रसहृदयतंत्र - अध्याय १०

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


अथ सत्वनिर्गममभिधास्यते ।
वैक्रान्तकान्तसस्यकमाक्षिकविमलादयो विना सत्वं ।
शुद्धा अपि नो द्वन्द्वे मिलन्ति न च तान्रसो ग्रसति ॥१॥
नागनासिकाभिधानं चन्द्रोदकं अमृतं आप्तकाठिन्यं ।
रसवैक्रान्तकं एवं बध्नाति रसं स्वसत्त्वेन ॥२॥
(शैलोदक) नानाविधसंस्थानं निर्जरशिखरिशिखरसम्भूतं ।
धारोदम्भसि श्रेष्ठं तदश्म शैलोदकं प्राप्य ॥३॥
(वैक्रान्तः: सत्त्वः: पातन) भस्त्राद्वयेन हठतो ध्मातव्यं पञ्चमाहिषसुबद्धं ।
दत्त्वा दशांशस्वर्जिकपटुटंकणगुञ्जिकाक्षारान् ॥४॥
तद्गच्छति कठिनत्वं मुञ्चति सत्वं स्फुलिङ्गकाकारं ।
मुक्तानिकरप्रायं ग्राह्यं तत्काचं अधिवर्ज्य ॥५॥
रसवैक्रान्तकमेवं मिलति द्वन्द्वान्वितं समं हेम्ना ।
निर्व्यूढं घनसत्वं तेन रसो बन्धमुपयाति ॥६॥
(सत्त्वपातन) वज्राभ्रकान्तसस्यकमाक्षिकप्रभृतिसकलधातूनां ।
पातयति सत्वमेषां पिण्डी ध्माता दृढाङ्गारैः ॥७॥
(माक्षिकः: सत्त्वः: ) हित्वा माक्षिकसत्वं नान्येषां शक्तिरस्ति लोहघ्नी ।
न पतति तावत्सत्वं भस्त्रान्ते न यावदाह्रियेत् ॥८॥
(माक्षिकः: सत्त्वः:) रक्तं मृदु नागसमं सत्वं यस्माद्धि माक्षिकात्पतितं ।
गन्धाश्मनोऽपि तद्वत्कार्यं यत्नेन मृदुभावं ॥९॥
(माक्षिकः: सत्त्वः: पातन) लवणाम्लेन सुपुटितं माक्षिकमम्लेन मर्दितं विधिना ।
मुञ्चति सोष्णे ग्रासं आयसपात्रे तु पिष्टिका भवति ॥१०॥
(सत्त्वः: ) तुत्थाद्धि ताप्यजसमं समसृष्टं पतति वै सत्वं ।
अभ्रवैक्रान्तकान्तप्रभृतीनां तत्र लोहनिभं ॥११॥
स्त्रीवज्रीदुग्धभावितमेरण्डस्नेहभावितं शतं ध्मातं ।
एवं त्रिभिरिह वारैः शुल्वसमं भवति रञ्जकं हैमं ॥१२॥
(माक्षिक, रसकः: सत्त्वः: पातन) कदलीरसशतभावितमध्वैरण्डतैलपरिपक्वं ।
ताप्यं मुञ्चति सत्वं रसकं चैवं त्रिसन्तापैः ॥१३॥
ऊर्णाटङ्कणगुडपुरलाक्षासर्जरसैः सर्वधातुभिः पिष्टैः ।
छागीक्षीरेण कृता पिण्डी शस्ता हि सत्वविधौ ॥१४॥
चूर्णितसत्वसम्भारं त्रिंशत्पलमादरेण संगृह्य ।
टंकणपलसप्तयुतं गुंजापलत्रितययोजितं चैव ॥१५॥
तिलचूर्णककिट्टपलैर्मत्स्यैरालोड्य द्विरंशयुक्तैश्च ।
गोधूमबद्धपिण्डी गोपञ्चकभाविता बहुशः ॥१६॥
कोष्ठकधमनविधिना तीव्रं भस्त्रानलेन तत्पतति ।
संद्रवति चाभ्रसत्त्वं तथैव सर्वाणि सत्वानि ॥१७॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP