दत्तगीता - सप्तमोध्यायः

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


श्रीगणेशाय नमः ॥ बालस्य वा विषयभोगहतस्य

वाऽपि मूर्खस्य सेवकजनस्य ग्रहस्थितस्य ॥

गुह्यं परं किमपि नैव विकासनीयं

भ्रांतः कथं भजति कस्य यदि प्रदिष्टम् ‍ ॥१॥

नैवात्र काव्यगुणदोषविवंचनीयो

ग्राह्मं परं गुणवती खलु यस्य वासी ॥

विभ्रांतचित्तरहिताद्भुवि रूपशून्यान् ‍

पारं नकिन्नयतिनापि त्विह त्रिकामात् ‍ ॥२॥

प्रयत्नेन विना येन निश्वलेन चराचरम् ‍ ॥

ग्रहस्तंभसमं शांतं चैतन्यं गगनोपमम् ‍ ॥३॥

अथ तत्त्वं पठेद्दस्तु एकएव चराचरम् ‍ ॥

सर्वमंग कथं भिन्नमद्वैतं परमामृतम् ‍ ॥४॥

अहमेव परं यस्मात्सारात्सारतरं शिवम् ‍ ॥

गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ‍ ॥५॥

पूर्णानंदं च गृण्हामि विभोगत्रिदशार्चितम् ‍ ॥

समाधिनः समं देहं किंकरिष्यामि तृप्तिमान् ‍ ॥६॥

उत्पद्यंते विलीयंते बुब्दुदाश्व जले यथा ॥

महादादीनि भूतानि ममाप्येकं स एव हि ॥७॥

मृदुद्रवेषु तीक्ष्णेषु गुणेषु कटकेषु च ॥

कठुत्वं मधुरत्वं च तीक्ष्णत्वं मृदुलं यथा ॥८॥

प्रकृतिः पुरुषं तद्वन्नभिन्नं प्रतिभातिभो ॥

यच्च सर्वाख्यरहितं सूक्ष्मात्सूक्ष्मतरं परम् ‍ ॥९॥

मनोबुद्धींद्रियातीतमकळंकं जगत्पतिम् ‍ ॥

अद्दश्यं सह यत्र त्वमहं तत्र कथं भवेत् ‍ ॥१०॥

त्वमेव परमं तत्त्वं यत्र यत्र चराचरम् ‍ ॥

गगनोपमं च यत्प्रोक्तं तदेव गगनं परम् ‍ ॥११॥

चैतन्यं दोषरहितं संपूर्णं सर्वमेव च ॥

वसुधामंतरिक्षं च मारुतेन समाहितम् ‍ ॥१२॥

उदके पिहितं चैव तेजोमध्ये व्यव स्थितम् ‍ ॥

आकाशं तेन संप्राप्तं नतव्द्याप्तं च केनचित् ‍ ॥१३॥

सबाह्याभ्यंतरेसि त्वं स्थिरपूर्णनिरंतरम् ‍ ॥

सूक्ष्मत्वाच्चेदद्दश्यत्वं निर्मलत्वाच्च योगिभिः ॥१४॥

आलंबनादिर्यत्प्रोक्तं त्यक्त मालंबनं त्यजेत् ‍ ॥

ततोभाभ्यां च निर्मुक्तो निरालंबं यदा भवेत् ‍ ॥१५॥

वलयं लायते तात गुणदोषविवर्जितम् ‍ ॥

चित्स्वरूपस्य रौद्रस्य मोह - मूर्छा - द्र्वस्य च ॥१६॥

एक एवं विना यत्वममोघं सहजामृतम् ‍ ॥

भावगम्यं निराकारं साकारं द्दष्टिगोचरम् ‍ ॥१७॥

भावाभावविर्मुक्तमंतराळं तदुच्यते ॥

बाह्यभावो भवेदिथ्थमतःह प्रकृतिरुच्यते ॥१८॥

अंतरादंतरं ज्ञेयं नारिकेळ फलं यथा ॥

पौर्णमास्यां तथा चंद्र एकएवोति निर्मलः ॥१९॥

भ्रांतिज्ञानस्थितो बाह्ये सम्यग्ज्ञानं च मध्यमे ॥

मध्यान्मध्यतरं ज्ञेयं नारिकेळफलं यथा ॥२०॥

अनेनैव प्रकारेण बुत्धिभेदेन सर्वगः ॥

एष बुद्धोप्यनामा च गीयते नामकोटिभिः ॥२१॥

गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पंडितः ॥

यस्तु संबुध्यते तत्त्वं विरक्तो भवसागरात् ‍ ॥२२॥

राग - द्वेष - विनिर्मुक्तः सर्वतत्वहिते रतः ॥

द्दढबोधश्व धीरश्व स गछेत्परमम् ‍ पदम् ‍ ॥२३॥

घटे भिन्ने घटाकाशमाकाशे लीयते यथा ॥

देहाभावे तथा योगी स्वरूपे परमात्मनि ॥२४॥

उक्तं यत्कर्म युक्तानां मतिर्यातेपि सा गतिः ॥

योगिनां या गतिः कापि अगत्याभावनोषितः ॥२५॥

या गतिः कर्मयुक्तानां तां च वागींद्रियंवदेत ‍ ॥

एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् ‍ ॥२६॥

विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते ॥

तीर्थे वांऽत्यजगेहे वा यत्र यत्र मृतोपि वा ॥२७॥

नयोगी पश्यते गर्भं परब्रह्मणि लीयते ॥

सहजमजमचिंत्यं यस्तु पश्येत्स्वरूपं घटति यदि यथेच्छं लिप्यते नैव दोषैः ॥२८॥

सकृदपि यदभावात्कर्म किंचिन्नकुर्यात्तदपि भवति बद्धः स्वयमेव वा तपस्वी ॥

निरामयं निष्प्रतिमं निराकृतिं निराशयं निर्वपुषं निराशयम् ‍ ॥२९॥

निंर्द्वद्वनिर्मोहमलुप्तशक्तिकं तमीशमात्मनमुपैति शाश्वतम् ‍ ॥

विधौ नदीक्षा न च मंडलक्रिया गुरुर्नशिष्यो न च मंत्रसंपदः ॥३०॥

मुद्रादिकं चापि न यत्र मानसस्तमीशमात्मानमुपैति शाश्वतम् ‍ ॥

नशांभवी शक्तिकमाणकं न वा पिंडंच रूपं च पदादिकं न वा ॥३१॥

आरंभ - निष्पंदघटादिकं न वा तमीशमात्मानमुपैति शाश्वतम् ‍ ॥

यस्य स्वरूपं च विपद्यते जगच्चराचरं तिष्ठति लीयतेऽपि वा ॥३२॥

पयोविकारादिव फेनबुद्वुदास्तमीशमात्मानमुपैति शाश्वतम् ‍ ॥

नानात्वमेकत्वभावत्व - मायात्वाणुत्व - दीर्घत्व - महत्वशून्यकम् ‍ ॥३३॥

मानत्वविद्यात्व - समाप्तवर्जितं तमीशमात्मानमुपैति शाश्वतम् ‍ ॥

नासानिरोधो न च द्दष्टिरोधो बद्धो विबद्धो नशुभासतं सतः ॥३४॥

नास्य प्रचारोपि न यत्र किंचित्तमीशमात्मानमुपैति शाश्वतम् ‍ ॥

सुसंयमी वा यदि वा नसंयमी निष्मर्मको वा यदि वा सकर्मकः ॥३५॥

अमानुषोघोनविमुच्यते ध्रुवं तमीशमात्मानमुपैति शाश्वतम् ‍ ॥

नो नबुद्धिर्नशरीमिंद्रिये तदात्मभूतादिकभेदवर्जितः ॥३६॥

शौचं न लिंगं यदि भावनाशकं संविद्वयं वा यदि वा न विद्यते ॥

मनोनु वाक्चक्षुनशक्तिमीतरं कथं च तत्रैव गुरूपदेशं ॥३७॥

पयः कथं मुक्तवतं विभाजनं युक्तस्य तत्वं हि समः प्रकाशते ॥३८॥

विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥

समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥३९॥

ॐ तत्सदिति श्रीमद्दत्तगीतासूपनिषत्सारमथितार्थेषु निर्वाणविद्यायां

दत्त - गोरक्षक संवादे महानिर्वाणयोगो नाम सप्तमोध्यायः ॥ श्रीदत्तात्रेयार्पणमस्तु ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP