बृहद्यात्रा - उत्सर्गापवाद

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


सौम्यासौम्येष्व् एतल् लग्नाद्स्थेषु यत् फलं प्रोक्तम् ।

तत्समकालगतानां फलवैषम्याद् अनेकान्तम् ॥

होराविदो जगुर् इदं सुताव् अबलो दशाधिपारिश् च ।

अशुभफलदश् चासाम्प्रतम् उदये सौम्यो ऽपि नेष्टफलः ॥

साम्प्रतं शुभदः सुतौ बलन्वितो यो दशाधि (प )मित्रं च ।

पापो ऽपिशुभफलः स्याच् छलोकः शास्त्रोदितश् चात्र ॥

सौम्यो ऽप्य् अतीवचिरभाविफलो न योज्यः

पापो ऽप्य् असाम्प्रतफलो रिपुनिर्जितश् च ।

पाकाधिपो ऽऽत्मसदनाष्टकवर्गशुद्धः

अवल्पो ऽफलश् च दिनभांशविधिस् तथा स्यात् ॥

सौम्यं दशाधिपं लग्नसंस्थमिच्छन्ति केचिद् आचार्याः ।

पापां चोपचयस्थं न विलग्ने तत्र च श्लोकौ ॥

सौम्यग्रहेषु लग्नेषु शुभम् एकान्तनिश्चितम् ।

पपग्रहोदये यातुर् असंशयम् अशोभनम् ॥

तस्मात् क्रूरं दशानाथं यातुर् वीर्यगुणान्वितम् ।

कुर्याद् उपचयर्क्षेषु न विलग्ने कथंचन ॥

तच् च विरुद्धं तेषां कथम् अन्यदशासु दास्यते स्वफलम् ।

एवं फलस्य नाशो व्रजति सर्वस्य फललि (ली )प्सोः ॥

तस्मान् नैकान्तो ऽयं जातकम् अवलोक्य निर्दिशेत् सदसत् ।

श्लोकौ वृत्तं भेदं प्राह मणित्थो वसिष्ठश् च ॥

रक्षका वर्धकाश् चैव ये स्युर् जन्मनि नायकाः ।

तान् पापान् अपि निःशङ्को यात्रालग्नेषु योजयेत् ॥

शुभाशुभफला योगा जातके ये ऽप्य् उदाहृताः ।

तान् सर्वान् अवलोक्यैव प्रयाणेष्व् अपि योजयेत् ॥

होरागतः स्वभवने यदि सूर्यपुत्रो मेषोपगो ऽवनिसुतः स्वगृहे शशाङ्कः ।

शुक्रस् तुलाधरगतो मिथुने बुधश् च सिंहे रविर् यदि च पार्थिवजन्म विद्यात् ॥

जन्मसमये शशाङ्कोदयोपचयसंस्थिता ग्रहाः केचित् ।

ते सर्वे नानाख्या क्रूराः सौम्यैः समाश्चिन्त्याः ॥

यो यस्य दशमगृहगः स तस्य वश्यस् तु भवति नियमेन ।

यश् चाथ पणफरस्थः स भवति रक्षोपगस् तद्वत् ॥

उपचयगृहोपयाताः प्रस्परं कीर्तित्स् तु तानसमाः ।

आदौ प्रकीर्णकाध्याये चोदिताः कारकाश् च ॥

जन्मेश्वरलग्नपयोर् यः शत्रुर् लग्नगः स सौम्यो ऽपि ।

कुरुते देहविपत्तिं क्रूरो ऽपि शुभं तयोर् मित्रम् ॥

भवेन् न यः कारकतानसंज्ञः स्वजन्मलग्नाधिपयोः शुभो ऽपि ।

करोति लग्नोपगतः स यातुर् भयं विनाशं च बहुप्रकारम् ॥

पपो ऽपे लग्नोपगतो नराणां शुभप्रदः कारकतानसंज्ञः ।

तस्मात् प्रय्त्नाद् इद्म् एव चिन्त्यं यियासतां कारकतानयातम् ॥

एको ऽपि वक्रोपगतो नराणां शुभो ऽशुभो वापि चतुष्टयस्थः ।

वर्गो ऽपि वास्योदयगो विनाशं बहुप्रकारं कुरुते ऽध्वगानाम् ॥

स्वसुतस्थाने सूर्यः स्त्रीजनरत्नप्रमोददो लग्ने ।

अवशेषस्थानगतो वधबन्धोद्वेगदः क्षिप्रम् ॥

उडुपतिर् उदयं प्राप्तः सर्वस्थानोपगः प्रयातृणाम् ।

कुरुते रिपुप्रवृद्धिं दीप्तिविनाशं विघातं च ॥

स्थाने ऽर्कसुतस्य कुजो लग्नस्थो रिपुविनाशजयदाता ।

शेषस्थानोपगतः क्षितिसुतो रत्नार्थनाशकरः ॥

रविशशिभौमस्थानेष्व् अनर्थदो लग्नगः शशाङ्कसुतः ।

भृगुसुतगुरुमन्दानाम् अभिषेकजयार्थदीप्तिकरः ॥

जीवो भृगुचन्द्रमसोः स्थाने धनयोधनाशकः प्रोक्तः ।

तत्परिशेषस्थानेष्व् अवनिसुहृद्वित्तंजयदाता ॥

सौम्यस्थाने शुक्रो बलहानिकरो ऽर्थदो ऽरिहन्ता च ।

स्थाने परिशेषाणाम् अनिलज्वरशत्रुकोपकरः ॥

अर्कस्थाने मन्दो लग्नस्थः प्रीतिसौख्यलाभकरः ।

नेष्टो ऽन्यस्थानस्थः प्रतापबलमानहानिकरः ॥

सवितृतनयः स्वस्थानस्थो धनाङ्गविनाशकृत्

तुहिमकिरणः स्त्रीरत्नाप्तिं नरेश्वरतां रविः ।

अवनितनयः सैन्यक्षोभं प्रियश्रवणं बुधः

सुरगुरुरथो भोगप्राप्तिं करोति जयं सितः ॥

यो ऽस्तं यात्य् उदयं वा दक्षिणमार्गस्थितः सहस्त्रांशोः ।

कुरुते ग्रहः सलग्ने योधधनाङ्गक्षयं यातुः ॥

तिग्मकरस्योत्तरतो दर्शनम् आयाति यो ग्रहो ऽस्तं वा ।

मध्ये तु वा स लग्ने यातुः कुसुमाम्बराशनदः ॥

नियतगतिद्युतिवर्णप्रमाणवैकृत्यम् उच्यते विकृतिः ।

विकृतिस्थो गल्नगतो न शुभः शुभदः स्वभवनस्थः ॥

याम्ये तमो ज्ञः श्रवणे रविस् तु जातो विशाखासु सितश् च पुष्ये ।

पौष्णप्यभाग्योरगकृत्तिकासु मन्दारवागीशशिरवीन्दुजन्मा ॥

त्रिविधोत्पाताभिहतं बलवद् ग्रहपीडितं च यस्यर्क्षं ।

यात्रायां लग्नगतः स वर्जनीयो ऽनुकूलो ऽपि ॥

पाकेश्वराधिमित्रे तद्वर्गे वा विलग्नगे यातुः ।

स्वयम् अरिर् उपैति वश्यं प्रणतशिराः सार्वभौमो ऽपि ॥

पकेश्वरारिलग्ने वर्गे वा तस्य भूपतिर् गच्छन् ।

विनिहतशूरनराश्वः शत्रोर् आयाति वश्यत्वम् ।

मूर्त्यर्थयोधवाहनमन्त्र्यरिमार्गनैधनमनांसि ।

कर्मागमव्ययाश्चोदयादयः कीर्तिता भावाः ॥

यात्राफलं चतुर्थे जामित्रे शत्रवः प्रमादश् च ।

शुभपापग्रहयोगाच् छुभाशुभं निर्दिशेद् एषाम् ॥

सत्याचार्यस्य मते विबलः शस्तः शशी प्रयाणेषु ।

दिग्वीर्योनः केवलम् इन्दुः शस्त इति जगुर् अन्ये ॥

यद् एव यस्योदयसंस्थितस्य फलं प्रयाणे सदसत् प्रदिष्टम् ।

तद् एव तस्याखिलम् अह्नि यातुर् ग्रहस्य वर्गे च विलग्नसंस्थे ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP