संधिः - कथा २

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


पुरास्मिंन् एव सरस्य् एवंविधेष्व् एव धीवरेषूपस्थितेषु मत्स्य-त्रयेणालोचितम् । तत्रानागत-विधाता नामैको मत्स्यः । तेनोक्तं-अहं तावज्-जलाशयांतरं गच्छामि । इत्य् उक्त्वा स ह्रदांतरं गतः । अपरेण प्रत्युत्पन्नमति-नाम्ना मस्त्येनाभिहितम्-भविष्यद्-अर्थे प्रमाणाभावात् कुत्र मया गंतव्यम् ? तद् उत्पंने यथा-कार्यं तद् अनुष्ठेयम् । तथा चोक्तम्-
उत्पन्नाम् आपदं यस् तु समाधत्ते स बुढिमान् । वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥७॥
यद्भविष्यः पृच्छति-कथम् एतत् ?
प्रत्युत्पन्नमतिः कथयति-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP