मन्त्रमहोदधिः - पञ्चमः तरङ्गः

इस ग्रंथमें जितने भी देवताओंके मंत्रप्रयोग बतलाये गए हैं , उन्हें सिद्ध करनेसे उत्तम ज्ञान की प्राप्ति होती है।


ताराभेदा अथोच्यन्ते शीघ्रं सिद्धिप्रदायिनः ।

ब्रह्योपासितताराविद्याकथनम् ‍

वहिनवामाक्षिबिन्दृढ्या कामिका भुवनेश्वरी ॥१॥

भुवनेशी वर्मरुद्धाफडन्ता प्रणवादिका ।

सप्ताक्षरीमहाविद्या विरिञ्चिसमुपासिता ॥२॥

विष्णूपासिततारविद्याकथनम् ‍

वाक्शक्तिः कमलाकामो हंसोऽनुग्रहसर्गवान् ‍ ।
वर्मोग्रतारे वर्मास्त्रं विष्ण्वर्चा द्वादशाक्षरी ॥३॥

विष्णूपासितद्वितीयताराविद्याकथनम् ‍

तारवर्मशिवाकामो मनुसर्गयुतो भृगुः ।

वर्मास्त्रमेषा सप्तार्णा सिद्धिदा विष्णुसेविता ॥४॥

चतुर्मुखोपासितविद्याद्वयकथनम् ‍

एतयोः पञ्चमे बीजे सकारो हादिरान्तिमः ।

तदा विद्याद्वयं प्रोक्तं चतुर्मुखसमर्चितम् ‍ ॥५॥

एकजटाविद्याद्वयम् ‍

तारो माया वर्म माया वर्मास्त्रं च रसाक्षरी ।

हरिरग्नित्रिमूर्तीग्दुयुग् ‍ वर्मपुटिताद्रिजा ॥६॥

अस्त्रान्ता पञ्चवर्णोऽयं प्रोक्तेमेकजटाद्वयम् ‍ ।

नारायणीया ताराविद्या

रेफशान्तीन्दुयुङणान्तो वर्मास्त्रं कामवाग्भवम् ‍ ॥७॥

नारायणोपासितेयं पञ्चार्णा सर्वसिद्धिदा ।

उक्तानामष्टविद्यानामृष्यादिकथनम् ‍

अमूषामष्टविद्यानामृषिः शक्तिर्वसिष्ठजः ॥८॥

गायत्रीतारके छन्दोदेवते परिकीर्तिते ।

न्यासं तु पूर्ववत् ‍ कृत्वा ध्यायेत्तारां हृदम्बुजे ॥९॥

ध्यानवर्णनम् ‍

श्वेताम्बरां शारदचन्द्रकान्तिं सद्‌भूषणां चन्द्रकलावतंसाम् ‍ ।

कर्त्रींकपालान्वितपाणिपद‍मां तारां त्रिनेत्राम प्रभजेऽखिलद्धर्यै ॥१०॥

जपपूजादिकं सर्वमासां पूर्ववदाचरेत् ‍ ।

प्रयोगवर्णनम् ‍

मधुयुक्परमान्नेन होमाद्विद्यानिधिर्भवेत ॥११॥

रक्तां वश्ये स्वर्णवर्णां स्तम्भने मारणे सिताम ‌ ।

उच्चाटने धूम्रवर्णां शान्तौ श्वेताम स्मरेदिमाम् ‍ ॥१२॥

भूरिणा किमिहोक्तेन विद्या एताः प्रसाधिताः ।

पूरयन्त्याखिलं नृणां मनोरथमिह ध्रुवम् ‍ ॥१३॥

एकजटामन्त्रः

मायाहृद्‌भगवत्येकजटे मम जलं स्थिरा ।

वहनयासनगता पुष्पं प्रतीच्छानलवल्लभा ॥१४॥

द्वाविंशत्यक्षरो मन्त्रस्तारादिः सर्वसिद्धिदः ।

ऋषिः पतञ्जलिश्छन्दो गायत्र्येकजटा पुनः ॥१५॥

देवता दीर्घषट्‌काढ्यमायया स्यात् ‍ षड्ङुकम् ‍ ।

ध्यानार्चनप्रयोगांस्तु कुर्यात् ‍ पूर्वोक्तमन्त्रवत् ‍ ॥१६॥

नीलसरस्वतीमन्त्रः

रमां माया हसौ व्यापिन्यारुढौ सर्गसंयुतौ ।

वर्मास्त्रं नीलभृगुरस्वत्यैठद्वयमीरितम् ‍ ॥१७॥

प्रणवाद्यो मनुः सर्वसिद्धिदो मनुवर्णकः ।

ऋष्याद्या ब्रह्मगायत्री तथा नीलसरस्वती ॥१८॥

नेत्रचन्द्रेनेत्राङुत्रार्णैरङुकल्पना ।

मन्त्रोत्थितैरथा ध्यायेद् ‍ देवीं सर्वेष्टसिद्धिदाम् ‍ ॥१९॥

घण्टाशिरः शूलमसिं करग्रैः सम्बिभ्रतीं चन्द्रकलावतंसाम् ‍ ।

प्रमथ्नंती पादतले पशुं तां भजे मुदा नीलसरस्वतीशाम् ‍ ॥२०॥

जपपूजादिकं सर्वमस्याः पूर्ववदीरितम् ‍ ।

विशेषाज्जयदा वादे विद्येयं साधिता नृणाम् ‍ ॥२१॥

नीलसरस्वत्या अपरो मन्त्रः

माया सानन्तसंयुक्ता वर्महृन्ङेयुता पुनः ।

तारामहापदाद्या सा भृगुब्रह्मनलन्तिमः ॥२२॥

दुस्तरांस्तारद्वन्द्व तरयुग्मं च ठद्वयम् ‍ ।

द्वात्रिंशदर्णा ताराद्या पूजास्याः पूर्ववन्मताः ॥२३॥

विद्याराज्ञीमन्त्रः

विद्याराज्ञीमथो वक्ष्ये सुरेन्द्रस्यापि दुर्लभाम् ‍ ।

लब्ध्वा यां मानवाः स्वेष्ट साधयन्त्यर्चने रताः ॥२४॥

वाङ्‌माया श्रीर्मनोजन्माहंसोऽनुग्रह बिन्दुयुक् ‍ ।

कामः शक्तिश्च वाग्बीजं फान्तोलार्घीशबिन्दुयुक् ‍ ॥२५॥

स्त्रीबीजं नीलतारेस्यात्संबुद्धयन्ता सरस्वती ।

अत्रीसरेफौ क्रमतः शेषवामाक्षिरसंयुतौ ॥२६॥

सानुस्वारौ कामबीजं फान्तो मांसार्घिबिन्दुगः ।

सर्गीभृगुर्वागहृल्लेखारमाकामोऽथ सौ द्वयम् ‍ ॥२७॥

सर्गान्त भुवनेशानी स्वाहा द्वात्रिंशदक्षरी ।

महाविद्या हि सा ख्याता सेविता भोगमोक्षदा ॥२८॥

ब्रह्मानुष्टुप्सरस्वत्यो मुन्याद्या अङुकल्पना ।

पञ्चपञ्चाष्टपञ्चेषु युगार्णैर्मन्त्रसम्भवैः ॥२९॥

ध्यानवर्णनम् ‍

शवासनां सर्पविभूषणाढ्यां कर्त्री कपालं चषकं त्रिशूलम् ‍ ।

करैर्दधानां नरमुण्डमालां त्र्यक्षा भजे नीलासरस्वती ताम् ‍ ॥३०॥

प्रयोगवर्णनम् ‍

चतुर्लक्षं जपेद् ‍ विद्यां किंशुकैर्मधुरान्वितैः ।

दशांशं जुहुयाद् ‍ वहनौ श्रद्धापूर्वमतन्द्रितः ॥३१॥

पूर्वोक्ते पूजयेत् ‍ पीठे वक्ष्यमाणेन वर्त्मनो ।

आदौ त्रिकोणं षट्‌कोणमष्टषोडशपत्रके ॥३२॥

द्वात्रिंशत् ‍ पत्रमब्ज स्याच्चतुष्षष्टिदलं ततः ।

त्रिरेखाढ्यं धरागेहं चतुरस्रमतः परम् ‍ ॥३३॥

एवं यन्त्रं समालिख्य बाह्यतः पूजनं चरेत् ‍ ।

आवरणपूजाकथनम् ‍

चतुरस्रस्याग्निकोणे विघ्नेशं परिपूजयेत् ‍ ॥३४॥

वायुकोणे क्षेत्रपालमैशान्ये भैरवं तथा ।

नैऋते योगिनीः सर्वा वामभागे गुरुं यजेत् ‍ ॥३५॥

अष्टसिद्धिकथनम् ‍

भूगृहस्याद्यरेखायामणिमालघिमा तथा ।

महिमा चेशिता पूज्या वशिता कामपूरणी ॥३६॥

गरिमा प्राप्तिरित्येताः पूज्याः पूर्वादिदिक् ‍ क्रमात् ‍ ।

अष्टभैरवकथनम् ‍

धरागृहस्य रेखायां द्वितीयायां तु भैरवाः ॥३७॥

असिताङो रुरुश्चण्डः क्रोधोन्मत्तकपालिनः ।

भीषणश्चाथ संहार एतेष्टौ भैरवाः स्मृताः ॥३८॥

सप्तमातृकाकथनम् ‍

भूमिगेहे तृतीयायां रेखायां मातरः पुनः ।

ब्राह्मी माहेश्वरी चैव कौमारीवैष्णवी तथा ॥३९॥

वारहीन्द्राणिका चैव चामुण्डा सप्तमी स्मृता ।

महालक्ष्मीस्तथेज्यास्ताः पूर्वादिषु यथाक्रमम् ‍ ॥४०॥

इत्थमाद्यावृतिं चेष्ट‍वा योनिमुद्रां प्रदर्शयेत् ‍ ।

चतुःषष्टिशक्तिकथनम् ‍

चतुःषष्टिदले पद्‌मे शक्तिरर्चेच्च तावतीः ॥४१॥

कुलेशी कुलनन्दा च वागीशी भैरवी तथा ।

उमा श्रीः शान्तया चण्डा धूम्रा काली करालिनी ॥४२॥

महालक्ष्मीश्च कङ्काली रुद्रकाली सरस्वती ।

वाग्वादिनी च नकुली भद्रकाली शशिप्रभा ॥४३॥

प्रत्यङिरा सिद्धलक्ष्मीरमृतेशी च चण्डिका ।

खेचरी भूचरी सिद्धा कामाक्षी हिङुला बला ॥४४॥

जया च विजया चाप्यजिता नित्यापराजिता ।

विलासिनी तथा घोरा चित्रा मुग्धा धनेश्वरी ॥४५॥

सोमेश्वरी महाचण्डा विद्या हंसी विनायिका ।

वेदगर्भा तथा भीमा उग्रा वैद्या च सद्‌गतिः ॥४६॥

उग्रेश्वरी चन्द्रगर्भा ज्योत्स्ना सत्या यशोवती ।

कुलिका कामिनी काम्या ज्ञानवत्यथ डाकिनी ॥४७॥

राकिनी लाकिनी चाथ काकिनी शाकिनीत्यपि ।

हाकिनीति चतुःषिष्टिशक्तयः सिद्धिदायिकाः ॥४८॥

दर्शयेत् ‍ खेचरीमुद्रा द्वितीयावरणेर्चिते ।

द्वात्रिंशच्छक्तिकथनं पूजाविधिश्च

द्वात्रिंशत् ‍ पत्रमध्ये तु पूज्या एतास्तु शक्तयः ॥४९॥

किराता योगिनी वीरा वेताला यक्षिणी हरा ।

ऊर्ध्वकेशी च मातङी मोहिनी वंशवर्द्धिनी ॥५०॥

मालिनी ललिता दूती मनोजा पदि‌मनी धरा ।

वर्वरी छत्रहस्ता च रक्तनेत्रा विचर्चिका ॥५१॥

मातृकादूरदर्शी च क्षेत्रेशी रङिनी नटी ।

शान्तिर्दीप्ता वज्रहस्ता धूम्रा श्वेता सुमङुला ॥५२॥

इष्ट‌वा तृतीयावरणं बीजमुद्रां प्रदर्शयेत् ‍ ।

षोडशशक्तिपूजनम् ‍

ततः षोडशपत्रेषु पूज्याः षोडशशक्तयः ॥५३॥

मुग्धा श्रीः कुरुकुल्ला च त्रिपुरा तोतला क्रिया ।

रतिः प्रीतिस्तथा बाला सुमुखी श्यामलाविला ॥५४॥

पिशाची च विदारी च शीतला वज्रयोगिनी ।

सर्वेश्वरीति सम्पूज्य सृणिमुद्रां प्रदर्शयेत् ‍ ॥५५॥

अष्टसरस्वतीपूजनं मन्त्राश्च

अष्टपत्रे स्वस्वमन्त्रैर्यजेदष्टसरस्वतीः ।

तारो हृल्लोहितः सत्यो वैकुण्ठानन्तसंयुताः ॥५६॥

भृगुर्नशब्दरुपे वाङ्‌मायाकामो वदद्वयम् ‍ ।
वाग्वादिन्यग्निकान्तेति मन्त्रो वेदाक्षिवर्णवान् ‍ ॥५७॥

अनेन मनुना पूर्वपत्रे वागीश्वरीं यजेत् ‍ ।

वराहहंसचक्रीन्द्रसंयुता भुवनेश्वरी ॥५८॥

वदयुग्मं च चित्रेश्वरि वाग्बीजानलप्रिया ।

द्वादशार्णेन मनुना वहनौ चित्रेश्वरी यजेत् ‍ ॥५९॥

वाग्बीजं कुलजे वाक् ‍ च सरस्वत्यनलाङुना ।

एकादशार्णमनुना कुलजां दक्षिणेर्चयेत् ‍ ॥६०॥

वाङ्‌माया श्रीं वदद्वन्द्वं कीर्तीश्वरि वसुप्रिया ।

त्रयोदशार्णेन यजेन्नैऋत्ये कीर्तिनायिका ॥६१॥

वाङ्‌माया चान्तरिक्षान्ते सरस्वति च ठद्वयम् ‍ ।

रव्यर्णेन यजेत् ‍ प्रत्यगन्तरिक्षसरस्वतीम् ‍ ॥६२॥

वराहहंसचण्डीशजनार्दनकृशानुयुक् ‍ ।

सेन्दुर्योनिश्च लकुलीभृगुवहनीन्दुयुङ् ‌ मनुः ॥६३॥

अरुणाभृगुशिख्यग्निसंयुता शान्तिरिन्दुयुक् ‍ ।

वाङ्‌माया श्रीषु बीजानि घ्रीं घटान्ते सरस्वतीम् ‍ ॥६४॥

घटेवदतद्वन्द्वं रुद्राज्ञा टायुता मम ।

अभिलाषं कुरु द्वन्द्वं प्रेयसीकृष्णवर्त्मनः ॥६५॥

गुणवेदार्णेन यजेद्वायौ घटसरस्वतीम् ‍ ।

नीलामन्त्रकथनम् ‍

भूधरेन्द्रयुतोर्घीशो बिन्द्वाढ्यो वें वदद्वयम् ‍ ॥६६॥

त्री हुँ फट् ‌ नवार्णेन नीलामर्चेदुदग्दिशि ।

वाग्बीजमधराक्रान्तो नकुलीबिन्दुमान् ‍ पुनः ॥६७॥

शान्तिचन्द्राढ्यमाकाशं किणिद्वन्द्वं सदृग्जलम् ‍ ।

कूर्मद्वन्द्वं भगाक्रान्तं नवार्णेनामुना यजेत् ‍ ॥६८॥

मन्त्रेणेशानदिग्भागे किणिसंज्ञा सरस्वतीम् ‍ ।

पञ्चमावृत्तिमाराध्य क्षोभमुद्रां प्रदर्शयेत् ‍ ॥६९॥

डाकिन्यादिषण्णां पूजनम् ‍

डाकिन्याद्याः पूर्वमुक्ताः षट्‌कोणे षट् ‌ प्रपूजयेत् ‍ ।

दर्शयेद् ‍ द्राविणीं मुद्रां षष्ठावरणपूजने ॥७०॥

परादि - तिसृणां पूजनम् ‍

परबालाभैरवीति पूजनीयास्त्रिकोणके ।

सप्तमावृतिपूजायां मुद्रां कुर्याच्चकर्षिणीम् ‍ ॥७१॥

इत्थं सम्पूज्य तारेशीं मनोभीष्टमवाप्नुयात् ‍ ।

गणेशक्षेत्रपालाभ्यां योगिन्यै भैरवाय च ॥७२॥

तारायै चापि वितरेद् ‍ बलिं नित्यं चतुष्पथे ।

मांसमाषान्नशकाज्यपायसापूपकादिकम् ‍ ॥७३॥

बलिद्रव्यं समाख्यातं तेनेष्टं सा प्रयच्छति ।

तस्या ध्यानं त्रिधा वच्मि सत्त्वादिगुणभेदतः ॥७४॥

सत्त्विकध्यावर्णनम् ‍

श्वेताम्बराढ्यां हंसस्था मुक्ताभरणभूषिताम् ‍ ।
चतुर्वक्त्रामष्टभुजैर्दधानां कुण्डिकाम्बुजे ॥७५॥

वराभये पाशशक्ति अक्षस्रक्पुष्पमालिके ।

शब्दपाथोनिधौ ध्यायेत् ‍ सृष्टिध्यानमुदीरितम् ‍ ॥७६॥

राजसध्यानवर्णनम् ‍

रक्ताम्बरां रक्तसिंहासनस्थां हेमभूषिताम् ‍ ।
एकवक्त्रां वेदसंख्यैर्भुजैः संबिभ्रतीं क्रमात् ‍ ॥७७॥

अक्षमालां पानपात्रमभयं वरमुत्तमम् ‍ ।

श्वेतद्वीपस्थितां ध्यायेत् ‍ स्थितिध्यानमिदं स्मृतम् ‍ ॥७८॥

तामसध्याकथनम् ‍

कृष्णाम्बराढ्यां नौसंस्थामस्थ्याभरणभूषिताम् ‍ ।

नववक्त्रां भुजैरष्टादशभिर्दधतीं वरम् ‍ ॥७९॥

अभयं परशुं दर्वीं खङु पाशुपतं हलम् ‍ ।

भिण्डी शूलं च मुसलं कर्त्री शक्तिं त्रिशीर्षकम् ‍ ॥८०॥

संहारास्त्रं वज्रपाशौ खट्‌वाङं गदया सह ।

रक्ताम्भोधौ स्थितां ध्यायेत्संहारध्यानमीदृशम् ‍ ॥८१॥

कर्मसु क्रूरसौम्येषु ध्यायेन्मन्त्री यथातथा ।

एवंसिद्धे मनोमन्त्रीगिरावाचस्पतिर्भवेत् ‍ ॥८२॥

दूर्वोत्थया तु लेखन्या रोचनारसयुक्तया ।

बालस्याच्छिन्ननालस्य जिहवायां विलिखेन्मनुम् ‍ ॥८३॥

संप्राप्ते चाष्टमे वर्षे सर्वशास्त्रज्ञतमियात् ‍ ।

मन्त्रेणायुतसंजप्तां वचां बालस्य कण्ठतः ॥८४॥

बध्नीयात् ‍ पूर्वसम्प्रोक्तं बलिं दत्त्वा विधानतः ।

द्वादशे वत्सरे प्राप्ते भक्षिता सा कवित्वकृत् ‍ ॥८५॥

ज्योतिष्मती भवं तैलं कर्षमात्रं सुमन्त्रितम् ‍ ।

उपरागे जलस्थो योऽश्नीयाद्वाचस्पतिर्भवेत् ‍ ॥८६॥

चतुष्पथे श्मशाने वा हित्वा लज्जाभयं तथा ।

जपेच्छवं समारुह्य विद्यातत्परमानसः ॥८७॥

श्रृणोत्यसावमुं शब्दं निशीथे जपतत्परः ।

प ., गो भव विद्यानां सर्वां सिद्धिमाप्नुहि ॥८८॥

विद्वत्कुलसमुद्‌भूतमष्टवर्षं शिशुद्वयम् ‍ ।
उपवेश्य तयोर्मूर्ध्नि करौ दत्त्वा जपेन्मनुम् ‍ ॥८९॥

वेदान्तन्यायसंयुक्त्या विवदेते उभावपि ।

यः कौतुकी स आश्चर्य विद्यायाः पश्यतु ध्रुवम् ‍ ॥९०॥

विधाय वेदिकां रम्यां विजने कदलीवने ।

तत्रासीनो जपेद्विद्यामर्कलक्षं विधानतः ॥९१॥

दासीचालितदोलायामारुढां सुस्मिताननाम् ‍ ।

पुन्नागचम्पकाशोकरम्भाविपिनसंस्थिताम् ‍ ॥९२॥

एवं ध्यायन्भगवतीं बलिं दद्याज्जपान्ततः ।

अस्य मन्त्रस्य नानाफलकथनम् ‍

एवं कुर्वन्नरः सर्वमभीष्टं लभते चिरात् ‍ ॥९३॥

निर्वासाविशिखः प्रेतभूमिस्थो यो जपेन्मनुम् ‍ ।

अयुतं कृष्णभूताहे स वाक्सिद्धिमवाप्नुयात् ‍ ॥९४॥

विद्यां सौख्यं धनं पुष्टिमायुः किर्तिं बलं स्त्रियः ।

रुपं कामयमानेन तारासेव्या निरन्तरम् ‍ ॥९५॥

इति श्रीमन्महीधरविरचिते मन्त्रमहोदधौ कालीमन्त्रकथनं नाम पञ्चमस्त रङ्गः ॥५॥

इति श्रीमन्महीधरविरचितायां मन्त्रमहोदधिव्याख्यायां नौकायां कालीमन्त्रकथनं नाम पञ्चमस्त रङ्गः ॥५॥

N/A

References : N/A
Last Updated : June 11, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP