वैशेषिकसूत्रम् - भाग ७

‘ वैशेषिकसूत्रम् ’ या ग्रंथात महर्षी कणादांनी तत्वज्ञान अगदी सोपे करून सांगितले आहे.


तत्पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम् ॥१॥

प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं न विद्यते ॥२॥

गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम् ॥३॥

अणुसंयोगस्त्वप्रतिषिद्धः ॥४॥

तत्र शरीरं द्विविधं योनिजमयोनिजं च ॥५॥

अनियतदिग्देशपूर्वकत्वात् ॥६॥

धर्मविशेषाच्च ॥७॥

समाख्याभावाच्च ॥८॥

संज्ञाया आदित्वात् ॥९॥

सन्त्ययोनिजाः ॥१०॥

वेदलिङ्गाच्च ॥११॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP