अर्थशास्त्रम् अध्याय ०१ - भाग ७

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


७.०१
तस्माद् अरि.षड्.वर्ग.त्यागेन_इन्द्रिय.जयं कुर्वीत, वृद्ध.सम्योगेन प्रज्ञाम्, चारेण चक्षुः, उत्थानेन योग.क्षेम.साधनम्, कार्य.अनुशासनेन स्वधर्म.स्थापनम्, विनयं विद्या.उपदेशेन, लोक.प्रियत्वम् अर्थ.सम्योगेन वृत्तिम् ॥

७.०२
एवं वश्य.इन्द्रियः पर.स्त्री.द्रव्य.हिंसाश् च वर्जयेत्, स्वप्नं लौल्यम् अनृतम् उद्धत.वेषत्वम् अनर्थ्य.सम्योगम् अधर्म.सम्युक्तम् अनर्थ.सम्युक्तं च व्यवहारम् ॥

७.०३
धर्म.अर्थ.अविरोधेन कामं सेवेत, न निह्सुखः स्यात् ॥

७.०४
समं वा त्रिवर्गम् अन्योन्य.अनुबद्धम् ॥

७.०५
एको ह्य् अत्यासेवितो धर्म.अर्थ.कामानाम् आत्मानम् इतरौ च पीडयति ॥

७.०६
अर्थ_एव प्रधान_इति कौटिल्यः ॥

७.०७
अर्थ.मूलौ हि धर्म.कामाव् इति ॥

७.०८
मर्यादां स्थापयेद् आचार्यान् अमात्यान् वा, य_एनम् अपाय स्थानेभ्यो वारयेयुः, छाया.नालिका.प्रतोदेन वा रहसि प्रमाद्यन्तम् अभितुदेयुः ॥

७.०९
सहाय.साध्यं राजत्वं चक्रम् एकं न वर्तते ।

७.०९
कुर्वीत सचिवांस् तस्मात् तेषां च शृणुयान् मतम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP