूजिताश् च_अर्थ.मानाभ्यां राज्ञा राज.उपजीविनाम् ।

११.२२
जानीयुः शौचम् इत्य् एताः पञ्च.संस्थाः प्रकीर्तिताः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP