अध्याय १ - भाग २

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


००१ गाङ्-कुटादिभ्यः-अ-ञ्-ण्-इत्-ङ्-इत्
००२ विज इट्
००३ विभाषा-ऊर्णोः
००४ सार्वधातुकम् अ-प्-इत्
००५ अ-संयोगात्-लिट् क्-इत्
००६ इन्धि-भवतिभ्यां च
००७ मृडः-मृदः-गुधः-कुषः-क्लिश-वदः-वसः क्त्वा
००८ रुद-विदः-मुषः-ग्रहि-स्वपि-प्रच्छः सन्-च
००९ इको झल्
०१० हल्-अन्तात्-च
०११ लिङ्-सिचौ-आत्मनेपदेषु
०१२ उस् च
०१३ वा गमः
०१४ हनः सिच्
०१५ यमो गन्धने
०१६ विभाषा-उपयमने
०१७ स्था-घ्वोर् इत्-च
०१८ न क्त्वा स-इट्
०१९ निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः
०२० मृषस् तितिक्षायाम्
०२१ उत्-उपधात्-भाव-आदिकर्मणोर् अन्यतरस्याम्
०२२ पूङः क्त्वा च
०२३ न-उपधात् थ-फ-अन्तात्-वा
०२४ वन्चि-लुन्चि-ऋतस् च
०२५ तृषि-मृषि-कृशेः काश्यपस्य
०२६ रलो उ-इ-उपधात्-हल्-आदेः सन्-च
०२७ ऊ-कालः-अच्-ह्रस्व-दीर्घ-प्लुतः
०२८ अचश् च
०२९ उच्चैर् उदात्तः
०३० नीचैर् अनुदात्तः
०३१ समाहारः स्वरितः
०३२ तस्य-आदित उदात्तम् अर्ध-ह्रस्वम्
०३३ एक-श्रुति दूरात् सम्बुद्धौ
०३४ यज्ञ-कर्मणि-अ-जप-न्यूऋख-सामसु
०३५ उच्चैस्तरां वा वषट्कारः
०३६ विभाषा छन्दसि
०३७ न सुब्रह्मण्यायाम् स्वरितस्य तु-उदात्तः
०३८ देव-ब्रह्मणोर् अनुदात्तः
०३९ स्वरितात् संहितायाम् अनुदात्तानाम्
०४० उदात्त-स्वरित-परस्य सन्नतरः
०४१ अपृक्त एक-अल् प्रत्ययः
०४२ तत्पुरुषः समान-अधिकरणः कर्मधारयः
०४३ प्रथमा-निर्दिष्टं समास उपसर्जनम्
०४४ एक-विभक्ति च-अ-ऊर्व-निपाते
०४५ अर्थवद् अ-धातुर् अ-प्रत्ययः प्रातिपदिकम्
०४६ कृत्-तद्धित-समासाश् च
०४७ ह्रस्वो नपुंसके प्रातिपदिकस्य
०४८ गो-स्त्रियोर् उपसर्जनस्य
०४९ लुक् तद्धित-लुकि
०५० इत्-गोण्याः
०५१ लुपि युक्तवत्-व्यक्ति-वचने
०५२ विशेषणानां च-अ-जातेः
०५३ तद् अशिष्यं संज्ञा-प्रमाणत्वात्
०५४ लुप्-योग-अ-प्रख्यानात्
०५५ योग-प्रमाणे च तद्-अभावे-अ-दर्शनं स्यात्
०५६ प्रधान-प्रत्यय-अर्थ-वचनम् अर्थस्य-अन्य-प्रमाणत्वात्
०५७ काल-उपसर्जने च तुल्यम्
०५८ जात्य्-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्
०५९ अस्मदो द्वायोश् च
०६० फल्गुनी-प्रोष्ठपदानां च नक्षत्रे
०६१ छन्दसि पुनर्वस्वोर् एकवचनम्
०६२ विसाखयोस् च
०६३ तिष्य-पुनर्वस्वोर् नक्षत्र-द्वंद्वे बहुवचनस्य द्विवचनम् नित्यम्
०६४ सरूपाणाम् एकशेष एक-विभक्तौ
०६५ वृद्धो यूना तद्-लक्षणश् चेद्-एव विशेषः
०६६ स्त्री पुंवत्-च
०६७ पुमान् स्त्रिया
०६८ भ्रातृ-पुत्रौ स्वसृ-दुहितृभ्याम्
०६९ नपुंसकम् अ-नपुंसकेन-एकवत्-अ-अस्य-न्यतरस्याम्
०७० पिता मात्रा
०७१ श्वशुरः श्वश्र्वा
०७२ त्यद्-आदीनि सर्वैर् नित्यम्
०७३ ग्राम्य-पशु-संघेषु-अ-तरुणेषु स्त्री

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP