मन्त्रमहोदधिः - द्वितीयः तरङ्गः

इस ग्रंथमें जितने भी देवताओंके मंत्रप्रयोग बतलाये गए हैं , उन्हें सिद्ध करनेसे उत्तम ज्ञान की प्राप्ति होती है।


गणेशस्य मनून् ‍ वक्ष्ये सर्वाभीष्टप्रदायकान् ‍ ।

गणेशमन्त्रकथनम् ‍

जलं चक्री वहिनयुतः कर्णेन्द्वाढ्या च कामिका ॥१॥

दारको दीर्घसंयुक्तो वायुः कवचपश्चिमेः ।

षडक्षरों मन्त्रराजो भजतामिष्टसिद्धिदः ॥२॥

गणेशषडक्षरमन्त्रसाधनकथनम् ‍

भार्गवो मुनिरस्योक्तश्छन्दोऽनुष्टुबुदाहृतः ।

विघ्नेशो देवता बीजं वं शक्तिर्यमितीरितम् ‍ ॥३॥

षडक्षरैः सविधुभिः प्रणवाद्यैर्नमोन्तकैः ।

प्रकुर्याज्जातिसंयुक्तैः षडङुविधिमुत्तमम् ‍ ॥४॥

भ्रूमध्यकण्ठहृदयनाभिलिङुपदेषु च ।

मनो वर्णान् ‍ क्रमान्न्यस्य व्यापय्याथो स्मरेत् ‍ प्रभुम् ‍ ॥५॥

गणेशध्यानम् ‍

उद्याद्दिनेश्वररुचिं निजहस्तपद‌मैः पाशांकुशाभयवरान् ‍ दधतं गजास्यम् ‍ ।

रक्ताम्बरं सकलदुःखहरं गणेशं ध्यायेत् ‍ प्रसन्नमखिलाभरणाभिरामम् ‍ ॥६॥

गणेशमन्त्रसिद्धिविधानम् ‍

ऋतुलक्षं जपेन्मन्त्रष्टद्रव्यैर्दशांशतः ।

जुहुयान्मन्त्रसंसिद्धयै वाडवान् ‍ भोजयेच्छुचीन् ‍ ॥७॥

इक्षवः सक्तवो रम्भाफलानि चिपिटास्तिलाः ।

मोदका नारिकेलानि लाजाद्रव्याष्टकैस्मृतम् ‍ ॥८॥

पीठपूजाविधानम् ‍

पीठमाधारशक्त्यादिपरतत्त्वान्तमर्चयेत् ‍ ।
तत्राष्टदिक्षु मध्ये च सम्पूज्या नवशक्तयः ॥९॥

तीव्रा च चालिनी नन्दा भोगदा कामरुपिणी ।

उग्रा तेजोवती सत्या नवमी विघ्ननाशिनी ॥१०॥

विनायकस्य मन्त्राणामेताः स्युः पीठशक्तायः ।
सर्वशक्तिकमान्ते तु लासनाय हृदन्तिकः ॥११॥

पीठमन्त्रस्तदीयेन बीजेनादौ समन्वितः ।

प्रदायासनमेतेन मूर्तिं मूलेन कल्पयेत् ‍ ॥१२॥

तस्यां गणेशमावाह्य पूजयेदासनादिभिः ।

अभ्यर्च्य कुसुमैरीशं कुर्यादावरणार्चनम् ‍ ॥१३॥

गणेशास्य पञ्चावरणपूजाविधिः

आग्नेयादिषु कोणेषु हृदयं च शिरःशिखाम् ‍ ।

वर्माभ्यर्च्याग्रतो नेत्रं दिक्ष्वस्त्रं पूजयेत् ‍ सुधीः ॥१४॥

द्वितीयावरणे पूज्याः प्रागाद्यष्टैवशक्तयः ।

विद्यादिमां विधात्री च भोगदा विघ्नघातिनी ॥१५॥

निधिप्रदीपा पापघ्नी पुण्या पश्चाच्छशिप्रभा ।

दलाग्रेषु वक्रतुण्ड एकदंष्ट्रो महोदरः ॥१६॥

गजास्यलम्बोदरकौ विकटो विघ्नराजकः ।

धूम्द्रवर्णस्तदग्रेषु शक्राद्या आयुधैर्युताः ॥१७॥

एवमावरणैः पूज्यः पञ्चभिर्गणनायकः ।

पूर्वोक्ता च पुरश्चर्या कार्या मन्त्रस्य सिद्धये ॥१८॥

काम्यप्रयोगसाधनम् ‍

ततः सिद्धे मनौ काम्यान् ‍ प्रयोगान् ‍ साधयेन्निजान् ‍ ।

ब्रह्मचर्यरतो मन्त्री जपेद् ‍ रविसहस्त्रकम् ‍ ॥१९॥

षण्मासमध्याद्दारिद्रयं नाशयत्येव निश्चितम् ‍ ।

चतुर्थ्यादिचतुर्थ्यन्तं जपेद्दशसहस्त्रकम् ‍ ॥२०॥

प्रत्यहं जुहुयादष्टोत्तरं शतमतन्द्रितः ।

पूर्वोक्तं फलमाप्नोति षण्मासाद्‌भक्तितत्परः ॥२१॥

आज्याक्तान्नस्य होमेन भवेद्धनसमृद्धिमान् ‍ ।

पृथुकैर्नारिकेलैर्वा मरिचैर्वा सहस्त्रकम् ‍ ॥२२॥

प्रत्यहं जुहवतो मासाज्जायते धनसञ्चयः ।

जीरसिन्धुमरीचाक्तैष्टद्रव्यैः सहस्त्रकम् ‍ ॥२३॥

जुहवन्त्प्रतिदिनं पक्षात् ‍ स्यात् ‍ कुबेर इवार्थवान् ‍ ।

चतुःशतं चतुश्चत्वारिंशदाठ्यं दिनेदिने ॥२४॥

तर्पयेत् ‍ मूलमन्त्रेण मण्डलादिष्टमाप्नुयात् ‍ ।

मन्त्रान्तरकथनम् ‍

अथ मन्त्रन्तरं वक्ष्ये साधकानां निधिप्रदम् ‍ ॥२५॥

रायस्पोषभृगुर्याढ्यो ददितामेषसात्वतौ ।

सदृशौ दोरत्नधातुमान् ‍ रक्षो गगनं रतिः ॥२६॥

ससद्या बलशार्ङी खं नोषडक्षरसंयुतः ।

अभीष्टप्रदायकएकत्रिंशद्‍वर्नात्मको मन्त्रः

एकत्रिंशद्वर्णयुक्तो मन्त्रोऽभीष्टप्रदायकः ॥२७॥

सायकैस्त्रिभिरष्टाभिश्चतुर्भिः पञ्चभी रसैः ।

मन्त्रोत्थितैः क्रमाद्वर्णैः षडङुं समुदीरितम् ‍ ॥२८॥

ऋष्याद्यर्चाप्रयोगाः स्युः पूर्ववन्निधिदो ह्ययम् ‍ ।

षडक्षरोऽपरोमन्त्रः

पद्‌मनाभयुतो भानुर्मेघासद्यसमन्विता ॥२९॥

लकावनन्तमारुढो वायुः पावकमोहिनी ।

षडक्षरोऽयमादिष्टो भजतामिष्टदो मनुः ॥३०॥

पूर्ववत् ‍ सर्वमेतस्य समाराधनमीरितम् ‍ ।

नवाक्षरो मन्त्रः

लकुलीदृशमारुढौ लोहितः सदृक् ‍ ॥३१॥

वकः सदीर्घश्चः साक्षिर्लिखेन्मन्त्रः शिरोन्तिमः ।

नवाक्षरो मनुश्चास्य कङ्कोलः परिकीर्तितः ॥३२॥

विराट्‌छ्न्दो देवता तु स्याद्वै चोच्छिष्टनायकः ।

पञ्चाङुन्यासकथनम् ‍

द्वाभ्यां त्रिभिर्द्वयेनाथ द्वाभ्यां सकलमन्त्रतः ॥३३॥

पञ्चाङान्यस्य कुर्वीत ध्यायेत्तं शशिशेखरम् ‍ ।

उच्छिष्टविनायकध्यानम् ‍

चतुर्भुजं रक्ततनुं त्रिनेत्रं पाशांकुशौ मोदकापात्रदन्तौ ।

करैर्दधानं सरसीरुहल्थ मुन्मत्तमुच्छिष्टगणेशमीडे ॥३४॥

पुरश्चरणविधानम् ‍

लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः ।

पूर्वोक्ते पूजयेत्पीठे विधिनोच्छिष्टविघ्नपम् ‍ ॥३५॥

आदावङानि सम्पूज्य ब्राह्माद्यान्दिक्षु पूजयेत् ‍ ।

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी परा ॥३६॥

वाराही च तथेन्द्राणी चामुण्डारमया सह ।

ककुप्सु वक्रतुण्डाद्यान्दशसु प्रतिपूजयेत् ‍ ॥३७॥

वक्रतुण्डैकदंष्टौ च तथा लम्बोदराभिधः ।

विकटो धूम्रवर्णश्च विघ्नश्चापि गजाननः ॥३८॥

विनायको गणपतिर्हस्तिदन्ताभिधोन्तिमः ।

इन्द्राद्यानपि वज्राद्यान्पूजयेदावृतिद्वये ॥३९॥

एवं सिद्धे मनौ मन्त्री प्रयोगान् ‍ कर्तुर्हति ।

काम्यप्रयोगकथनम् ‍

स्वाङुष्ठप्रतिमां कृत्वा कपिना सितभानुना ॥४०॥

गणेशप्रतिमां रम्यामुक्तलक्षणलक्षिताम् ‍ ।

प्रतिष्ठाप्य विधानेन मधुना स्नापयेच्च ताम् ‍ ॥४१॥

आरभ्य कृष्णभूतादि यावच्छुक्लाचतुर्दशी ।

सगुडं पायसं तस्मै निवेद्य प्रजपेन्मनुम् ‍ ॥४२॥

सहस्त्रं प्रत्यहं तावत् ‍ जुहुयात् ‍ सघृतैस्तिलैः ।

गणेशोऽहमिति ध्यायन्नुच्छिष्टोनावृतो रहः ॥४३॥

पक्षाद्राज्यमवाप्नोति नृपजोऽन्योऽपि वा नरः ।

कुलालमृत्स्ना प्रतिमा पूजितैवं सुराज्यदा ॥४४॥

वल्मीकमृत्कृता लाभमेवमिष्टान् ‍ प्रयच्छति ।

गौडी सौभग्यदा सैव् लावणी क्षोभयेदरीन् ‌ ॥४५॥

निम्बजा नाशयेच्छत्रून्प्रतिमैव समर्चिता ।

मध्वक्तैर्होमतो लाजैर्वशयेदखिलं जगत् ‍ ॥४६॥

सुप्तोधिशय्यमुच्छिष्टो जपञ्छत्रून्वशं नयेत् ‍ ।

कटुतैलान्वितै राजीपुष्पैर्विद्वेषयेदरीन् ‍ ॥४७॥

द्यूते विवादे समरे जप्तोऽयं जयमावहेत् ‍ ।

कुबेरोऽस्य मनोर्जापान्निधीनां स्वामितामियात् ‍ ॥४८॥

लेभाते राज्यमनरिं वानरेशविभीषणौ ।

रक्तवस्त्राङ्गरागाढ्यस्ताम्बूल निश्यद्ञ्जपेत ॥४९॥

 

यद्वा निवेदितं तस्मै मोदकं भक्षयञ्जपेत् ‍ ।

पिशितं वा फलं वापि तेन तेन बलिं हरेत् ‍ ॥५०॥

एकोनविंशतिवर्णात्मको बलिदानमन्त्रः

सेन्दुः स्मृतिस्तथाकाशं मन्विन्द्वाढयौ च सुष्टिलौ ।

पञ्चान्तकशिवौ तद्वदुच्छिष्टागभगान्वितः ॥५१।

उमाकान्तःशायमान्ते हायक्षायासबिन्दुयः ।

बलिरित्येष कथिंतो नवेन्वर्णो बलेर्मनुः ॥५२॥

द्वारशार्णोऽपरो मन्त्रः

ध्रुवो माया सेन्दुशार्ङिगर्बीजाढ्यो नववर्णकः ।

द्वादशार्णो मनुः प्रोक्तः सर्वमस्य नवार्णवत् ‍ ॥५३॥

नवार्णमन्त्रस्य दशवर्णात्मकद्वैविध्यम् ‍

ताराद्यश्च गणेशाद्यो नवार्णो दशवर्णकः ।

द्विविधोस्योपासनं तु प्रोक्तमन्यन्नवार्णवत् ‍ ॥५४॥

एकोनविंशतिवर्णात्मकउच्छिष्टविनायकमन्त्रः

ध्रुवो हृद्युच्छिष्टगणेशाय ते तु नवाक्षरः ।

एकोनविंशत्यर्णाढ्यो मनुर्मुन्यादिपूर्ववत् ‍ ॥५५॥

त्रिभिः सप्तभिरक्षिभ्यां त्रिभिर्द्वाभ्यां द्वयेन च ।

मन्त्रोत्थितैः सुधीर्वणैः कुर्यादङुं पुरार्चनम् ‍ ॥५६॥

धनधान्यद्यतुलशोदाता -सप्तत्रिंशदक्षरात्मकउच्छिष्टगणनाथमन्त्रः

तारो नमो भगवते झिण्टीशश्चतुराननः ।

दंष्ट्राय हस्तिमुच्चार्य खाय लम्बोदराय च ॥५७॥

उच्छिष्टमविद्दीर्घात्मने पाशोंकुशः परा ।

सेन्दुः शार्ङी भगयुते द्वे मेधे वहिनकामिनी ॥५८॥

उच्छिष्टगणनाथस्य मनुरद्रिगुनाक्षरः ।

गणको मुनिराख्यातो गायत्रीच्छन्द ईरितः ॥५९॥

उच्छिष्टगणपो देवो जपेदुच्छिष्ट एव तम् ‍ ।

सप्तदिग्बाणसप्ताब्धियुगार्णैरङुकं मनोः ॥६०॥

ध्यानम् ‍

शरान्धनुः पाशसृणीस्वहस्तैर्दधानमारक्तसरोरुहस्थम् ‍ ।

विवस्त्रपत्न्यां सुरतप्रवृत्त मुच्छिष्टमम्बासुतमाश्रयेऽहम् ‍ ॥६१॥

पुरश्चरनकथनम् ‍

लक्षं जपेद्‍घृतैर्हुत्वाद्दशांशं प्रपूजयेत् ‍ ।

पूर्वोक्तपीठे स्वाभीष्टसिद्धये पूर्वद्विभुम् ‍ ॥६२॥

कृष्णाष्टम्यादितद्‌भूतं यावत्तावज्जपेन्मनुम् ‍ ।

प्रत्यहं साष्टसाहस्त्रं जुहुयात्तद्दशांशतः ॥६३॥

तर्पयेदपि मन्त्रोऽयं सिद्धिमेवं प्रयच्छति ।

धनं धान्यं सुतान्पौत्रान् ‍ सौभाग्यमतुलं यशः ॥६४॥

मूर्तिं कुर्याद् ‍ गणेशस्य शुभाहे निम्बदारुणा ।

प्राणप्रतिष्ठां कृत्वाथ तदग्रे मन्त्रमाजपेत् ‍ ॥६५॥

च ध्यात्वा दासवत्सो‍ऽपिवश्यो भवति निश्चितम् ‍ ।

नदीजलं समादाय सप्तविंशतिसंख्यया ॥६६॥

मन्त्रयित्वा मुखं तेन प्रक्षालेशसभां व्रजेत् ‍ ।

पश्येद्यं दृश्यते येन स वश्यो जायते क्षणात् ‍ ॥६७॥

चतुःसहस्त्रं धत्तूरपुष्पाणि मनुनार्पयेत् ‍ ।

गणेशाय नृपादीनां जनानां वश्यताकृते ॥६८॥

सुन्दरीवामपादस्य रेणुमादाय तत्र तु ।

संस्थाप्य गणनाथस्य प्रतिमां प्रजपेन्मनुम् ‍ ॥६९॥

तां ध्यात्वा रविसाहस्त्रं सा समायाति दूरतः ।

श्वेतार्केणाथ निम्बेन कृत्वा मूर्ति धृतासुकाम् ‍ ॥७०॥

चतुर्थ्यां पूजयेद्‌रात्रौ रक्तैः कुसुमचन्दनैः ।

जप्त्वा सहस्त्रं तां मूर्तिं क्षिपेद्‍रात्रौ सरित्तटे ॥७१॥

स्वेष्टं कार्य्य समाचष्टे स्वप्ने तस्य गणाधिपः ।

सहस्त्रं निम्बकाष्ठानां होमादुच्चाटयेदरीन ‍ ॥७२॥

वज्रिणः समिधां होमाद्रिपुर्यमपुरं व्रजेत् ‍ ।

वानरस्यास्थिसंजप्तं क्षिप्तमुच्चाटयेद् ‍ गृहे ॥७३॥

जप्तं नरास्थिकन्याया गृहे क्षिप्तं तदाप्तिकृत् ‍ ।

कुलालस्य मृदा स्त्रीणां वामपादस्य रेणुना ॥७४॥

कृत्वा पुत्तलिकां तस्या हृदि स्त्रीनाम् ‍ संलिखेत् ‍ ।

निखनेन्मन्त्रसंजप्तैर्निम्बकष्ठैः क्षिताविमाम् ‍ ॥७५॥

सोन्मत्ता भवति क्षिप्रमुद्धृतायां सुखं भवेत् ‍ ।

शत्रोरेवं कृता तु लशुनेन समन्विता ॥७६॥

शरावान्तर्गता सम्यक्पूजिता द्वारि विद्विषः ।

निखाता पक्षमात्रेण शत्रूच्चाटनकृत्स्मृता ॥७७॥

विषमे समनुप्राप्ते सितार्कारिष्टादारुजम् ‍ ।
गणपं पूजितं सम्यक्कुसुमै रक्तचन्दनैः ॥७८॥

मद्यभाण्डस्थितं हस्तमात्रे तं निखनेत्स्थले ।

तत्रोपविश्य प्रजपेन्मन्त्री नक्तं दिवा मनुम् ‍ ॥७९॥

सप्ताहामध्ये नश्यन्ति सर्वे घोरा उपद्रवाः ।

शत्रवो वशमायान्ति वर्द्धन्ते धनसम्पदः ॥८०॥

दुष्टस्त्री वामपादस्य रजसा निजदेहजैः ।

मलैर्मूत्रपुरीषाद्यैः कुम्भकारमृदापि च ॥८१॥

एतैः कृत्वा गणेशस्य प्रतिमां मद्यभाण्डगाम् ‍ ।

सम्पूज्य निखनेद् ‍ भूमौ हस्तार्द्धे पूरिते पुनः ॥८२॥

संस्थाप्य वहिनं जुहुयातुसुमैर्हमारजैः ।

सहस्त्रं सा भवेद्दासी तन्वाचमनसाधनैः ॥८३॥

एवमादिप्रयोगांस्तु नवार्णेनापि साधयेत् ‍ ।

द्वात्रिंशद् ‍ वर्णात्मकोऽपरो मन्त्रः

तारो हस्तिमुखायाथ ङेन्तो लम्बोदरस्तथा ॥८४॥

उच्छिष्टान्ते महात्माङे पाशांकुशाशिवात्मभूः ।

माया वर्म्म च घे घे उच्छिष्टाय दहनाङुना ॥८५॥

द्वात्रिंशदक्षरो मन्त्रो यजनं पूर्ववन्मतम् ‍ ।

रसेषु सप्तषट्‌षट‌क् ‍ नेत्रार्णैरङुमीरितम् ‍ ॥८६॥

उच्छिष्टगजवक्त्रस्य मन्त्रेष्वेषु न शोधनम् ‍ ।

सिद्धादिचक्रं मासादेः प्राप्तास्ते सिद्धिदा गुरोः ॥८७॥

मनवोऽमी सदा गोप्या न प्रकाश्या यतः कुतः ।

परीक्षिताय शिष्याय प्रदेया निजसूनवे ॥८८॥

चतुरक्षरः शक्तिविनायकमन्त्रः

माया त्रिमूर्तिचन्द्रस्थौ पञ्चान्तकहुताशनौ ।

तारादिशाक्तिबीजान्तो मन्त्रोऽयं चतुरक्षरः ॥८९॥

भार्गवोऽस्य मुनिश्छन्दो विराट् ‌ शक्तिर्गणाधिप ।

देवो माया द्वितीये तु शक्तिबीजे प्रकीर्तिते ॥९०॥

षड्‌दीर्घयुग‌द्वितीयेन ताराद्येन षडङुकम् ‍ ।

विधाय सावधानेन मनसा संस्मरेत् ‍ प्रभुम् ‍ ॥९१॥

विषाणांकुशावक्षसूत्रं च पाशं दधानं करैर्मोदकं पुष्करेण ।

स्वपत्न्या युतं हेमभूषाभराढ्यं गणेशं समुद्यद्दिनेशाभमीडे ॥९२॥

एवं ध्यात्वा जपेल्लक्षचतुष्कं तद्दशांशतः ।

अपूर्पैर्जुहुयाद् ‍ वहनौ मध्वक्तैस्तर्पयेच्च तम् ‍ ॥९३॥

पूर्वोक्ते पूजयेत्पीठे केसरेष्वङुदेवताः ।

दलेषु वक्रतुण्डाद्यान्ब्राह्यीत्याद्यान्दलाग्रगान् ‍ ॥९४॥

ककुप्पालांस्तदस्त्राणि सिद्ध एवं भवेन्मनुः ।

घृताक्तमन्नं जुहुयादावर्षादन्नवान्भवेत् ‍ ॥९५॥

परमान्नैर्हुता लक्ष्मीरिक्षुदण्डैर्नुपश्रियः ।
रम्भाफलैर्नारिकेलैः पृथृकैर्वश्यता भवेत् ‍ ॥९६॥

घृतेन धनमाप्नोति लवणैर्मधुसंयुतैः ।

वामनेत्रां वशीकुर्यादपूपैः पृथिवीपतिम् ‍ ॥९७॥

अष्टाविंशत्यर्णात्मको लक्ष्मीगणेशमन्त्रः

तारो रमा चन्द्रयुक्तः खान्तः सौम्या समीरणः ।

ङेन्तो गणपतिस्तोयं रवरान्तेद सर्व च ॥९८॥

जनं मे वशमादीर्घो वायुः पावककामिनी ।

अष्टाविंशतिवर्णोऽयं मनुर्द्धनसमृद्धिदः ॥९९॥

अन्तर्यामीमुनिश्छन्दो गायत्रीदेवता मनोः ।

लक्ष्मीविनायको बीजं रमा शक्तिर्वसुप्रिया ।

रमागणेशबीजाभ्यां दीर्घाड्याभ्यां षडङुकम् ‍ ॥१००॥

ध्यानकथनम् ‍

दन्ताभये चक्रदरौ दधानं कराग्रगस्वर्णघटं त्रिनेत्रम् ‍ ।

धृताब्जया लिङितमाब्धिपुत्र्या लक्ष्मीगणेशं कनकाभमीडे ॥१०१॥

पुरश्चरनकथनम् ‍

चतुर्लक्षं जपेन्मन्त्रं समिद्धिर्बिल्वशाखिनः ।

दशांशं जुहुयात् ‍ पीठे पूर्वोक्ते तं प्रपूजयेत् ‍ ॥१०२॥

आदावङानि सम्पूज्य शक्तिरष्टविमा यजेत् ‍ ।

बलाका विमला पश्चात् ‍ कमला वनमालिका ॥१०३॥

विभीषिका मालिका च शाङ्करी वसुबालिका ।

शंखपद्‌मनिधी पूज्यौ पार्श्वयोर्दक्षवामयोः ॥१०४॥

लोकाधिपांस्तदस्त्राणि तद्‌बहिः परिपूजयेत् ‍ ।

एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्क्तुमर्हति ॥१०५॥

प्रयोगकथनम् ‍

उरो मात्रे जले स्थित्वा मन्त्री ध्यात्वार्कमण्डले ॥

एवं त्रिलक्षं जपतो जपतो धनवृद्धिः प्रजायते ॥१०६॥

विल्वमूलं समास्थाय तावज्जप्ते फलं हि तत् ‍ ।

अशोककाष्ठैर्ज्वलिते वहनावाज्याक्ततण्डुलैः ॥१०७॥

होमतो वशयेद्विश्वमर्ककाष्ठम शुचावपि ।

खादिराग्नौ नरपंति लक्ष्मीं पायसहोमतः ॥१०८॥

त्रयस्त्रिंशंद्‍वर्णात्मकस्त्रैलोक्यमोहनो गणेशमन्त्रः

वक्रकर्णेन्दुयुग् ‍ णान्तो डैकदंष्ट्राय मन्मथः ।

माया रमा गजमुखो गणपान्ते भगी हरिः ॥१०९॥

वरावालाग्निसत्याः सरेफारुढं जलं स्थिरा ।

सेन्दुर्मेषो मे वशान्ते मानयोषर्बुधप्रिया ॥११०॥

स्यात्त्रयस्त्रिंशदर्णाढ यो मनुस्त्रैलोक्यमोहनः ।

गणकोऽस्य ऋषिश्छन्दो गायत्रीदेवता पुनः ॥१११॥

त्रैलोक्यमोहनकरो गणेशो भक्तैसिद्धिदः ।

रविवेदशरोदन्वद् ‍ रसनेत्रैः षडङुकम् ‍ ॥११२॥

ध्यानकथनम् ‍

गदाबीजपूरे धनुः शूलचक्रे सरोजोत्पले पाशधान्याग्रदन्तान् ‍ ।

करैः सन्दधानं स्वशुण्डाग्रराजन् ‍ मणीकुम्भमङ्कधिरुढं स्वपत्न्या ॥११३॥

सरोजन्मनाभूषणानाम्भरेणो ज्ज्वलद्धस्ततन्व्यासमालिङिताङुम् ‍ ।

करीन्द्राननं चन्द्रचूडं त्रिनेत्रं जगन्मोहनं रक्तकान्तिं भजेत्तम् ‍ ॥११४॥

पुरश्चरनकथनम् ‍

वेदलक्षं जपेन्मन्त्रमष्टद्रव्यैर्दशांशतः ।

हुत्वा पूर्वोदितं पीठे पूजयेद् ‍ गणनायकम् ‍ ॥११५॥

अङार्च्चो पूर्ववत्प्रो क्ता शक्तीः पत्रेषु पूजयेत् ‍ ।

वामा ज्येष्ठा च रौद्री स्यात्काली कलपदादिका ॥११६॥

विकरिण्याहवया तद्वद्‌बलाद्या प्रमथन्यपि ।

सर्वभूतदमन्याख्या मनोन्मन्यपि चाग्रतः ॥११७॥

दिक्षु प्रमोदः सुमुखो दुर्मुखो विघ्ननाशकः ।

दीर्घाद्या मातरः पूज्या इन्द्राद्या आयुधान्यपि ॥११८॥

एवं सिद्धे मनौ कुर्यात्प्रयोगानिष्टासिद्धये ।

काम्यप्रयोगकथनम् ‍

वशयेत्कमलैर्भूपान्मन्त्रिणः कुमुदैर्हुतैः ॥११९॥

समिद्वरैश्चलदलसमुद्‌भूतैर्द्धरासुरान् ‍ ।

उदुम्बरोत्थैर्नृपतीन् ‍ प्लक्षैर्वाटैर्विशोऽन्तिमान् ‍ ॥१२०॥

क्षौद्रेण कनकप्राप्तिगौप्राप्तिः पयसा गवाम् ‍ ।

ऋद्धिर्दध्योदनैरन्नं घृतैः श्रीर्वेतसैर्जलम् ‍ ॥१२१॥

द्वात्रिंशद्‌वर्णात्मको हरिद्रागणेशमन्त्रः

तारो वर्म गणेशो भूर्हरिद्रागनलोहितः ।

आषाढी येवरवरसत्यः सर्वजतर्जनी ॥१२२॥

हृदयं स्तम्भयद्वन्द्वं वल्लभां स्वर्णरेतसः ।

द्वात्रिंशदक्षरो मन्त्रो मदनो मुनिरीरितः ॥१२३॥

छन्दोऽनुष्टुब् ‍ देवता तु हरिद्रागणनायकः ।

वेदाष्टशरसप्ताङुनेत्रार्णैरङुमीरितम् ‍ ॥१२४॥

ध्यानकथनम् ‍

पाशांकुशौ मोदकमेकदन्तं करैर्दधानं कनकासनस्थम् ‍ ।

हारिद्रखण्डप्रतिमं त्रिनेत्रं पीतांशुकं रात्रिगनेशमीडे ॥१२५॥

पुरश्चरनकथनम् ‍

वेदलक्षं जपित्वान्ते हरिद्राचूर्णमिश्रितैः ।

दशांशं तण्डुलैर्हुत्वा ब्राह्मणानपि भोजयेत् ‍ ॥१२६॥

पूर्वोक्तपीठे प्रयेदङुमातृदिशाधवैः ।

एवमाराधितो मन्त्रस्सिद्धो यच्छेन्मनोरथान् ‍ ॥१२७॥

काम्यप्रयोगकथनम् ‍

शुक्लपक्षे चतुर्थ्यां तु कन्यापिष्टहरिद्रया ।

विलिप्याङुं जले स्नात्वा पूजयेद् ‍ गणनायकम् ‍ ॥१२८॥

तर्पयित्वा पुरस्तस्य सहस्त्रं साष्टकं जपेत् ‍ ।
शतं हुत्वा घृतापूपैर्भोजयेद् ‍ ब्रह्मचारिणः ॥१२९॥

कुमारीरपि सन्तोष्य गुरुं प्राप्नोति वाञ्छितम् ‍ ।

लाजैः कन्यामवाप्नोति कन्यापि लभते वरम् ‍ ॥१३०॥

वन्ध्यानारी रजः स्नाता पूजयित्वा गणाधिपम् ‍ ।

पलप्रमाणगोमूत्रे पिष्टाः सिन्धुवचानिशाः ॥१३१॥

सहस्त्रं मन्त्रयेत्कन्याबटून्सम्भोज्य मोदकैः ।

पीत्त्वा तदौषधं पुत्रं लभते गुणसागरम् ‍ ॥१३२॥

वाणीस्तम्भं रिपुस्तम्भं कुर्यान्मनुरुपासितः ।

जलाग्निचौरसिंहास्त्रप्रमुखानपि रोधयेत् ‍ ॥१३३॥

बीजमन्त्रकथनम् ‍

शार्ङीमांसस्थितः सेन्दुर्बीजमुक्तं गणेशितुः ।

हरिद्राख्यस्य यजनं पूर्ववत्प्रोदितं मनोः ॥१३४॥

प्रोक्ता एते गणेशस्य मन्त्रा इष्टभीप्सता ।

गोपनीया न दुष्टेभ्यो वदनीयाः कथञ्चन ॥१३५॥

॥ इति श्रीमन्महीधरविरचिते मन्त्रमहोदधौ गणेशमन्त्रकथनं नाम द्वितीयस्तरङ्गः ॥२॥

इति श्रीमन्महीधरविरचितायां मन्त्रमहोदधिव्याख्यायां नौकायां गणेशमन्त्रकथनं नाम द्वितीयस्तरङ्गः ॥२॥

N/A

References : N/A
Last Updated : June 11, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP