भृगुसूत्रम् - पञ्चमोऽध्यायः


‘ भृगुसूत्र’ नावे या ग्रंथात जन्मपत्रिकेचे फळ उत्तम प्रकारे अचूक कथन केले आहे.


अथ तन्वादिद्वादशभावस्थितगुरुफलमाह तत्रादौ लग्ने गुरुफलम्

स्वक्षेत्रे शब्दशास्त्राधिकारी ॥१॥
त्रिवेदी बहुपुत्रवान् सुखी चिरायुः ज्ञानवान् ॥२॥
उच्चे पूर्णफलानि ॥३॥
षोडशवर्षे महाराजयोगः ॥४॥
अरिनीचपापानां क्षेत्रे पापयुते वा नीचकर्मवान् ॥५॥
मनश्वलल्त्ववान् मध्यायुः पुत्रहीनः स्वजनपरित्यागी कृतघ्रः गर्विष्ठः बहुजनद्वेषी साञ्चरवान् पापक्लेशभोगी ॥६॥
लग्नाद्‌द्वीतीये गुरुफलम्

धनवान् बुद्धिमान् इष्टभाषी षोडशवर्षे धनधान्यसमृद्धिः बहुप्राबल्यवान् उच्चस्वक्षेत्रे धनुषि द्रव्यवान् ॥७॥
पापयुते विद्याविघ्रः ॥८॥
चोरवञ्चनवान् दुर्वचनः ॥ अनृताप्रियः ॥९॥
नीचक्षेत्रे पापयुते मद्यपानी भ्रष्टः ॥१०॥
कुलनाशकः ॥११॥
कलत्रान्तरयुक्तः पुत्रहीनः ॥१२॥
लग्नात्तृतीये गुरुफलम्

अतिलुब्धः भ्रातृवृद्धिः दाक्षिण्यवान् संकल्प सिद्धिकरः ॥१३॥
बन्धुदोषकरः ॥१४॥
अष्टत्रिंसद्वर्षे यात्रासिद्धि ॥१५॥
भावाधिपे बलयुते भ्रातृदीर्घायुः ॥१६॥
भावाधिपे पापयुते भ्रातृनाशः ॥१७॥
धैर्यहीनः जडबुद्धिः दरिद्र ॥१८॥
लग्नाच्चतुर्थे गुरुफलम्

सुखी क्षेत्रवान् बुद्धिमान् क्षीरसमृद्धः सन्मनाः मेधावी ॥१९॥
भावाधिपे बलयुते भृगुचन्द्रयुक्ते शुभवर्गेण नरवाहनयोगः ॥२०॥
बहुक्षेत्रः अश्ववाहनयोगः गृहविस्तरवान् ॥२१॥
पापयुः पापिनः दृष्टिवशात् क्षेत्रवाहनहीनः ॥२२॥
परगृहवासः क्षेत्रहीनः मातृनाशः बन्धुद्वेषी ॥२३॥
लग्नात्पञ्चम गुरुफलम्

बुद्धिचातुर्यवान् विशालेक्षणः वाग्मी प्रतापी अन्नदान प्रियः कुलप्रियः अष्टादशवर्षे राजद्वारेण सेनाधिपत्य योगः ॥२४॥
पुत्रसमृद्धिः ॥२५॥
भावाधिपे बलयुते पापक्षेत्रे अरिनीचगे पुत्रनाशः ॥२६॥
एकपुत्रवान् ॥२७॥
धनवान् ॥२८॥
राजद्वारे राजमूलने धनव्ययः ॥२९॥
राहुकेतुयुते सर्पशापात् सुतक्षयः ॥३०॥
शुभदृष्टे परिहारः ॥३१॥
लग्नात्षष्ठे गुरुफलम्

शत्रुक्षयः ज्ञातिवृद्धिः पौत्रादिदर्शनं व्रणशरीरः शुभयुते रोगाभावः ॥३२॥
पापयुते पापक्षेत्रे वातशैत्यादिरोगः ॥३३॥
मन्दक्षेत्रे राहुयुते महारोगः ॥३४॥
लग्नात्सप्तमे गुरुफलम्

विद्याधनेश बहुलाभप्रदः चिन्ताधिकः विद्यावान् पातिव्रत्यभक्तियुतकलत्रः ॥३५॥
बहवाधिपे बलहीने राहुकेतुशनिकुजयुते पापवीक्षणाद्वा कलत्रान्तरम् ॥३६॥
शुभयुते उच्चस्वक्षेत्रे एकदारवान् कलत्रद्वारा बहुवित्तवान् सुखी चतुस्त्रिंशद्वर्षे प्रतिष्ठासिद्धिः ॥३७॥
लग्नादष्टमे गुरुफलम्

अल्पायुः नीचकृत्यकारी ॥३८॥
पापयुते पतितः ॥३९॥
भावाधिपे शुभयुते रन्ध्रे दीर्घायुः ॥४०॥
बलहीने अल्यायुः ॥४१॥
पापयुते सप्तदशवर्षादुपरि विधवासङुमो भवति ॥४२॥
उच्चस्वक्षेत्रगे दीर्घायुः बलहीनः अरोगी योगपौरुषः विद्वान् वेदशास्त्रविचक्षणः ॥४३॥
धार्मिकः ॥४४॥
लग्नान्नवमे गुरुफलम्

धार्मिकः ॥४४॥
तपस्वी साधुतारुढः धनिक पञ्चत्रिंशद्यज्ञकर्ता पितृदीर्घायुः सत्कर्मसिद्धिः अने प्रतिष्ठावान् बहुजनपालकः ॥४५॥
लग्नाद्दशमे गुरुफलम्

धार्मिकः शुभकर्मकारी गीतापाठकः योग्यतावान् पौढकीर्तिः बहुजनपूज्यः ॥४६॥
भावाधिपे बलयुते विशेषक्रतुसिद्धिः ॥४७॥
पापयुते पापक्षेत्रे कर्मविघ्नः ॥४८॥
कुष्कृतियात्रा लाभहीनः ॥४९॥
लग्नादेकादशे गुरुफलम्

विद्वान धनवान् बहुलाभवान् द्वात्रिंशद्वर्षे अश्वारुढः ॥५०॥
अनेकप्रतिष्ठसिद्धिः ॥५१॥
शुभपापयुते गजलाभः ॥५२॥
भाग्यवृद्धिः चन्द्रयुते निक्षेपलाभः ॥५३॥
लग्नाद्‌द्वादशे गुरफलम्

निर्धनः पठितः अल्पपुत्रः गणितशास्त्रज्ञः सम्भोगी ॥५४॥
ग्रन्थिव्रणी अयोग्यः ॥५५॥
शुभयुते उच्चस्वक्षेत्रे स्वर्गलोकप्राप्तिः ॥५६॥
पापयुते पापलोकप्राप्तिः ॥५७॥
धर्ममूलेन धनव्ययः ब्राह्मनस्त्रीसम्भोगी गर्भिणीसङुमी ॥५८॥
इति श्रीभृगुसूत्रे सिद्धप्रभाकरीटीकाभियुते गुरुभावाध्यायनामपञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP