वैशेषिकसूत्रम् - भाग १६

‘ वैशेषिकसूत्रम् ’ या ग्रंथात महर्षी कणादांनी तत्वज्ञान अगदी सोपे करून सांगितले आहे.


क्रियागुणव्यपदेशाभावात् प्रागसत् ॥१॥

सदसत् ॥२॥

असतः क्रियागुणव्यपदेशाभावादर्थान्तरम् ॥३॥

सच्चासत् ॥४॥

यच्चान्यदसदतस्तदसत् ॥५॥

असदिति भूतप्रत्यक्षाभावात् भूतस्मृतेर्विरोधिप्रत्यक्षवत् ॥६॥

तथाभावे भावप्रत्यक्षाच्च ॥७॥

एतेनाघटो ऽगौरधर्मश्च व्याख्याताः ॥८॥

अभूतं नास्तीत्यनर्थान्तरम् ॥९॥

नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः ॥१०॥

आत्मन्यात्ममनसोः संयोगादात्मप्रत्यक्षम् ॥११॥

तथा द्रव्यान्तरेषु प्रत्यक्षम् ॥१२॥

असमाहितान्तः करणा उपसंहृतसमाधयस्तेषाञ्च ॥१३॥

तत्समवायात्कर्मगुणेषु ॥१४॥

आत्मसमवायादात्मगुणेषु ॥१५॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP