अध्याय १ - भाग १

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे , जो ई . पू . ५००व्या शतकात रचला गेला .


००१ वृद् -धिर् आत् -ऐच्

००२ अत् -एङ् गुणः

००३ इको गुण -वृद् -धी

००४ न धातुलोपे -आर्धधातुके

००५ क् -ङ् -इति च

००६ दीधी -वेवी -इटाम्

००७ हलः -अनन्तराः संयोगः

००८ मुख -नासिका -वचनः -अनुनासिकः

००९ तुल्य -आस्य -प्रयत्नम् सवर्णम्

०१० न -अच् -हलौ

०११ ईत् -ऊत् -एत् -द्विवचनम् प्रगृह्यम्

०१२ अदसो मात्

०१३ शे

०१४ निपात एक -अच् -अन् -आङ्

०१५ ओत्

०१६ सम्बुद्धौ शाकल्यस्य इतौ -अन् -आर्षे

०१७ उञः

०१८ ओं

०१९ ईत् -ऊत् -औ च सप्तम्य् -अर्थे

०२० दा -धा घु -अ -दाप्

०२१ आद्य् -अन्तवत् -एकस्मिन्

०२२ तरप् -तमपौ घः

०२३ बहु -गण -वतु -डति संख्या

०२४ ष् -ण -अन्ता षट्

०२५ डति च

०२६ क्त -क्तवतू निष्ठा

०२७ सर्व -आदीनि सर्वनामानि

०२८ विभाषा दिक् -समासे बहुव्रीहौ

०२९ न बहुव्रीहौ

०३० तृतीया -समासे

०३१ द्वंद्वे च

०३२ विभाष जसि

०३३ प्रथम -चरम -तय -अल्प -अर्ध -कतिपय -नेमाश् च

०३४ पूर्व -पर -अवर -दक्षिण -उत्तर -अपर -अधराणि व्यवस्थायाम् अ -संज्ञायाम्

०३५ स्वम् अ -ज्ञाति -धन -आख्यायाम्

०३६ अन्तरम् बहिर्योग -उपसंव्यानयोः

०३७ स्वर् -आदि -निपातम् अव्ययम्

०३८ तद्धितश् च अ -सर्व -विभक्तिः

०३९ कृत् -म् -एच् -अन्तः

०४० क्त्वा -तोसुन् -कसुनाः

०४१ अवयीभावस् -च

०४२ शि सर्वनाम -स्थानम्

०४३ सुट् अ -नपुंसकस्य

०४४ न वा -इति विभाषा

०४५ इक् -यणः सम्प्रसारणम्

०४६ आद्य् -अन्तौ ट -क् -इतौ

०४७ म् -इत् -अचः -अन्त्यात् परः

०४८ एच इक् -ह्रस्व -आदेशे

०४९ षष्ठी स्थाने -योगा

०५० स्थाने -अन्तर -तमः

०५१ उर् अण् र -परः

०५२ अलः -अन्त्यस्य

०५३ ङ् -इत्च

०५४ आदेः परस्य

०५५ अनेक -अल् शित् सर्वस्य

०५६ स्थानिवद् आदेशः -अन् -अल् -विधौ

०५७ अचः परस्मिन् पूर्व -विधौ

०५८ न पद -अन्त -द्विर् -वचन -वरे -य -लोप -स्वर -सवर्ण -अनुस्वार -दीर्घ -जस् -चर् -विधिषु

०५९ द्विर् -वचने -अचि

०६० अ -दर्शनं लोपः

०६१ प्रत्ययस्य लुक् -श्लु -लुपः

०६२ प्रत्यय -लोपे प्रत्यय -लक्षणम्

०६३ न लुमता -अऋगस्य

०६४ अचः -अन्त्य -आदि टि

०६५ अलः -अन्त्यात् पूर्व उपधा

०६६ तस्मिन् -इति निर्दिष्टे पूर्वस्य

०६७ तस्माद् इत्य् उत्तरस्य

०६८ स्वं रूपं शब्दस्य -अ -शब्द -संज्ञा

०६९ अण् उत् -इत् सवर्णस्य च -अ -प्रत्ययः

०७० त -परस् तत् -कालस्य

०७१ आदिर् अन्त्येन सह -इता

०७२ येन विधिस् तद् -अन्तस्य

०७३ वृद् -धि -र् यस्य -अचाम् आदिस् तद् वृद् -धम्

०७४ त्यद् -आदीनि च

०७५ एङ् प्राचाम् देशे

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP