बृहद्यात्रा - वाजिलक्षणेङ्गित

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


आवर्तसत्त्वद्युतिवर्णजातियानस्वराङ्गादिगुणोपपन्नाः ।

संक्षेपतो ऽश्वा विजयाय राज्ञाम् आवर्तलेशोपनयो यतो ऽयम् ॥

अश्रुपातहनुगण्डहृद्गलप्रोथशङ्खकटिवस्तिजानुषु ।

मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरनेषु चाशुभाः ॥

ये प्रपानगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरिस्थिताः ।

ओष्ठवङ्क्रिओओत्नोते {ष् .च् éġसक्थि }भुजकुक्षिपार्श्वगास् ते ललाटसहिताः सुशोभनाः ॥

वालावकिरणहेषितधूमज्वालादि चोद्यमे लक्ष्यम् ।

तुरगाणाम् अत्रार्याः प्रकीर्तिता विष्णुगुप्तकृताः ॥

तत्रोत्सर्गेणासनपश्चिमभागाश्रये ज्वलनम् एषाम् ।

नेष्टम् इतरत्र शस्तम् वामेतरपार्श्वयोस् तद्वत् ॥

समम् अन्यत् पदकेसरपुच्छेषु ज्वलनदहनकणधूमाः ।

राष्ट्रभयरोगसम्भ्रमसपत्नचक्रापमर्दकराः ॥

प्राक्फलतुल्यं पृष्ठे जघने वालेषु चैव निर्दिष्टम् ।

अन्तःपुरप्रकोपो मेढ्रज्वलने सधूमे वा ॥

नित्यं च बालकिरणे दाहज्वालास्फुलिङ्गकणधूमाः ।

स्कन्धासनांसदेशे वधाय बन्धाय च रणेषु ॥

वक्षोक्षिललाटभुजेष्व् अश्वानां हेषतां च वदनेभ्यः ।

ज्वालोत्पत्तिर् जयदा धूमोत्पत्तिः स्वामिनो ऽभावाय ॥

नासापुटाश्रुपातप्रोथशिरोलोचनेषु रजनीषु ।

विजयाय प्रज्वलनं ताम्रासितहरितशवलानाम् ॥

विजयाय सर्वैदैव हि सुशुक्लशुकवर्णयोर् ज्वलनम् एषु ।

एवं च यथासम्भवम् अन्येष्व् अपि वाहनेषु फलम् ॥

इष्टानिष्टव्यंजकम् अतः परं हेषितं समवधार्यम् ।

तच् च प्रसारिताचलशिरोधरोद्भूतम् इष्टफलम् ॥

ग्रासान्तर्वक्त्राणाम् उच्चैः स्निग्धानुनादि गम्भीरम् ।

द्विजपूर्णभाजनेष्टद्रव्यस्रग्गन्धसुरमूलैः ॥

खलिनान्नपानवर्मस्वाम्युपकरणाभिनन्दिता चैषाम् ।

सर्वार्थसिद्धये स्याद् दक्षिणपार्श्वं विलोकयताम् ॥

सन्ध्यासु दीप्तदिङ्मुखसम्भ्रमगाढप्रनष्टनिद्राश् च ।

हेषन्तो भयजनना वधबन्धपराजयकराश् च ॥

वक्रीकृतवालधयो दक्षिणपार्श्वानुशायिनो नेष्टाः ।

वामचरणैः क्षितितलं घ्नन्तो ज्ञेयाः प्रवासाय ॥

सजृम्भणं पृष्ठविधूननं च वालप्रकारस् त्व् असकृल् लिलिक्षोः ।

पादेन पादाकलनं प्रसङ्गः सेनासमुद्योगदृशां हयानाम् ॥

निद्रानिरोधालसनीलनेत्राः प्रध्यानशून्यस्मृतयो दिनेषु ।

निशासु चान्योन्यविरोधनष्टनिद्रास् तुरङ्गा न शिवाय भर्तुः ॥

जंघे लिंहन्नव्रणरोमपङ्के पादौ च संहृष्टतनुर् जयाय ।

विपर्ययः पश्चिमयोः प्रयत्नात् स्वयं तु यात्राभिमुखो नियम्य ॥

मुहुर्मुहुर् मूत्रशकृत् करोति न ताड्यामानो ऽप्य् अनुलोमयायी ।

अकार्यभीतो ऽश्रुविलोचनश् च शिवं न भर्तुस् तुरगो विधत्ते ॥

आरोहति क्षितिपतौ विनयोपपन्नो यात्रानुगो ऽन्यतुरगं प्रतिहेषितश् च ।

वक्त्रेण वा स्पृशति दक्षिणम् आत्मपार्श्वं यो ऽश्वः स भर्तुर् अचिरात् प्रतनोति लक्ष्मीम् ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP