बृहद्यात्रा - मिश्रक

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


व्यसनं प्राप्नो (ति ) महद् व्यतिपाते निर्गतो ऽथवा मृत्युम् ।

वैधृतिगमने ऽप्य् एवं त्र्यह्नस्पृशि समुपदिशान्त्य् एव ॥

नावमरात्रे यायाद् दोषस् तत्राधिमासके व्यसनम् ।

ऋत्वयनयुगस्याप्तौ न विजयकाङ्क्षी नृपः प्रवसेत् ॥

स्वर्क्षेशदशाधिपयोर् मित्रोदासीनशत्रुभांशभवाः ।

तत्पाकभुजश् चोक्ता विजिगीषोर् मित्रमध्यरिपवः ॥

रिक्तानिष्टदशो ऽरिर् नियमाद् विजिगीषुणा समुच्छेद्यः ।

अवरोहिदशः पीड्यः कर्षयितव्यस् तथारोही ॥

न सदृशदशो ऽभियोज्यः सन्धानं तेन भूपतेर् व्यासम् ।

अशुभैष्यासन्नदशः शुभैष्यपाकेन सन्दध्यात् ॥

श्रेयान् विपर्यये विग्रहस् तथारोहिण्य् अशुभैष्यदशः ।

आसीत यदा शत्रुः शुभैष्यपाके विदूरस्थः ॥

आरोहिशुभैष्यदशः पाकपतौ बलयुते च भूपालः ।

यायात् तद्विपरीतं द्वैधीभावं तु मिश्रदशः ॥

रिक्तोपहतदशायां जन्मोदयनाथशत्रुपाके च ।

स्वदशेशकारकदशः संश्रयणीयो नराधिपतिः ॥

उपचयकर्तुर् व्रजेद् दिशं बलवति कण्टकगे च दिक्पतौ ।

मनसापि न दिग्बलान्विते दिगधिपतौ च ललाटसंस्थिते ॥

जन्मोदयपौ बलान्विताव् उपचयकण्टकगौ शुभप्रदौ ।

क्रूराव् अपि नित्यम् एव तौ सौम्यैर् एव समाव् उदाहृतौ ॥

स्वदशाधिपजन्मलग्नपाः सन्ध्यार्कोपगता न शोभनाः ।

परिहृत्य सितार्कनन्दनौ मध्यास् तिग्मकराद् विनिःसृताः ॥

परस्परं सौरिकुजौ रवीन्दू त्रिकोणगौ भार्गवलोहितौ च ।

फलं यद् उक्तं तद् अशेषम् एव विनाश्य पश्चात् स्वदिशं नयन्ताम् ॥

रिपुदिवसो यस्य भवेत् सौम्यो ऽपि स लग्नगो न शुभदाता ।

पापो ऽपीष्टं जनयति मित्रं स्वदिने विलग्नस्थः ॥

बलिनः कण्टकसंस्था वर्षाधिपमासदिवसहोरेशाः ।

द्विगुणशुभाशुभफलदा परतः परतो ग्रहा यातुः ॥

यात्राजसिंहतुरगोपगते वरिष्ठा मध्या शनैश्चरबुधोशनसां गृहेषु ।

भानौ कुलीरझषवृश्चिकगे ऽतिदीर्घा शस्तस् तु देवलमते ऽध्वनि पृष्ठतो ऽर्कः ॥

सकलफलददशाढ्यके प्रवरा मध्याष्टवर्गसंशुद्धौ ।

न्यूनफला तात्कालिकविलग्नतिथिदिवसकरणाद्यैः ॥

उत्तमफला यात्रा त्रिकोणतुङ्गोपच (ये )षु सौम्येषु ।

मध्या स्वमित्रभवनोपगेषु नीचारिभेष्व् अधमा ॥

मध्याधमाधमोत्तमसममध्याधोधमोत्तमोत्कृष्टा ।

मध्योत्तमा च षष्ठा यात्रा यात्राविदामिष्टा ॥

दिग्वर्गविलोमगे हते सन्ध्याकरोपगते विदीधितौ ।

शुक्रे प्रवसन् नरेर् वशं याति बुधे च विलोमसंस्थिते ॥

अनुलो (म )गते शशाङ्कजे शुक्रे चैवम् अपि व्यवस्थिते ।

यायाद् अविशङ्कितो ऽपरैः कथितो ऽप्याङ्गिरसो यथेन्दुजः ॥

आक्रन्दसारी दिनमध्यगो ऽर्कः पौरः पुरस्ताद् अपरत्र यायी ।

आक्रन्द इन्दुर् गुरुमन्दसौम्याः पौराः स्मृता यायिन इत्य् अतो ऽन्ये ॥

यायिग्रहैर् वीर्यजयोपपन्नैः के ऽरिप्रयाणं प्रवदन्ति धन्यम् ।

सत्यं तथा किं तु विशेषम् आहुस् ते भूपतेः सत्फलदा जिगीषोः ॥

दृष्टे साम्नां कर्मनिष्टं सुरारौ वैतालीयं पाददम्भौ च हित्वा ।

शस्तो राहुस् त्र्यायकर्मोपयातो यातव्यश् चासन्नतागश् च केतुः ॥

साम्नां शुक्रबृहस्पती दिनकरो वक्रश् च दण्डेश्वरौ

भेदस्येन्दुजराहुकेतुरविजा दानस्य नक्तम्चरः ।

आर्कादाटविकं यमा (द् ) भृतबलं (स्यु )र् भार्गव् (आच् छ्रेणिकं )

ज्ञान् मन्त्रं रिपुदेशमौलबलपालक् (आभौमे )न्दुवागीश्वराः ॥

यतो ऽप (प )न्नदिवसकरोडुनाथयोस् ततो व्रजेद् रिपुनधनाय पार्थिव ।

अथायनेन युगपद् एकसंस्थयोर् द्युनक्तयो रविशशिनोर् व्रजेत् तदा ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP