संधिः - कथा ७

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


अस्ति देवी-कोट-नाम्नि नगरे देवशर्मा नाम ब्राह्मणः । तेन महाविषुवत्-संक्रांत्यां सक्तुपूर्णशराव एकः प्राप्तः । ततस् तम् आदायासौ कुंभकारस्य भांडपूर्ण-मंडपैक-देशे रौद्रेणाकुलितः सुप्तः । ततः सक्तु-रक्षार्थं हस्ते दंडम् एकम् आदायाचिंतयत्-अद्याहं सक्तुशरावं विक्रीय दश कपर्दकान् प्राप्स्यामि, तदात्रैव तैः कपर्दकैर् घटशरावादिकम् उपक्रीयानेकधा वृढैस् तद्-धनैः पुनः पुनः पूर्ग-वस्त्रादिम् उपक्रीय, विक्रीय लक्ष-संख्यानि धनानि कृत्वा, विवाह-चतुष्टयं करिष्यामि । अनंतरं तासु स्व-पत्नीषु या रूप-यौवनवती तस्याम् अधिकानुरागं करिष्यामि । सपत्ंयो यदा द्वंद्वं करिष्यामि, तदा कोपाकुलो हं ताः सर्वा लगुडेन ताडयिष्यामीत्य् अभिधाय तेन लगुडः प्रक्षिप्तः । तेन सक्तुशरावश् चूर्णितो भांडानि च बहूनि भग्नानि । ततस् तेन शब्देनागतेन कुंभकारेण तथा-विधानि भांडांय् अवलोक्य, ब्राह्मणस् तिरस्कृतो मंडपाद् बहिष्कृतश् च । अतो हं ब्रवीमि - अनागतवतीं चिंताम् इत्य् आदि ।

ततो राजा रहसि गृध्रम् उवाच-तात ! यथा कर्तव्यं तथोपदिश ।
गृध्रो ब्रूते-
मदोढतस्य नृपतेः प्रकीर्णस्येव दंतिनः । गच्छंत्य् उन्मार्ग-यातस्य नेतारः खलु वाच्यताम् ॥२१॥
शृणु देव ! किम् अस्माभिर् बल-दर्पाद् दुर्गं भग्नम् ? उत तव प्रतापाधिष्ठितेनोपायेन ?
राजाह-भवताम् उपायेन ।
गृध्रो ब्रूते-यद्य् अस्मद्-वचनं क्रियते, तदा स्व-देशे गम्यताम् । अंयथा वर्षा-काले प्राप्ते पुनस् तुल्य-बलेन विग्रहे सत्य् अस्माकं पर-भूमिष्ठानां स्व-देश-गमनम् अपि दुर्लभं भविष्यति । तत्-सुख-शोभार्थं संधाय गम्यताम् । दुर्गं भग्नं, कीर्तिश् च लब्धेव । मम संमतं तावद् एतत् । यतः-
यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये । अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान् ॥२२॥
अंयच् च- सुहृद्-बलं तथा राज्यम् आत्मानं कीर्तिम् एव च । युधि संदेहदोलास्थं को हि कुर्याद् अबालिशः ॥२३॥
अपरं च- संधिम् इच्छेत् समेनापि संदिग्धो विजयो युधि । नहि संशयितं कुर्याद् इत्य् उवाच बृहस्पतिः ॥२४॥
अपि च- युढे विनाशो भवति कदाचिद् उभयोर् अपि । सुंदोप-सुंदाव् अंयोंयं नष्टौ तुल्य-बलौ न किम् ॥२५॥
राजोवाच--कथम् एतत् ?
मंत्री कथयति-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP