अध्याय ३ - भाग २

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ कर्मणि अण् ।
२ ह्वावाअमश्च ।
३ आतः अनुपसर्गे कः ।
४ सुपि स्थः ।
५ तुन्दशोकयोः परिमृज अपनुदोः ।
६ प्रे दा- ज्ञः ।
७ समि ख्यः ।
८ गापोः टक् ।
९ हरतेरनुद्यमने अच् ।
१० वयसि च ।
११ आङि ताच्छील्ये ।
१२ अर्हः ।
१३ स्तम्बकर्णयोः रमिजपोः ।
१४ शमि धातोः संज्ञायां ।
१५ अधिकरणे शेतेः ।
१६ चरेश् टः ।
१७ भिक्षाशेना आदायेषु च ।
१८ पुरसग्रतसग्रेषु सर्तेः ।
१९ पूर्वे कर्तरि ।
२० कृञः हेतुताच्छील्यआनुलोम्येषु ।
२१ दिवाविब्भानिशाप्रभाभास्कार अन्त अनन्त आदिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्र- संख्याजङ्घाबाहुअहन् यद् तद् धनुसरुष्षु ।
२२ कर्मणि भृतौ ।
२३ न शब्दस्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ।
२४ स्तम्बशकृतोरिन् ।
२५ हरतेः दृतिनाथयोः पशौ ।
२६ फलेग्रहिरात्मम्भरिश्च ।
२७ छन्दसि वनसनरक्षिमथां ।
२८ एजेः खश् ।
२९ नासिकास्तनयोः ध्माधेटोः ।
३० नाडीमुष्ट्योश्च ।
३१ उदि कूले रुजिवहोः ।
३२ वह अभ्रे लिहः ।
३३ परिमाणे पचः ।
३४ मितनखे च ।
३५ विधु अरुषोः तुदः ।
३६ असूर्यललाटयोःदृशितपोः ।
३७ उग्रम्पश्य इरम्मदपाणि- ंधमाः ।
३८ प्रियवशे वदः खच् ।
३९ द्विषत्त्परयोः तापेः ।
४० वाचि यमः व्रते ।
४१ पुर्सर्वयोः दारिसहोः ।
४२ सर्वकूल अभ्रकरीषेषु कषः ।
४३ मेघ ऋतिभयेषु कृञः ।
४४ क्षेमप्रियमद्रेए अण् च ।
४५ आशिते भुवः करणभावयोः ।
४६ संज्ञा यां भृतॄ वृजिधारिशहितपिदमः ।
४७ गमश्च ।
४८ अन्त अत्यन्त अध्व(न्)दूरपारसर्वानन्तेषु डः ।
४९ आशिषि हनः ।
५० अपे क्लेशतमसोः ।
५१ कुमारशीर्षयोह् णिनिः ।
५२ लक्षणे जायापत्योः टक् ।
५३ अमनुष्यकर्तृके च ।
५४ शक्तौ हस्ति(न्)कपाटयोः ।
५५ पाणिघताडघौ शिल्पिनि ।
५६ आढ्यसुभगस्थूलपलितनग्न अन्धप्रियेषु च्वि र्थेषु अच्वौ कृञः करणे ख्युन् ।
५७ कर्तरि भुवः खिष्णुच्खुकञौ ।
५८ स्पृशः अनुदके क्विन् ।
५९ ऋत्विज् दधृष्स्रज् दिश् उष्णिह् अञ्चु युजिक्रुञ्चां च ।
६० त्यदादिषु दृशः अणालोचने कञ् च ।
६१ सद् सूद्विषद्रुहदुहयुजविदभिदछिदजिनीराजां उपसर्गे अपि क्विप् ।
६२ भजः ण्विः ।
६३ छन्दसि सहः ।
६४ वहश्च ।
६५ कव्यपुरीषपुरीष्येषु ञ्युट् ।
६६ हव्ये अनन्तःपादं ।
६७ जनसनखनक्रमगमो विट् ।
६८ अदः अन् अन्ने ।
६९ क्रव्ये च ।
७० दुहः कप् घश्च ।
७१ मन्त्रे श्वेतवहौक्थशः पुरो- डाशो ण्विन् ।
७२ अवे यजः ।
७३ विच् उपे छन्दसि ।
७४ आतः मनिन् क्वनिप्वनिपश्च ।
७५ अन्येभ्यः अपि दृश्यन्ते ।
७६ क्विप् च ।
७७ स्थः क च ।
७८ सुप्य् अजातौ णिनिः ताच्छिल्ये ।
७९ कर्तरि उपमाने ।
८० व्रते ।
८१ बहुलं आभीक्ष्ण्ये ।
८२ मनः ।
८३ आत्ममाने खश्च ।
८४ भूते ।
८५ करणे यजः ।
८६ कर्मणि हनः ।
८७ ब्रह्म्(न्)भ्रूणवृत्रेषु क्विप् ।
८८ बहुलं छन्दसि ।
८९ सुकर्म(न्)पापमन्त्रपुण्येसु कृञः ।
९० सोमे सुञः ।
९१ अग्नौ चेः ।
९२ कर्मणि अग्नि आख्यायां ।
९३ कर्मणि इनिः विक्रियः ।
९४ दृशेः क्वनिप् ।
९५ राजनि युधिकृञः ।
९६ सहे च ।
९७ सप्तम्यां जनेर्डः ।
९८ पञ्चम्यां अजातौ ।
९९ उपसर्गे च संज्ञायां ।
१०० अनौ कर्मणि ।
१०१ अन्येषु अपि दृश्यते ।
१०२ निष्ठा ।
१०३ सुयजोर्ङ्वनिप् ।
१०४ जीर्यतेरतृन् ।
१०५ छन्दसि लिट् ।
१०६ लिटः कानच् वा ।
१०७ क्वसुः च ।
१०८ भाषायां सदवसश्रुवः ।
१०९ उपेयिवान् अनाश्वान् अनूचानसः च ।
११० लुङ् ।
१११ अनद्यतने लङ् ।
११२ अभिज्ञावचने लृट् ।
११३ न यदि ।
११४ विभाषा साकाङ्क्षे ।
११५ परोक्षे लिट् ।
११६ हशश्वतोर्लङ् च ।
११७ प्रश्ने च आसन्नकाले ।
११८ लट् स्मे ।
११९ अपरोक्षे च ।
१२० ननौ पृष्टप्रतिवचने ।
१२१ नन्वोर्विभाषा ।
१२२ पुरि लुङ् च अस्मे ।
१२३ वर्तमाने लट् ।
१२४ लटः शतृशनचौ अरथमाअमान धिअरणे ।
१२५ सम्बोधने च ।
१२६ लक्षणहेत्वोः क्रियायाः ।
१२७ तौ सत् ।
१२८ पूङ्यजोः शानन् ।
१२९ ताच्छील्यवयोवचनशक्तिषु चानश् ।
१३० इङ् धार्योः शतृ ऋच्छ्रिणि ।
१३१ द्विषः अमित्रे ।
१३२ सुञः यज्ञसंयोगे ।
१३३ अर्हः पूजायां ।
१३४ आक्वेः तच्छीलतद्धर्मतत्साधुकारिषु ।
१३५ तृन् ।
१३६ अलंकृञ्निराकृञ्प्रजन उत्पच उत्पत उन्मदरुचिअपत्रपवृतुवृधुसहचर इष्णुच् ।
१३७ णेश् छन्दसि ।
१३८ भुवश्च ।
१३९ ग्लाजिस्थश्च क्स्नुः ।
१४० त्रसिगृधिधृषिक्षिपेः क्नुः ।
१४१ शमिति अष्टाभ्यः घिनुण् ।
१४२ संपृच अनुरुध आङ्यम आङ्यसपरिसृसंसृजपरिदेविसंज्वर परिक्षिपपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजआक्रीड- विविचत्यजरजभज अतिचर अपचर आमुष अभ्याहनश्च ।
१४३ वौ कषलसकत्थस्रम्भः ।
१४४ अपे च लषः ।
१४५ प्रे लपसृद्रुमथवदवसः ।
१४६ निन्दहिंसक्लिशखादविनाशपरिक्लिशपरिरटपरिवादिव्याभाष असूयः वुञ् ।
१४७ देविक्रुशोः च उपसर्गे ।
१४८ चलनशब्द र्थात् अकर्मकात् उच् ।
१४९ अनुदात्त इतः च हलादेः ।
१५० जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ।
१५१ क्रुधमण्ड अर्थेभ्यः च ।
१५२ न यः ।
१५३ सूददीपदीक्षः च ।
१५४ लषपतपदस्थाभूवृषहनकमगमशॄभ्यः उकञ् ।
१५५ जल्पभिक्षकुट्टलुण्टवृङ्ह्यः षाकन् ।
१५६ प्रजोरिनिः ।
१५७ जिदृक्षिविश्रि इण्वम अव्यथ अभ्यमपरिभूप्रसूभ्यः च ।
१५८ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्यः आलुच् ।
१५९ दाधेट्सिशदसदः उः ।
१६० सृघसि अदः क्मरच् ।
१६१ भञ्जभासमिदः घुरच् ।
१६२ विदिभिदिच्छिदेः कुरच् ।
१६३ इण्नश्जिसर्तिभ्यः क्वरप् ।
१६४ गत्वरः च ।
१६५ जागुरूकः ।
१६६ यजजपदशां यङः ।
१६७ नमिकम्पिस्मि अजसकमहिंसदीपः रः ।
१६८ सन् आशंसभिक्षः उः ।
१६९ विन्दुरिच्छुः ।
१७० क्यात् छन्दसि ।
१७१ आतृगमहनजनः किकिनौ लिट् च ।
१७२ स्वपितृषोः नजिङ् ।
१७३ शॄवन्द्योरारुः ।
१७४ भियः क्रुक्लुकनौ ।
१७५ स्था- ईशभासपिसकसः वरच् ।
१७६ यः च यङः ।
१७७ भ्राजभासधुर्विद्युत ऊर्जिपॄजुग्रावस्तुवः क्विप् ।
१७८ अन्येभ्यः अपि दृश्यते ।
१७९ भुवः संज्ञा अन्तरयोः ।
१८० विप्रसम्भ्यः डु असंज्ञायां ।
१८१ धः कर्मणि ष्ट्रन् ।
१८२ दाप्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।
१८३ हलसूकरयोः पुवः ।
१८४ अर्तिलूधूसूखनशहचरः इत्रः ।
१८५ पुवः संज्ञायां ।
१८६ कर्तरि च ऋषिदेवतयोः ।
१८७ ञि इतः क्तः ।
१८८ मतिबुद्धिपूजा अर्थेभ्यः च ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP