वैशेषिकसूत्रम् - भाग ४

‘ वैशेषिकसूत्रम् ’ या ग्रंथात महर्षी कणादांनी तत्वज्ञान अगदी सोपे करून सांगितले आहे.


प्रसिद्धा इन्द्रियार्थाः ॥१॥

इन्द्रियार्थाप्रसिद्धिरिन्द्रियार्थेभ्योर्ऽथान्तरस्य हेतुः ॥२॥

सो ऽनपदेशः ॥३॥

कारणाज्ञानात् ॥४॥

कार्येषु ज्ञानात् ॥५॥

अज्ञानाच्च ॥६॥

अन्यदेव हेतुरित्यनपदेशः ॥७॥

अर्थान्तरं ह्यर्थान्तरस्यानपदेशः ॥८॥

संयोगि समवाय्येकार्थसमवायि विरोधि च ॥९॥

कार्यं कार्यान्तरस्य ॥१०॥

विरोध्यभूतं भूतस्य ॥११॥

भूतमभूतस्य ॥१२॥

भूतो भूतस्य ॥१३॥

प्रसिद्धिपूर्वकत्वादपदेशस्य ॥१४॥

अप्रसिद्धो ऽनपदेशो ऽसन् सन्दिग्धश्चानपदेशः ॥१५॥

यस्माद्विषाणी तस्मादश्वः ॥१६॥

यस्माद्विषाणी तस्माद्गौरितिचानैकान्तिकस्योदाहरणम् ॥१७॥

आत्मेन्द्रियार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत् ॥१८॥

प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् ॥१९॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP