अध्याय ३ - भाग ३

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ उण् आदयः बहुलं ।
२ भूते अपि दृश्यन्ते ।
३ भविष्यति गमि(न्)आदयः ।
४ यावत्पुरानिपातयोः लट् ।
५ विभाषा कदाकर्ह्योः ।
६ किंवृत्ते लिप्सायां ।
७ लिप्स्यंआनसिद्धौ च ।
८ लोट् अर्थलक्षणे च ।
९ लिङ् च ऊर्ध्वमौहूर्तिके ।
१० तुमुन् ण्वुलौ क्रियायां क्रियाअर्थायाम् ।
११ भाववचनाश्च ।
१२ अण् कर्मणि च ।
१३ लृट् शेषे च ।
१४ लृटः सत् वा ।
१५ अनद्यतने लुट् ।
१६ पदरुजविशस्पृशः घञ् ।
१७ सृ स्थिरे ।
१८ भावे ।
१९ अकर्तरि च कारके संज्ञायां ।
२० परिमण आख्यायां सर्वेभ्यः ।
२१ इङः च ।
२२ उपसर्गे रुवः ।
२३ समि युद्रुदुवः ।
२४ श्रि- णीभुवः अन्यतरस्यां ।
२५ वौ क्षुस्रुवः ।
२६ अव उदोर्नियः ।
२७ प्रे द्रुस्तुस्रुवः ।
२८ निसभ्योः पूल्वोः ।
२९ उद् न्योर्ग्रः ।
३० कॄ धान्ये ।
३१ यज्ञे समि स्तुवः ।
३२ प्रे स्त्रः अयज्ञे ।
३३ प्रथने वौ अशब्दे ।
३४ छन्दोनाम्नि च ।
३५ उदि ग्रहः ।
३६ समि मुष्टौ ।
३७ परिन्योर्नीइणोर्द्यूताभ्रेषयोः ।
३८ परौ अनुप अत्यये इणः ।
३९ वि उपयोः शेतेः पर्याये ।
४० हस्त आदाने चेरस्तेये ।
४१ निवासचितिशरीरौपसंआधानेषु आदेः च कः ।
४२ संघे च अनौत्तराधर्ये ।
४३ कर्मव्यतिहारे णच् स्त्रियां ।
४४ अभिविधौ भावे इनुण् ।
४५ आक्रोशे अवन्योर्ग्रहः ।
४६ प्रे लिप्सायां ।
४७ परौ यज्ञे ।
४८ नौ वृ धान्ये ।
४९ उदि श्रयतियौतिपूद्रुवः ।
५० विभाषा आङि रुप्लुवोः ।
५१ अवे ग्रहः वर्षप्रतिबन्धे ।
५२ प्रे वणिजां ।
५३ रश्मौ च ।
५४ वृ- णोतेराच्छादने ।
५५ परौ भुवः अवज्ञाने ।
५६ एरच् ।
५७ ॠदोरप् ।
५८ ग्रहवृदृनिः चिगमः च ।
५९ उपसर्गे अदः ।
६० नौ ण च ।
६१ व्यधजपोरनुपसर्गे ।
६२ स्वनहसोर्वा ।
६३ यमः समुपनिविषु ।
६४ नौ गदनदपठस्वनः ।
६५ क्वणः वीणायां च ।
६६ नित्यं पणः परिमाणे ।
६७ मदः अन् उपसर्गे ।
६८ प्रमदसम्मदौ हर्षे ।
६९ समुदोरजः पशुषु ।
७० अक्षेषु ग्लहः ।
७१ प्रजने सर्तेः ।
७२ ह्वः सम्प्रसारणं च नि अभि उपविषु ।
७३ आङि युद्धे ।
७४ निपानं आहावः ।
७५ भावे अनुपसर्गस्य ।
७६ हनः च वधः ।
७७ मूर्तौ घनः ।
७८ अन्तर्घनः देशे ।
७९ अगार एकदेशे प्रघण प्रघाणौ च ।
८० उद्घनः अत्याधानं ।
८१ अपघनः अङ्गं ।
८२ करणे अयः विद्रुषु ।
८३ स्तम्बे क च ।
८४ परौ घः ।
८५ उपघ्नः आश्रये ।
८६ संघ उद्घौ गणप्रशंसयोः ।
८७ निघः नीमितं ।
८८ डु इत् अः क्त्रिः ।
८९ टु- इतः अथुच् ।
९० यजयाचयतविछप्रछरक्षः नङ् ।
९१ स्वपः नन् ।
९२ उपसर्गे घोः किः ।
९३ कर्मणि अधिकरणे च ।
९४ स्त्रियां क्तिन् ।
९५ स्थागापापचां भावे ।
९६ मन्त्रे वृष इषपचमनविदभूवीराः उदात्तः ।
९७ ऊतियूतिजूतिसातिहेतिकीर्तयः च ।
९८ व्रजयजोर्भावे क्यप् ।
९९ संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञ् इणः ।
१०० कृञः श च ।
१०१ इच्छा ।
१०२ अ प्रत्ययात् ।
१०३ गुरोः च हलः ।
१०४ ष्- इत् भिदा आदिभ्यः अङ् ।
१०५ चिन्तिपूजिकथिकुम्बिचर्चः च ।
१०६ आत् अः च उपसर्गे ।
१०७ णि आसस्रन्थः युच् ।
१०८ रोग आख्यायां ण्वुल् बहुलं ।
१०९ संज्ञायां ।
११० विभाषा आख्यानपरिप्रश्नयोरिञ् च ।
१११ पर्याय अर्ह ऋण उत्पत्तिषु ण्वुच् ।
११२ आक्रोशे नञि अनिः ।
११३ कृत्यल्युटः बहुलं ।
११४ नपुंसके भावे क्तः ।
११५ ल्युट् च ।
११६ कर्मणि च येन संस्प्रशात् कर्तुः शरीरसुखं ।
११७ करणाधिकरणयोः च ।
११८ पुंसि संज्ञायां घः प्रायेण ।
११९ गोचरसंचरवहव्रज व्यज आपणनिगमाः च ।
१२० अवे तॄस्त्रोर्घञ् ।
१२१ हलः च ।
१२२ अध्यायन्यायौद्यावसंहार आधार आवयाः च ।
१२३ उदङ्कः अनुदके ।
१२४ जालं आनायः ।
१२५ खनः घ च ।
१२६ ईषद्दुस्सुषु कृच्छ्र अकृच्छ्र अर्थेषु खल् ।
१२७ कर्तृकर्मणोः च भूकृञोः ।
१२८ आतः युच् ।
१२९ छन्दसि गत्यर्थेभ्यः ।
१३० अन्येभ्यः अपि दृश्यते ।
१३१ वर्तमानसामीप्ये वर्तमानात् वा ।
१३२ आशंसायां भूतवत् च ।
१३३ क्षिप्रवचने लृट् ।
१३४ आशंसावचने लिङ् ।
१३५ न अनद्यतनवत् क्रियाप्रबन्धसामीप्ययोः ।
१३६ भविष्यति मर्यादाअचने अवरस्मिन् ।
१३७ कालविभागे च अनहोरात्रा- णां ।
१३८ परस्मिन् विभाषा ।
१३९ लिङ्निमित्ते लृङ् क्रिया अतिपत्तौ ।
१४० भूते च ।
१४१ वा आ उत अप्योः ।
१४२ गर्हायां लट् अपिजात्वोः ।
१४३ विभाषा कथमि लिङ् च ।
१४४ किंवृत्ते लिङ्लृटौ ।
१४५ अनवक्ल्प्ति अमर्षयोरकिंवृत्ते अपि ।
१४६ किं किल अस्ति अर्थेषु लृट् ।
१४७ जातुयदोर्लिङ् ।
१४८ यत् चयत्रयोः ।
१४९ गर्हायां च ।
१५० चित्रीकरणे च ।
१५१ शेषे लृट् अयदौ ।
१५२ उताप्योः समर्थयोः लिङ् ।
१५३ कामप्रवेदने अकच्चिति ।
१५४ सम्भवाने अलं इति चेत् सिद्ध अप्रयोगे ।
१५५ विभाषा धातौ सम्भावनाचने अयदि ।
१५६ हेतुहेतुमतोर्लिङ् ।
१५७ इच्छा अर्थेषु लिङ्लोटौ ।
१५८ समानकर्तृकेषु तुमुन् ।
१५९ लिङ् च ।
१६० इच्छाअर्थेभ्यः विभाषा वर्तंआने ।
१६१ विधिनिमन्त्रणआमन्त्रण अधि इष्टसम्प्रश्नप्र अर्थनेषु लिङ् ।
१६२ लोट् च ।
१६३ प्रैष अतिसर्गप्राप्तकालेषु कृत्याः च ।
१६४ लिङ् च ऊर्ध्वमौहुर्तिके ।
१६५ स्मे लोट् ।
१६६ अधीष्टे च ।
१६७ कालसमयवेलासु तुमुन् ।
१६८ लिङ् यदि ।
१६९ अर्हे कृत्यतृचः च ।
१७० आवश्यक आधमर्ण्ययोः णिनिः ।
१७१ कृत्याः च ।
१७२ शकि लिङ् च ।
१७३ आशिषि लिङ्लोटौ ।
१७४ क्तिच् क्तौ च संज्ञायां ।
१७५ माङि लुङ् ।
१७६ स्म उत्तरे लङ् च ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP